श्री दसम् ग्रन्थः

पुटः - 285


ਤਿਹ ਹਮ ਜਾਏ ॥
तिह हम जाए ॥

रामः अगच्छत्

ਹੈਂ ਦੁਇ ਭਾਈ ॥
हैं दुइ भाई ॥

प्रत्यभिज्ञाता (ते) मनसि, २.

ਸੁਨਿ ਰਘੁਰਾਈ ॥੮੧੧॥
सुनि रघुराई ॥८११॥

हे रघुगोत्रराज ! सा वने आगत्य अस्मान् प्रसूता वयं च द्वौ भ्रातरौ।८११।

ਸੁਨਿ ਸੀਅ ਰਾਨੀ ॥
सुनि सीअ रानी ॥

सः तान् स्वपुत्रत्वेन स्वीकृतवान्

ਰਘੁਬਰ ਜਾਨੀ ॥
रघुबर जानी ॥

महाबलान् च विद्धि, .

ਚਿਤ ਪਹਿਚਾਨੀ ॥
चित पहिचानी ॥

अद्यापि हठपूर्वकं युद्धं कृतवान्

ਮੁਖ ਨ ਬਖਾਨੀ ॥੮੧੨॥
मुख न बखानी ॥८१२॥

सीता रामं श्रुत्वा ज्ञातवती तदा सा तं ज्ञात्वा अपि मुखात् वचनं न उक्तवती।812।

ਤਿਹ ਸਿਸ ਮਾਨਯੋ ॥
तिह सिस मानयो ॥

बाणान् आकर्षयन्तु, २.

ਅਤਿ ਬਲ ਜਾਨਯੋ ॥
अति बल जानयो ॥

परन्तु बालकाः न हारितवन्तः।

ਹਠਿ ਰਣ ਕੀਨੋ ॥
हठि रण कीनो ॥

(अपि) अत्यन्तं बाणान् प्रति

ਕਹ ਨਹੀ ਦੀਨੋ ॥੮੧੩॥
कह नही दीनो ॥८१३॥

सा स्वपुत्रान् निषिद्ध्य अवदत्, रामः अत्यन्तं पराक्रमी, भवन्तः तस्य विरुद्धं निरन्तरं युद्धं कुर्वन्ति।एतत् वदन् सीता अपि सर्वं न उक्तवती।813।

ਕਸਿ ਸਰ ਮਾਰੇ ॥
कसि सर मारे ॥

(Love Kush) अङ्गानि विदारयन्, २.

ਸਿਸ ਨਹੀ ਹਾਰੇ ॥
सिस नही हारे ॥

विदारयत् सर्वं शरीरं (रामस्य) ।

ਬਹੁ ਬਿਧਿ ਬਾਣੰ ॥
बहु बिधि बाणं ॥

समग्रं सेना अवगच्छत्

ਅਤਿ ਧਨੁ ਤਾਣੰ ॥੮੧੪॥
अति धनु ताणं ॥८१४॥

ते बालकाः न निवृत्ताः पराजयं स्वीकृत्य धनुः प्रसार्य पूर्णबलेन बाणान् विसृजन्।।८१४।।

ਅੰਗ ਅੰਗ ਬੇਧੇ ॥
अंग अंग बेधे ॥

यदा श्रीरामः वधः अभवत्

ਸਭ ਤਨ ਛੇਦੇ ॥
सभ तन छेदे ॥

सर्वं सेना पराजितम्, .

