रामः अगच्छत्
प्रत्यभिज्ञाता (ते) मनसि, २.
हे रघुगोत्रराज ! सा वने आगत्य अस्मान् प्रसूता वयं च द्वौ भ्रातरौ।८११।
सः तान् स्वपुत्रत्वेन स्वीकृतवान्
महाबलान् च विद्धि, .
अद्यापि हठपूर्वकं युद्धं कृतवान्
सीता रामं श्रुत्वा ज्ञातवती तदा सा तं ज्ञात्वा अपि मुखात् वचनं न उक्तवती।812।
बाणान् आकर्षयन्तु, २.
परन्तु बालकाः न हारितवन्तः।
(अपि) अत्यन्तं बाणान् प्रति
सा स्वपुत्रान् निषिद्ध्य अवदत्, रामः अत्यन्तं पराक्रमी, भवन्तः तस्य विरुद्धं निरन्तरं युद्धं कुर्वन्ति।एतत् वदन् सीता अपि सर्वं न उक्तवती।813।
(Love Kush) अङ्गानि विदारयन्, २.
विदारयत् सर्वं शरीरं (रामस्य) ।
समग्रं सेना अवगच्छत्
ते बालकाः न निवृत्ताः पराजयं स्वीकृत्य धनुः प्रसार्य पूर्णबलेन बाणान् विसृजन्।।८१४।।
यदा श्रीरामः वधः अभवत्
सर्वं सेना पराजितम्, .
अतीव एवम्
अल रामस्य अङ्गानि विदारितानि तस्य सर्वं शरीरं च क्षीणं जातम्, सर्वसेना एतत् ज्ञातवती यत् रामः स्वर्गं गतः।८१५।
(सैनिकाः) पश्चात् न पश्यन्ति,
श्रीरामं अपि न स्मर्यताम्,
गृहं मार्गं गृहीतवान्, २.
यदा रामः स्वर्गं गतः तदा तयोः बालकयोः पुरतः सर्वं सेना पलायनं कर्तुं प्रवृत्ता ।८१६ ।
चतुरशीतिः
अथ तौ बालकौ युद्धक्षेत्रं दृष्टवन्तौ ।
यथा तं रुद्रस्य 'क्रीडां' इति चिन्तयति स्म।
ते रामं द्रष्टुं अपि न परिवर्तन्ते स्म, असहायः सन्तः यस्मिं पार्श्वे पलायन्ते स्म।८१७।
चौपाई
ये अचेतनाः आसन् (तान्) सर्वान् उद्धृत्य
अथ उभौ बालकौ निःचिन्तनौ, रुद्र इव वनं सर्वेक्षणं कुर्वन् युद्धक्षेत्रं प्रति अवलोकितवन्तौ
सीता भर्तुः शिरः दृष्ट्वा रोदितुम् आरब्धा
ध्वजाः छित्त्वा वृक्षेषु संलग्नाः सैनिकानाम् अद्वितीयाः अलङ्काराः तेषां अङ्गेभ्यः अपसारयित्वा क्षिप्ताः।८१८।
अत्र रामावतारं प्रेमाश्वं रामवधं च कृत्वा श्रीबचित्रनाटकस्य अध्यायस्य समाप्तिः।
ये अचेतनाः, बालकाः तान् उत्थाप्य अश्वैः सह स्थानं प्राप्तवन्तः, यत्र सीता उपविष्टा आसीत्
सीता पुत्रान् अवदत्- .
मृतं पतिं दृष्ट्वा सीता उवाच हे पुत्राः! त्वया मां विधवा कृता।819.
अधुना काष्ठम् आनयतु
सीतया सर्वेषां पुनरुत्थानस्य वर्णनम् : १.
सीतया सर्वेषां पुनरुत्थानस्य वर्णनम् : १.
चौपाई
यदा सीता स्वशरीरात् जोग अग्निं निष्कासयितुम् इच्छति स्म
मम कृते काष्ठम् आनय यथा अहं भर्त्रा सह भस्मरूपेण न्यूनीभवे
अथ आकाशः एवं बभूव-
इति श्रुत्वा महामुनिः (वाल्मीकिः) बहु शोचन् अवदत्, एते बालकाः अस्माकं सर्वाणि सुखसुविधानि नाशितवन्तः।८२०।
अरूप छन्दः
स्वशरीरात् योगाग्निमुत्सृज्य शरीरं त्यक्ष्यामि इति सीता उक्तवती ।
आकाश बणिः श्रुतवान्, २.
अथ स्वर्गाद्वाक्यमिदं श्रुतम्, हे सीते, किमर्थं बालवत् वर्तसे ८२१।