फिफस्य सङ्गीतस्वरः वादितः, निरन्तराः योद्धाः सिंहवत् गर्जितुं, क्षेत्रेषु भ्रमितुं च आरब्धवन्तः ।
(यम्) बाणान् विदारयन्ति स्म, कवचं भङ्गयित्वा परं प्रेषयन्ति स्म,
निहृताः दण्डाः क्विवरेभ्यः नागसदृशाः बाणाः मृत्युदूता इव प्रहृताः।३४३।
अभयेन खड्गान् प्रहरन्ति, .
अभयेन बाणान् सिञ्चन्ति योद्धाः परस्परं आव्हानं कुर्वन्ति ।
(योद्धा) शिलायां श्वेतबाणान् निक्षिपन्ति
दण्डपाषाणान् निर्वहन्ति क्रोधविषं च पिबन्ति च।३४४।
रणधीर् योद्धा युद्धे युध्यन्ति, २.
योद्धवः परस्परं युध्यमानाः क्रुद्धाः योद्धवः ।
देवा दैत्याश्च युद्धं पश्यन्ति, .
उभौ देवा राक्षसौ युद्धं पश्यन्तौ विजयध्वनिम् उत्थापयन्तौ।।३४५।।
महागृध्राणां समूहाः आकाशे वदन्ति।
गणाः, बृहद्गृध्राः च आकाशे भ्रमन्ति, पिशाचाः च प्रचण्डरूपेण क्रन्दन्ति।
मायाव्यतिरिक्तं भूताः अपि पृथिव्यां भ्रमन्ति ।
भूताः निर्भया हसन्ति, भ्राता रामलक्ष्मणौ च एतत् निरन्तरं युद्धं पश्यतः।३४६।
(रामचन्द्रः) खरदुखानौ हत्वा (नद्यां मृत्युं यावत्) रोहरं दत्तवान्।
रामः खरदुशानौ द्वौ अपि मारयित्वा मृत्युधारायां प्रवाहितवान् । चतुर्णां पक्षेभ्यः विजयः अतीव प्रशंसितः आसीत् ।
देवाः पुष्पवृष्टिं कृतवन्तः।
पुष्पवृष्टिं च देवा रामलक्ष्मणयोः विजयीयोः दर्शनम्।३४७।
BACHITTAR NATAK इत्यस्मिन् रामवातारे खर-दुश्मन-वधस्य कथायाः समाप्तिः।
अधुना सीतायाः अपहरणस्य वर्णनं आरभ्यते :
मनोहर स्तन्जा
खरदुशानवधं श्रुत्वा नीचः रावणः मरीचस्य गृहं गतः।
विंशतिहस्तेषु सर्वेषु शस्त्राणि धारयन् दशशिरसा क्रोधेन मुखं पातयन् आसीत् ।
स आह-सुरपङ्खानासिका छिन्ना ये, तेषां तादृशेन कर्मणा मां पीडितम्
तेषां भार्यां योगीवेषां चोरिष्यामि तव सङ्गमे वनम् ॥३४८॥
मरिचस्य भाषणम् : १.
मनोहर स्तन्जा
हे भगवन् ! मम स्थानं आगत्य भवता अतीव दयालुः आसीत् ।
तव आगमनसमये मम भण्डाराः प्रवहन्ति भगवन्!
किन्तु कृताञ्जलिः याचयामि, कृपया न मन्यते,
तत् मम याचना यत् रामः वस्तुतः अवतारः अस्ति, तं स्वसदृशं पुरुषं मा मन्यताम्।३४९।
इति वचनं श्रुत्वा रावणः क्रोधपूर्णः अङ्गानि दहन्ति स्म, रक्तं मुखं, क्रोधविस्तारितं चक्षुः च अभवत् ।
उवाच हे मूर्ख ! किं मम पुरतः वदसि तौ पुरुषौ अवतारौ मन्यसे |
माता एकवारमेव उक्तवती पिता च क्रुद्धः तान् वनं प्रेषितवान्
उभौ नीचौ असहायौ कथं मयि युद्धं कर्तुं शक्नुयुः।३५०।
हे मूर्ख ! यदि अहं त्वां तत्र गन्तुं न आगतः स्याम् तर्हि तव जटां उद्धृत्य क्षिपामि स्म।
अस्य च सुवर्णदुर्गस्य शिखरात् अहं त्वां समुद्रे क्षिप्य त्वां मज्जयिष्यामि स्म
एतानि जगत् श्रुत्वा मनसि क्रोधेन च पिण्डीकृत्य अवसरस्य गुरुत्वाकर्षणं ज्ञात्वा मरीचः तत् स्थानं त्यक्तवान्
रामहस्तेन नीचस्य रावणस्य मृत्युः क्षयः च निश्चितः इति सः अनुभवति स्म।३५१।
स्वर्णमृगरूपेण परिणमयित्वा रामस्य स्थानं प्राप्य ।
परे पार्श्वे रावणः योगीवेषं धारयित्वा सीतां हर्तुं अगच्छत्, तत्र मृत्युः तं चालयति इव आसीत्।
सुवर्णमृगस्य सौन्दर्यं दृष्ट्वा सीता रामस्य समीपम् आगत्य अवदत् :
हे औधराजाय राक्षसनाशक! गत्वा तं मृगं मम कृते आनय।352.
रामस्य भाषणम् : १.
हे सीता ! न कश्चित् सुवर्णमृगस्य विषये श्रुतवान्, भगवता अपि तत् न निर्मितम्
एषः अवश्यमेव कस्यचित् राक्षसस्य वञ्चनः, यः त्वयि एतत् वञ्चनं कृतवान्
सीतायाः दुःखं दृष्ट्वा रामः तस्याः इच्छां त्यक्तुं न शक्तवान्