सः अवदत्, “हे राजन्! तत्र तिष्ठ, अहं त्वां इदानीं हनिष्यामि
” एवमुक्त्वा धनुः कर्षन् शत्रुहृदये बाणं विसृजत् ॥२१३७॥
यदा श्रीकृष्णः सारङ्गं तारं कृत्वा शत्रुं तीक्ष्णं बाणं कृतवान् ।
धनुः कर्षन् कृष्णः स्वस्य तीक्ष्णं बाणं विसृजति स्म, ततः बाणेन आहतः भूमासुरः आलम्ब्य भूमौ पतित्वा यमस्य निवासस्थानं गतः
स बाणः रक्तं न स्पृशति स्म, एवं धूर्ततया लङ्घितवान्।
बाणः तस्य शरीरं तावत्वेगेन प्रविशति स्म यत् रक्तमपि तत् लेपयितुं न शक्नोति स्म तथा च सः योगानुशासने निरतः इव शरीरं पापं च त्यक्त्वा स्वर्गं गतः।२१३८।
बचित्तरनाटके कृष्णावतारे भूमिसुरवधवर्णनान्त।
इदानीं स्वराज्यं पुत्राय दत्त्वा षोडशराजकुमारीसहस्रैः सह विवाहः इति वर्णनम् आरभ्यते
स्वय्या
यदा तादृशी स्थितिः अभवत् तदा भूमिसुरस्य माता श्रुत्वा धावन्ती आगता ।
यदा भूमिसुरः तादृशं चरणं गतः तदा तस्य माता आगत्य वस्त्रादिषु अवधानं न दत्त्वा मूर्च्छिता भूत्वा पृथिव्यां पतिता
पादयोः जूतां अपि न स्थापयित्वा त्वरया श्रीकृष्णस्य समीपम् आगता।
सा महती चिन्तिता कृष्णं नग्नपादा आगत्य तं दृष्ट्वा दुःखं विस्मृत्य प्रसन्ना अभवत्।।2139।।
दोहरा
(सः) बहु स्तुत्वा कृष्णं प्रीणयत्।
सा कृष्णं स्तुत्वा प्रीणयत्, तस्याः पुत्रः (पुत्राः) कृष्णस्य पादयोः पतित्वा तं क्षमयित्वा मुक्तवान्।2140।
स्वय्या
स्वस्य (भूमिसुरस्य) पुत्रं राजानं कृत्वा श्रीकृष्णः कारागारं (बन्दीनां मुक्तिं कर्तुं) अगच्छत्।
पुत्रं सिंहासने स्थापयित्वा कृष्णः तत् स्थानं प्राप्य षोडश सहस्राणि राजकुमारीः भूमिसुरेण कारागाराः
सुन्दरं श्रीकृष्णं दृष्ट्वा तासां स्त्रियाणां (राजकुमारीणां) हृदयं मत्सरीकृतम्।
कृष्णस्य सौन्दर्यं दृष्ट्वा तासां स्त्रियाणां मनः प्रलोभितम् कृष्णोऽपि कामं दृष्ट्वा सर्वान् विवाह्य तदर्थं विश्वप्रशंसाम् अवाप्तवान्।।2141।।
चौपाई
ये सर्वे (राजकुमारयः) भूमासुरेण एकत्र स्थापिताः आसन्।
ये भूमिसुरस्तत्र समागताः सर्वे किम् ताः स्त्रियः अत्र कथयिष्यामि
स एवम् आह-एतत् करिष्यामि (इति वदामि) इति।
श्रीकृष्ण उवाच तेषां कामानुसारं विंशतिसहस्राणि स्त्रीणां विवाहं करिष्यामि ।२१४२ ।
दोहरा
युद्धकाले अत्यन्तं क्रुद्धः सन् श्रीकृष्णः तं मारितवान्
क्रुद्धो भूमासुरं हत्वा युद्धे कृष्णः षोडश सहस्राणि सुन्दरीः विवाहितवान्।२१४३।
स्वय्या
युद्धे क्रुद्धः श्रीकृष्णः सर्वान् शत्रून् जघान |
युद्धे क्रुद्धः कृष्णः सर्वान् शत्रून् क्षणमात्रेण हत्वा भूमासुरपुत्राय राज्यं दत्त्वा दुःखानि अपहृतवान्
अथ षोडशस्त्रीसहस्राणि विवाह्य तस्मिन्पुरे श्रीकृष्णे तादृशीम्।
अथ युद्धानन्तरं षोडशस्त्रीसहस्राणि विवाहयित्वा ब्राह्मणेभ्यः दानं दत्त्वा कृष्णः द्वारकां प्रत्यागतवान्।।2144।।
षोडशसहस्राणि (पत्न्यः) केवलं षोडशसहस्राणि गृहाणि दत्त्वा तेषां उत्साहं वर्धितवान्।
सः षोडशसहस्राणां महिलानां कृते षोडशसहस्राणि गृहाणि निर्मितवान्, सर्वेषां आरामं च दत्तवान्
सर्वे ज्ञातवन्तः यत् कृष्णः मम गृहे एव वसति, न तु अन्यस्य गृहे।
तेषु सर्वे इच्छन्ति स्म यत् कृष्णः तया सह स्थातुम् अस्य प्रकरणस्य वर्णनं च कविना पुराणपठनश्रवणानन्तरं सन्तानाम् कृते अभिलेखितं।२१४५।
भूमासुरवधवर्णनान्तः पुत्राय राज्यं दत्त्वा षोडशराजकुमारीसहस्राणि विवाहितवान्।
(अधुना इन्द्रं जित्वा एलिसियन् वृक्षम् आनयन् कलप वृक्षस्य वर्णनम् आरभ्यते)
स्वय्या
एवं तासां स्त्रियां सान्त्वनां दत्त्वा कृष्णः इन्द्रस्य धामम् अगच्छत्
इन्द्रः तस्मै मेलकोटं (कवचं) रिंगलेट् (कुण्डलं) च दत्तवान् येन सर्वदुःखानि हरन्ति
कृष्णः तत्र सुन्दरं वृक्षं दृष्ट्वा शक्रं वृक्षं दातुं प्रार्थितवान्
यदा शक्रः वृक्षं न दत्तवान् तदा कृष्णः युद्धं प्रारभत ॥२१४६॥
सोऽपि क्रोधः स्वसैन्यम् आनय कृष्णं आक्रम्य |
चतुर्भिः पार्श्वैः रथैः चरन्तः दृष्टाः यदा मेघगर्जने प्रकाशः च ज्वलति स्म
द्वादश सूर्याश्च सर्वे उत्पन्नाः ये बसुरावणादिविक्षेपं कृतवन्तः। (अर्थ-रावणादीनां जित्वा परिहृताः)।