श्री दसम् ग्रन्थः

पुटः - 512


ਮਾਰਤ ਹਉ ਤੁਮ ਕੌ ਅਬ ਹੀ ਰਹੁ ਠਾਢ ਅਰੇ ਇਹ ਭਾਤ ਉਚਾਰਿਯੋ ॥
मारत हउ तुम कौ अब ही रहु ठाढ अरे इह भात उचारियो ॥

सः अवदत्, “हे राजन्! तत्र तिष्ठ, अहं त्वां इदानीं हनिष्यामि

ਯੌ ਕਹਿ ਕੈ ਪੁਨਿ ਸਾਰੰਗ ਕੋ ਤਨਿ ਕੈ ਸਰ ਸਤ੍ਰ ਹ੍ਰਿਦੈ ਮਹਿ ਮਾਰਿਯੋ ॥੨੧੩੭॥
यौ कहि कै पुनि सारंग को तनि कै सर सत्र ह्रिदै महि मारियो ॥२१३७॥

” एवमुक्त्वा धनुः कर्षन् शत्रुहृदये बाणं विसृजत् ॥२१३७॥

ਸਾਰੰਗ ਤਾਨਿ ਜਬੈ ਅਰਿ ਕੋ ਬ੍ਰਿਜ ਨਾਇਕ ਤੀਛਨ ਬਾਨ ਚਲਾਯੋ ॥
सारंग तानि जबै अरि को ब्रिज नाइक तीछन बान चलायो ॥

यदा श्रीकृष्णः सारङ्गं तारं कृत्वा शत्रुं तीक्ष्णं बाणं कृतवान् ।

ਲਾਗਤ ਹੀ ਗਿਰ ਭੂਮਿ ਭੂਮਾਸੁਰ ਝੂਮਿ ਪਰਿਯੋ ਜਮਲੋਕਿ ਸਿਧਾਯੋ ॥
लागत ही गिर भूमि भूमासुर झूमि परियो जमलोकि सिधायो ॥

धनुः कर्षन् कृष्णः स्वस्य तीक्ष्णं बाणं विसृजति स्म, ततः बाणेन आहतः भूमासुरः आलम्ब्य भूमौ पतित्वा यमस्य निवासस्थानं गतः

ਸ੍ਰਉਨ ਲਗਿਯੋ ਨਹਿ ਤਾ ਸਰ ਕੋ ਇਹ ਭਾਤਿ ਚਲਾਕੀ ਸੌ ਪਾਰ ਪਰਾਯੋ ॥
स्रउन लगियो नहि ता सर को इह भाति चलाकी सौ पार परायो ॥

स बाणः रक्तं न स्पृशति स्म, एवं धूर्ततया लङ्घितवान्।

ਜੋਗ ਕੇ ਸਾਧਕ ਜਿਉ ਤਨ ਤਿਯਾਗਿ ਚਲਿਯੋ ਨਭਿ ਪਾਪ ਨ ਭੇਟਨ ਪਾਯੋ ॥੨੧੩੮॥
जोग के साधक जिउ तन तियागि चलियो नभि पाप न भेटन पायो ॥२१३८॥

बाणः तस्य शरीरं तावत्वेगेन प्रविशति स्म यत् रक्तमपि तत् लेपयितुं न शक्नोति स्म तथा च सः योगानुशासने निरतः इव शरीरं पापं च त्यक्त्वा स्वर्गं गतः।२१३८।

ਇਤਿ ਸ੍ਰੀ ਬਚਿਤ੍ਰ ਨਾਟਕ ਗ੍ਰੰਥੇ ਕ੍ਰਿਸਨਾਵਤਾਰੇ ਭੂਮਾਸੁਰ ਬਧਹ ॥
इति स्री बचित्र नाटक ग्रंथे क्रिसनावतारे भूमासुर बधह ॥

बचित्तरनाटके कृष्णावतारे भूमिसुरवधवर्णनान्त।

ਅਥ ਉਸ ਕੇ ਪੁਤ੍ਰ ਕੈ ਰਾਜ ਦੇਤ ਭੇ ਸੋਲਾ ਸਹੰਸ੍ਰ ਰਾਜ ਸੁਤਾ ਬਿਵਾਹ ਕਥਨੰ ॥
अथ उस के पुत्र कै राज देत भे सोला सहंस्र राज सुता बिवाह कथनं ॥