ਸਭ ਦਲ ਸੂਝੇ ॥
सभ दल सूझे ॥

अतीव एवम्

ਰਘੁਬਰ ਜੂਝੇ ॥੮੧੫॥
रघुबर जूझे ॥८१५॥

अल रामस्य अङ्गानि विदारितानि तस्य सर्वं शरीरं च क्षीणं जातम्, सर्वसेना एतत् ज्ञातवती यत् रामः स्वर्गं गतः।८१५।

ਜਬ ਪ੍ਰਭ ਮਾਰੇ ॥
जब प्रभ मारे ॥

(सैनिकाः) पश्चात् न पश्यन्ति,

ਸਭ ਦਲ ਹਾਰੇ ॥
सभ दल हारे ॥

श्रीरामं अपि न स्मर्यताम्,

ਬਹੁ ਬਿਧਿ ਭਾਗੇ ॥
बहु बिधि भागे ॥

गृहं मार्गं गृहीतवान्, २.

ਦੁਐ ਸਿਸ ਆਗੇ ॥੮੧੬॥
दुऐ सिस आगे ॥८१६॥

यदा रामः स्वर्गं गतः तदा तयोः बालकयोः पुरतः सर्वं सेना पलायनं कर्तुं प्रवृत्ता ।८१६ ।

ਫਿਰਿ ਨ ਨਿਹਾਰੈਂ ॥
फिरि न निहारैं ॥

चतुरशीतिः

ਪ੍ਰਭੂ ਨ ਚਿਤਾਰੈਂ ॥
प्रभू न चितारैं ॥

अथ तौ बालकौ युद्धक्षेत्रं दृष्टवन्तौ ।

ਗ੍ਰਹ ਦਿਸਿ ਲੀਨਾ ॥
ग्रह दिसि लीना ॥

यथा तं रुद्रस्य 'क्रीडां' इति चिन्तयति स्म।

ਅਸ ਰਣ ਕੀਨਾ ॥੮੧੭॥
अस रण कीना ॥८१७॥

ते रामं द्रष्टुं अपि न परिवर्तन्ते स्म, असहायः सन्तः यस्मिं पार्श्वे पलायन्ते स्म।८१७।

ਚੌਪਈ ॥
चौपई ॥

चौपाई

ਤਬ ਦੁਹੂੰ ਬਾਲ ਅਯੋਧਨ ਦੇਖਾ ॥
तब दुहूं बाल अयोधन देखा ॥

ये अचेतनाः आसन् (तान्) सर्वान् उद्धृत्य

ਮਨੋ ਰੁਦ੍ਰ ਕੀੜਾ ਬਨਿ ਪੇਖਾ ॥
मनो रुद्र कीड़ा बनि पेखा ॥

अथ उभौ बालकौ निःचिन्तनौ, रुद्र इव वनं सर्वेक्षणं कुर्वन् युद्धक्षेत्रं प्रति अवलोकितवन्तौ

ਕਾਟਿ ਧੁਜਨ ਕੇ ਬ੍ਰਿਛ ਸਵਾਰੇ ॥
काटि धुजन के ब्रिछ सवारे ॥

सीता भर्तुः शिरः दृष्ट्वा रोदितुम् आरब्धा

ਭੂਖਨ ਅੰਗ ਅਨੂਪ ਉਤਾਰੇ ॥੮੧੮॥
भूखन अंग अनूप उतारे ॥८१८॥

ध्वजाः छित्त्वा वृक्षेषु संलग्नाः सैनिकानाम् अद्वितीयाः अलङ्काराः तेषां अङ्गेभ्यः अपसारयित्वा क्षिप्ताः।८१८।

ਮੂਰਛ ਭਏ ਸਭ ਲਏ ਉਠਈ ॥
मूरछ भए सभ लए उठई ॥

अत्र रामावतारं प्रेमाश्वं रामवधं च कृत्वा श्रीबचित्रनाटकस्य अध्यायस्य समाप्तिः।

ਬਾਜ ਸਹਿਤ ਤਹ ਗੇ ਜਹ ਮਾਈ ॥
बाज सहित तह गे जह माई ॥

ये अचेतनाः, बालकाः तान् उत्थाप्य अश्वैः सह स्थानं प्राप्तवन्तः, यत्र सीता उपविष्टा आसीत्

ਦੇਖਿ ਸੀਆ ਪਤਿ ਮੁਖ ਰੋ ਦੀਨਾ ॥
देखि सीआ पति मुख रो दीना ॥

सीता पुत्रान् अवदत्- .

