त्वं अविभाज्यः असि !
त्वं असक्तः असि।
त्वं अनादिः असि!
त्वं परमं ज्योतिः असि। १३७.
त्वं Carefree असि!
त्वं इन्द्रियाणि निग्रहं कर्तुं शक्नोषि।
त्वं मनः नियन्त्रयितुं शक्नोषि!
त्वं अजेयः असि। १३८.
त्वं लेखाहीन असि !
त्वं Garbless असि।
त्वं तटहीनः असि!
त्वं अतलः असि। १३९.
त्वं अजन्म असि !
त्वं अतलः असि।
त्वं असंख्यः असि!
त्वं अनादिः असि। १४० इति ।
त्वं निरर्थक असि !
त्वं श्रोता असि।
त्वं अजन्म असि !
त्वं मुक्तः असि। १४१.
चरपत स्तन्जा। अनुग्रहेण
त्वं सर्वेषां नाशकः असि!
त्वं सर्वेषां गमकः असि!
त्वं सर्वेषां प्रसिद्धः असि!
त्वं सर्वेषां ज्ञाता असि! १४२
त्वं सर्वान् मारयसि!
त्वं सर्वान् सृजसि !
त्वं सर्वेषां जीवनम् असि!
त्वं सर्वेषां बलम् असि! १४३
त्वं सर्वेषु कार्येषु असि!
त्वं सर्वधर्मेषु असि!
त्वं सर्वैः सह एकीकृतः असि!
त्वं सर्वेभ्यः मुक्तः असि! १४४
रसावल स्तन्जा । तव अनुग्रहेण
नमोऽस्तु ते नरकनाशकाय भगवन् |
नमस्ते ते नित्यप्रकाशिते भगवन्!
नमोऽस्तु ते अशरीरेश्वर |
नमोऽस्तु ते शाश्वते तेजस्वी भगवन् ! १४५
नमोऽस्तु ते अत्याचारीनाशकाय भगवन् |
नमोऽस्तु ते सर्वेश्वरसहचर!
नमस्ते ते अभेद्य सत्ता भगवन् |
नमोऽस्तु ते अकष्टप्रद महिमा भगवन् ! १४६
नमोऽस्तु ते अङ्गमनामा भगवतेA
नमोऽस्तु ते त्रिगुणसंहारकर्त्रे प्रभो!
नमस्कार थो त्वां हे शाश्वत सत्ता प्रभु!
नमोऽस्तु ते सर्वशः अद्वितीय भगवन् १४७
हे भगवन् ! त्वं पुत्रहीनः पौत्रः च असि। हे भगवन् !
त्वं अशत्रुः अमित्रः असि।
हे भगवन् ! त्वं पितृहीनः मातृहीनः च असि। हे भगवन् !
त्वं जातिहीनः असि। वंशहीनं च। १४८.
हे भगवन् ! त्वं सापेक्षहीनः असि। हे भगवन् !
त्वं असीमः गहनः च असि।
हे भगवन् ! त्वं नित्यं गौरवपूर्णः असि। हे भगवन् !
त्वं अजेयः अजातोऽसि। १४९.
भगवती स्तन्जा। तव अनुग्रहेण
यत् त्वं दृश्यप्रकाशः असि!
यत् त्वं सर्वव्यापी असि!
स त्वं शाश्वतप्रशंसाविमोचकः असि!
यत् त्वं सर्वैः पूज्यः असि! १५० इति
यत् त्वं परमबुद्धिमान् असि!
यत् त्वं सौन्दर्यदीपः असि!
यत् त्वं सर्वथा उदारः असि!
यत् त्वं पोषणकर्ता दयालुः च असि! १५१
यत् त्वं पोषणदाता असि!
यत् त्वं नित्यं धारकः असि!
यत् त्वं उदारतायाः सिद्धिः असि!
यत् त्वं परमसुन्दरी असि! १५२
यत् त्वं शत्रुणां दण्डकः असि!
यत् त्वं निर्धनानाम् समर्थकः असि!
यत् त्वं शत्रुनाशकः असि !
यत् त्वं भयहरणकर्ता असि ! १५३
यत् त्वं कलङ्कनाशकः असि!
यत् त्वं सर्वेषु निवससि!
यत् त्वं शत्रुभिः अजेयः असि!
यत् त्वं पोषणकर्ता अनुग्रही च असि! १५४
यत् त्वं सर्वभाषाणां स्वामी असि!
यत् त्वं परमं महिमामसि!
यत् त्वं नरकस्य नाशकः असि!
यत् त्वं स्वर्गवासी असि! १५५
यत् त्वं सर्वेषां गमकः असि!
यत् त्वं नित्यं आनन्ददायकः असि!
यत् त्वं सर्वेषां ज्ञाता असि!
यत् त्वं सर्वेषां प्रियतमः असि! १५६
स त्वं प्रभुनाथः !
यत् त्वं सर्वेभ्यः गुप्तः असि!
यत् त्वं देशहीनः अनिर्वचनीयः च असि!
यत् त्वं नित्यं विकृतः असि! १५७
यत् त्वं पृथिव्यां स्वर्गे च असि!
यत् त्वं चिह्नेषु अत्यन्तं गहनः असि!
यत् त्वं परम उदारः असि!