इदानीं स्वराज्यं पुत्राय दत्त्वा षोडशराजकुमारीसहस्रैः सह विवाहः इति वर्णनम् आरभ्यते

ਸਵੈਯਾ ॥
सवैया ॥

स्वय्या

ਐਸੀ ਦਸਾ ਜਬ ਭੀ ਇਹ ਕੀ ਤਬ ਮਾਇ ਭੂਮਾਸੁਰ ਕੀ ਸੁਨਿ ਧਾਈ ॥
ऐसी दसा जब भी इह की तब माइ भूमासुर की सुनि धाई ॥

यदा तादृशी स्थितिः अभवत् तदा भूमिसुरस्य माता श्रुत्वा धावन्ती आगता ।

ਭੂਮਿ ਕੈ ਊਪਰ ਝੂਮਿ ਗਿਰੀ ਸੁਧਿ ਬਸਤ੍ਰਨ ਕੀ ਚਿਤ ਤੇ ਬਿਸਰਾਈ ॥
भूमि कै ऊपर झूमि गिरी सुधि बसत्रन की चित ते बिसराई ॥

यदा भूमिसुरः तादृशं चरणं गतः तदा तस्य माता आगत्य वस्त्रादिषु अवधानं न दत्त्वा मूर्च्छिता भूत्वा पृथिव्यां पतिता

ਪਾਇ ਨ ਡਾਰਤ ਭੀ ਪਨੀਆ ਸੁ ਉਤਾਵਲ ਸੋ ਚਲਿ ਸ੍ਯਾਮ ਪੈ ਆਈ ॥
पाइ न डारत भी पनीआ सु उतावल सो चलि स्याम पै आई ॥

पादयोः जूतां अपि न स्थापयित्वा त्वरया श्रीकृष्णस्य समीपम् आगता।

ਦੇਖਤ ਸ੍ਯਾਮ ਕੋ ਰੀਝਿ ਰਹੀ ਦੁਖ ਭੂਲਿ ਗਯੋ ਸੁ ਤੋ ਕੀਨ ਬਡਾਈ ॥੨੧੩੯॥
देखत स्याम को रीझि रही दुख भूलि गयो सु तो कीन बडाई ॥२१३९॥

सा महती चिन्तिता कृष्णं नग्नपादा आगत्य तं दृष्ट्वा दुःखं विस्मृत्य प्रसन्ना अभवत्।।2139।।

ਦੋਹਰਾ ॥
दोहरा ॥

दोहरा

ਬਹੁ ਉਸਤਤਿ ਜਦੁਪਤਿ ਕਰੀ ਲੀਨੋ ਸ੍ਯਾਮ ਰਿਝਾਇ ॥
बहु उसतति जदुपति करी लीनो स्याम रिझाइ ॥

(सः) बहु स्तुत्वा कृष्णं प्रीणयत्।

ਪਉਤ੍ਰ ਆਨਿ ਪਾਇਨ ਡਰਿਯੋ ਸੋ ਲੀਨੋ ਬਖਸਾਇ ॥੨੧੪੦॥
पउत्र आनि पाइन डरियो सो लीनो बखसाइ ॥२१४०॥

सा कृष्णं स्तुत्वा प्रीणयत्, तस्याः पुत्रः (पुत्राः) कृष्णस्य पादयोः पतित्वा तं क्षमयित्वा मुक्तवान्।2140।

ਸਵੈਯਾ ॥
सवैया ॥

स्वय्या

ਭੂਪਤਿ ਤਾਹੀ ਕੋ ਬਾਲਕ ਥਾਪਿ ਕ੍ਰਿਪਾਨਿਧਿ ਛੋਰਨ ਬੰਦਿ ਸਿਧਾਯੋ ॥
भूपति ताही को बालक थापि क्रिपानिधि छोरन बंदि सिधायो ॥

स्वस्य (भूमिसुरस्य) पुत्रं राजानं कृत्वा श्रीकृष्णः कारागारं (बन्दीनां मुक्तिं कर्तुं) अगच्छत्।

ਸੋਲਹ ਸਹੰਸ੍ਰ ਭੂਪਨ ਕੀ ਦੁਹਿਤਾ ਥੀ ਜਹਾ ਤਿਹ ਠਉਰਹਿ ਆਯੋ ॥
सोलह सहंस्र भूपन की दुहिता थी जहा तिह ठउरहि आयो ॥

पुत्रं सिंहासने स्थापयित्वा कृष्णः तत् स्थानं प्राप्य षोडश सहस्राणि राजकुमारीः भूमिसुरेण कारागाराः