ਕਹਯੋ ਪੂਤ ਬਿਧਵਾ ਮੁਹਿ ਕੀਨਾ ॥੮੧੯॥
कहयो पूत बिधवा मुहि कीना ॥८१९॥

मृतं पतिं दृष्ट्वा सीता उवाच हे पुत्राः! त्वया मां विधवा कृता।819.

ਇਤਿ ਸ੍ਰੀ ਬਚਿਤ੍ਰ ਨਾਟਕੇ ਰਾਮਵਤਾਰ ਲਵ ਬਾਜ ਬਾਧਵੇ ਰਾਮ ਬਧਹ ॥
इति स्री बचित्र नाटके रामवतार लव बाज बाधवे राम बधह ॥

अधुना काष्ठम् आनयतु

ਅਥ ਸੀਤਾ ਨੇ ਸਭ ਜੀਵਾਏ ਕਥਨੰ ॥
अथ सीता ने सभ जीवाए कथनं ॥

सीतया सर्वेषां पुनरुत्थानस्य वर्णनम् : १.

ਸੀਤਾ ਬਾਚ ਪੁਤ੍ਰਨ ਸੋ ॥
सीता बाच पुत्रन सो ॥

सीतया सर्वेषां पुनरुत्थानस्य वर्णनम् : १.

ਚੌਪਈ ॥
चौपई ॥

चौपाई

ਅਬ ਮੋ ਕਉ ਕਾਸਟ ਦੇ ਆਨਾ ॥
अब मो कउ कासट दे आना ॥

यदा सीता स्वशरीरात् जोग अग्निं निष्कासयितुम् इच्छति स्म

ਜਰਉ ਲਾਗਿ ਪਹਿ ਹੋਊਾਂ ਮਸਾਨਾ ॥
जरउ लागि पहि होऊां मसाना ॥

मम कृते काष्ठम् आनय यथा अहं भर्त्रा सह भस्मरूपेण न्यूनीभवे

ਸੁਨਿ ਮੁਨਿ ਰਾਜ ਬਹੁਤ ਬਿਧਿ ਰੋਏ ॥
सुनि मुनि राज बहुत बिधि रोए ॥

अथ आकाशः एवं बभूव-

ਇਨ ਬਾਲਨ ਹਮਰੇ ਸੁਖ ਖੋਏ ॥੮੨੦॥
इन बालन हमरे सुख खोए ॥८२०॥

इति श्रुत्वा महामुनिः (वाल्मीकिः) बहु शोचन् अवदत्, एते बालकाः अस्माकं सर्वाणि सुखसुविधानि नाशितवन्तः।८२०।

ਜਬ ਸੀਤਾ ਤਨ ਚਹਾ ਕਿ ਕਾਢੂੰ ॥
जब सीता तन चहा कि काढूं ॥

अरूप छन्दः

ਜੋਗ ਅਗਨਿ ਉਪਰਾਜ ਸੁ ਛਾਡੂੰ ॥
जोग अगनि उपराज सु छाडूं ॥

स्वशरीरात् योगाग्निमुत्सृज्य शरीरं त्यक्ष्यामि इति सीता उक्तवती ।

ਤਬ ਇਮ ਭਈ ਗਗਨ ਤੇ ਬਾਨੀ ॥
तब इम भई गगन ते बानी ॥

आकाश बणिः श्रुतवान्, २.

ਕਹਾ ਭਈ ਸੀਤਾ ਤੈ ਇਯਾਨੀ ॥੮੨੧॥
कहा भई सीता तै इयानी ॥८२१॥

अथ स्वर्गाद्वाक्यमिदं श्रुतम्, हे सीते, किमर्थं बालवत् वर्तसे ८२१।