ਸੁੰਦਰ ਹੇਰਿ ਕੈ ਸ੍ਯਾਮ ਜੂ ਕਉ ਤਿਨ ਤ੍ਰੀਅਨ ਕੋ ਅਤਿ ਚਿਤ ਲੁਭਾਯੋ ॥
सुंदर हेरि कै स्याम जू कउ तिन त्रीअन को अति चित लुभायो ॥

सुन्दरं श्रीकृष्णं दृष्ट्वा तासां स्त्रियाणां (राजकुमारीणां) हृदयं मत्सरीकृतम्।

ਯਾ ਲਖਿ ਪਾਇ ਬਿਵਾਹ ਸਭੋ ਕਰਿ ਸ੍ਯਾਮ ਭਨੈ ਜਸੁ ਡੰਕ ਬਜਾਯੋ ॥੨੧੪੧॥
या लखि पाइ बिवाह सभो करि स्याम भनै जसु डंक बजायो ॥२१४१॥

कृष्णस्य सौन्दर्यं दृष्ट्वा तासां स्त्रियाणां मनः प्रलोभितम् कृष्णोऽपि कामं दृष्ट्वा सर्वान् विवाह्य तदर्थं विश्वप्रशंसाम् अवाप्तवान्।।2141।।

ਚੌਪਈ ॥
चौपई ॥

चौपाई

ਜੇ ਸਭ ਜੋਰਿ ਭੂਮਾਸੁਰ ਰਾਖੀ ॥
जे सभ जोरि भूमासुर राखी ॥

ये सर्वे (राजकुमारयः) भूमासुरेण एकत्र स्थापिताः आसन्।

ਕਹਿ ਲਗਿ ਗਨਉ ਤਿਨਨ ਕੀ ਸਾਖੀ ॥
कहि लगि गनउ तिनन की साखी ॥

ये भूमिसुरस्तत्र समागताः सर्वे किम् ताः स्त्रियः अत्र कथयिष्यामि

ਤਿਨਿ ਯੌ ਕਹਿਯੋ ਇਹੀ ਹਉ ਕਰਿ ਹੋ ॥
तिनि यौ कहियो इही हउ करि हो ॥

स एवम् आह-एतत् करिष्यामि (इति वदामि) इति।

ਬੀਸ ਹਜਾਰ ਏਕਠੀ ਬਰਿ ਹੋ ॥੨੧੪੨॥
बीस हजार एकठी बरि हो ॥२१४२॥

श्रीकृष्ण उवाच तेषां कामानुसारं विंशतिसहस्राणि स्त्रीणां विवाहं करिष्यामि ।२१४२ ।

ਦੋਹਰਾ ॥
दोहरा ॥

दोहरा

ਜੁਧ ਸਮੈ ਅਤਿ ਕ੍ਰੋਧ ਹੁਇ ਜਦੁਪਤਿ ਬਧਿ ਕੈ ਤਾਹਿ ॥
जुध समै अति क्रोध हुइ जदुपति बधि कै ताहि ॥

युद्धकाले अत्यन्तं क्रुद्धः सन् श्रीकृष्णः तं मारितवान्

ਸੋਰਹ ਸਹਸ੍ਰ ਸੁੰਦਰੀ ਆਪਹਿ ਲਈ ਬਿਵਾਹਿ ॥੨੧੪੩॥
सोरह सहस्र सुंदरी आपहि लई बिवाहि ॥२१४३॥

क्रुद्धो भूमासुरं हत्वा युद्धे कृष्णः षोडश सहस्राणि सुन्दरीः विवाहितवान्।२१४३।

ਸਵੈਯਾ ॥
सवैया ॥

स्वय्या

ਜੁਧ ਸਮੈ ਅਤਿ ਕ੍ਰੋਧ ਹੁਇ ਸ੍ਯਾਮ ਜੂ ਸਤ੍ਰ ਸਭੈ ਛਿਨ ਮਾਹਿ ਪਛਾਰੇ ॥
जुध समै अति क्रोध हुइ स्याम जू सत्र सभै छिन माहि पछारे ॥

युद्धे क्रुद्धः श्रीकृष्णः सर्वान् शत्रून् जघान |

ਰਾਜੁ ਦਯੋ ਫਿਰਿ ਤਾ ਸੁਤ ਕੋ ਸੁਖੁ ਦੇਤ ਭਯੋ ਤਿਨ ਸੋਕ ਨਿਵਾਰੇ ॥
राजु दयो फिरि ता सुत को सुखु देत भयो तिन सोक निवारे ॥

युद्धे क्रुद्धः कृष्णः सर्वान् शत्रून् क्षणमात्रेण हत्वा भूमासुरपुत्राय राज्यं दत्त्वा दुःखानि अपहृतवान्

ਫੇਰਿ ਬਰਿਯੋ ਤ੍ਰੀਅ ਸੋਰਹ ਸਹੰਸ੍ਰ ਸੁ ਤਾ ਪੁਰ ਮੈ ਅਤਿ ਕੈ ਕੈ ਅਖਾਰੇ ॥
फेरि बरियो त्रीअ सोरह सहंस्र सु ता पुर मै अति कै कै अखारे ॥

अथ षोडशस्त्रीसहस्राणि विवाह्य तस्मिन्पुरे श्रीकृष्णे तादृशीम्।

ਬਿਪਨ ਦਾਨ ਦੈ ਲੈ ਤਿਨ ਕੋ ਸੰਗਿ ਦੁਆਰਵਤੀ ਜਦੁਰਾਇ ਸਿਧਾਰੇ ॥੨੧੪੪॥
बिपन दान दै लै तिन को संगि दुआरवती जदुराइ सिधारे ॥२१४४॥

अथ युद्धानन्तरं षोडशस्त्रीसहस्राणि विवाहयित्वा ब्राह्मणेभ्यः दानं दत्त्वा कृष्णः द्वारकां प्रत्यागतवान्।।2144।।

ਸੋਰਹ ਸਹੰਸ੍ਰ ਕਉ ਸੋਰਹ ਸਹੰਸ੍ਰ ਹੀ ਧਾਮ ਦੀਏ ਸੁ ਹੁਲਾਸ ਬਢੈ ਕੈ ॥
सोरह सहंस्र कउ सोरह सहंस्र ही धाम दीए सु हुलास बढै कै ॥

षोडशसहस्राणि (पत्न्यः) केवलं षोडशसहस्राणि गृहाणि दत्त्वा तेषां उत्साहं वर्धितवान्।

ਦੇਤ ਭਯੋ ਸਭ ਤ੍ਰੀਅਨ ਕੋ ਸੁਖ ਰੂਪ ਅਨੇਕਨ ਭਾਤਿ ਬਨੈ ਕੈ ॥
देत भयो सभ त्रीअन को सुख रूप अनेकन भाति बनै कै ॥

सः षोडशसहस्राणां महिलानां कृते षोडशसहस्राणि गृहाणि निर्मितवान्, सर्वेषां आरामं च दत्तवान्

ਐਸੇ ਲਖਿਯੋ ਸਭਹੂੰ ਹਮਰੇ ਗ੍ਰਿਹਿ ਸ੍ਯਾਮ ਬਸੈ ਨ ਬਸੈ ਅਨਤੈ ਕੈ ॥
ऐसे लखियो सभहूं हमरे ग्रिहि स्याम बसै न बसै अनतै कै ॥

सर्वे ज्ञातवन्तः यत् कृष्णः मम गृहे एव वसति, न तु अन्यस्य गृहे।

ਸੋ ਕਬ ਸ੍ਯਾਮ ਪੁਰਾਨਨ ਤੇ ਸੁਨਿ ਭੇਦੁ ਕਹਿਯੋ ਸਭ ਸੰਤ ਸੁਨੈ ਕੈ ॥੨੧੪੫॥
सो कब स्याम पुरानन ते सुनि भेदु कहियो सभ संत सुनै कै ॥२१४५॥

तेषु सर्वे इच्छन्ति स्म यत् कृष्णः तया सह स्थातुम् अस्य प्रकरणस्य वर्णनं च कविना पुराणपठनश्रवणानन्तरं सन्तानाम् कृते अभिलेखितं।२१४५।

ਇਤਿ ਸ੍ਰੀ ਬਚਿਤ੍ਰ ਨਾਟਕ ਗ੍ਰੰਥੇ ਭੂਮਾਸੁਰ ਬਧ ਕੈ ਸੁਤ ਕੋ ਰਾਜੁ ਦੇਇ ਸੋਰਹ ਸਹੰਸ੍ਰ ਰਾਜ ਸੁਤਾ ਬਿਵਾਹਤ ਭਏ ॥
इति स्री बचित्र नाटक ग्रंथे भूमासुर बध कै सुत को राजु देइ सोरह सहंस्र राज सुता बिवाहत भए ॥

भूमासुरवधवर्णनान्तः पुत्राय राज्यं दत्त्वा षोडशराजकुमारीसहस्राणि विवाहितवान्।

ਅਥ ਇੰਦ੍ਰ ਕੋ ਜੀਤ ਕੈ ਕਲਪ ਬ੍ਰਿਛ ਲਿਆਇਬੋ ਕਥਨੰ ॥
अथ इंद्र को जीत कै कलप ब्रिछ लिआइबो कथनं ॥

(अधुना इन्द्रं जित्वा एलिसियन् वृक्षम् आनयन् कलप वृक्षस्य वर्णनम् आरभ्यते)

ਸਵੈਯਾ ॥
सवैया ॥

स्वय्या

ਯੌ ਸੁਖ ਦੈ ਤਿਨ ਤ੍ਰੀਅਨ ਕੋ ਫਿਰਿ ਸ੍ਯਾਮ ਪੁਰੰਦਰ ਲੋਕ ਸਿਧਾਯੋ ॥
यौ सुख दै तिन त्रीअन को फिरि स्याम पुरंदर लोक सिधायो ॥

एवं तासां स्त्रियां सान्त्वनां दत्त्वा कृष्णः इन्द्रस्य धामम् अगच्छत्

ਕੰਕਨ ਕੁੰਡਲ ਦੇਤ ਭਯੋ ਤਿਹ ਪਾਇ ਕੈ ਸੋਕ ਸਭੈ ਬਿਸਰਾਯੋ ॥
कंकन कुंडल देत भयो तिह पाइ कै सोक सभै बिसरायो ॥

इन्द्रः तस्मै मेलकोटं (कवचं) रिंगलेट् (कुण्डलं) च दत्तवान् येन सर्वदुःखानि हरन्ति

ਸੁੰਦਰ ਏਕ ਪਿਖਿਯੋ ਤਹ ਰੂਖ ਤਿਹੀ ਪਰ ਸ੍ਯਾਮ ਕੋ ਚਿਤ ਲੁਭਾਯੋ ॥
सुंदर एक पिखियो तह रूख तिही पर स्याम को चित लुभायो ॥

कृष्णः तत्र सुन्दरं वृक्षं दृष्ट्वा शक्रं वृक्षं दातुं प्रार्थितवान्

ਮਾਗਤਿ ਭਯੋ ਨ ਦਯੋ ਸੁਰਰਾਜ ਤਹੀ ਹਰਿ ਸਿਉ ਹਰਿ ਜੁਧੁ ਮਚਾਯੋ ॥੨੧੪੬॥
मागति भयो न दयो सुरराज तही हरि सिउ हरि जुधु मचायो ॥२१४६॥

यदा शक्रः वृक्षं न दत्तवान् तदा कृष्णः युद्धं प्रारभत ॥२१४६॥

ਰਿਸਿ ਸਾਜਿ ਪੁਰੰਦਰ ਸੈਨ ਚੜਿਯੋ ਚਲਿ ਕੈ ਸਭ ਸ੍ਯਾਮ ਕੇ ਸਾਮੁਹੇ ਆਏ ॥
रिसि साजि पुरंदर सैन चड़ियो चलि कै सभ स्याम के सामुहे आए ॥

सोऽपि क्रोधः स्वसैन्यम् आनय कृष्णं आक्रम्य |

ਘੋਰਤ ਮੇਘ ਲਸੈ ਚਪਲਾ ਬਰਖਾ ਬਰਸੇ ਰਥ ਸਾਜ ਬਨਾਏ ॥
घोरत मेघ लसै चपला बरखा बरसे रथ साज बनाए ॥

चतुर्भिः पार्श्वैः रथैः चरन्तः दृष्टाः यदा मेघगर्जने प्रकाशः च ज्वलति स्म

ਦ੍ਵਾਦਸ ਸੂਰ ਸਬੈ ਉਮਡੈ ਬਸੁ ਰਾਵਨ ਸੇ ਜਿਨ ਹੂ ਬਿਚਲਾਏ ॥
द्वादस सूर सबै उमडै बसु रावन से जिन हू बिचलाए ॥

द्वादश सूर्याश्च सर्वे उत्पन्नाः ये बसुरावणादिविक्षेपं कृतवन्तः। (अर्थ-रावणादीनां जित्वा परिहृताः)।