श्री दसम् ग्रन्थः

पुटः - 235


ਗਲ ਗਜਿ ਹਠੀ ਰਣ ਰੰਗ ਫਿਰੇ ॥
गल गजि हठी रण रंग फिरे ॥

फिफस्य सङ्गीतस्वरः वादितः, निरन्तराः योद्धाः सिंहवत् गर्जितुं, क्षेत्रेषु भ्रमितुं च आरब्धवन्तः ।

ਲਗਿ ਬਾਨ ਸਨਾਹ ਦੁਸਾਰ ਕਢੇ ॥
लगि बान सनाह दुसार कढे ॥

(यम्) बाणान् विदारयन्ति स्म, कवचं भङ्गयित्वा परं प्रेषयन्ति स्म,

ਸੂਅ ਤਛਕ ਕੇ ਜਨੁ ਰੂਪ ਮਢੇ ॥੩੪੩॥
सूअ तछक के जनु रूप मढे ॥३४३॥

निहृताः दण्डाः क्विवरेभ्यः नागसदृशाः बाणाः मृत्युदूता इव प्रहृताः।३४३।

ਬਿਨੁ ਸੰਕ ਸਨਾਹਰਿ ਝਾਰਤ ਹੈ ॥
बिनु संक सनाहरि झारत है ॥

अभयेन खड्गान् प्रहरन्ति, .

ਰਣਬੀਰ ਨਵੀਰ ਪ੍ਰਚਾਰਤ ਹੈ ॥
रणबीर नवीर प्रचारत है ॥

अभयेन बाणान् सिञ्चन्ति योद्धाः परस्परं आव्हानं कुर्वन्ति ।

ਸਰ ਸੁਧ ਸਿਲਾ ਸਿਤ ਛੋਰਤ ਹੈ ॥
सर सुध सिला सित छोरत है ॥

(योद्धा) शिलायां श्वेतबाणान् निक्षिपन्ति

ਜੀਅ ਰੋਸ ਹਲਾਹਲ ਘੋਰਤ ਹੈ ॥੩੪੪॥
जीअ रोस हलाहल घोरत है ॥३४४॥

दण्डपाषाणान् निर्वहन्ति क्रोधविषं च पिबन्ति च।३४४।

ਰਨ ਧੀਰ ਅਯੋਧਨੁ ਲੁਝਤ ਹੈਂ ॥
रन धीर अयोधनु लुझत हैं ॥

रणधीर् योद्धा युद्धे युध्यन्ति, २.

ਰਦ ਪੀਸ ਭਲੋ ਕਰ ਜੁਝਤ ਹੈਂ ॥
रद पीस भलो कर जुझत हैं ॥

योद्धवः परस्परं युध्यमानाः क्रुद्धाः योद्धवः ।

ਰਣ ਦੇਵ ਅਦੇਵ ਨਿਹਾਰਤ ਹੈਂ ॥
रण देव अदेव निहारत हैं ॥

देवा दैत्याश्च युद्धं पश्यन्ति, .

ਜਯ ਸਦ ਨਿਨਦਿ ਪੁਕਾਰਤ ਹੈਂ ॥੩੪੫॥
जय सद निनदि पुकारत हैं ॥३४५॥

उभौ देवा राक्षसौ युद्धं पश्यन्तौ विजयध्वनिम् उत्थापयन्तौ।।३४५।।

ਗਣ ਗਿਧਣ ਬ੍ਰਿਧ ਰੜੰਤ ਨਭੰ ॥
गण गिधण ब्रिध रड़ंत नभं ॥

महागृध्राणां समूहाः आकाशे वदन्ति।

ਕਿਲਕੰਤ ਸੁ ਡਾਕਣ ਉਚ ਸੁਰੰ ॥
किलकंत सु डाकण उच सुरं ॥

गणाः, बृहद्गृध्राः च आकाशे भ्रमन्ति, पिशाचाः च प्रचण्डरूपेण क्रन्दन्ति।

ਭ੍ਰਮ ਛਾਡ ਭਕਾਰਤ ਭੂਤ ਭੂਅੰ ॥
भ्रम छाड भकारत भूत भूअं ॥

मायाव्यतिरिक्तं भूताः अपि पृथिव्यां भ्रमन्ति ।

ਰਣ ਰੰਗ ਬਿਹਾਰਤ ਭ੍ਰਾਤ ਦੂਅੰ ॥੩੪੬॥
रण रंग बिहारत भ्रात दूअं ॥३४६॥

भूताः निर्भया हसन्ति, भ्राता रामलक्ष्मणौ च एतत् निरन्तरं युद्धं पश्यतः।३४६।

ਖਰਦੂਖਣ ਮਾਰ ਬਿਹਾਇ ਦਏ ॥
खरदूखण मार बिहाइ दए ॥

(रामचन्द्रः) खरदुखानौ हत्वा (नद्यां मृत्युं यावत्) रोहरं दत्तवान्।

ਜਯ ਸਦ ਨਿਨਦ ਬਿਹਦ ਭਏ ॥
जय सद निनद बिहद भए ॥

रामः खरदुशानौ द्वौ अपि मारयित्वा मृत्युधारायां प्रवाहितवान् । चतुर्णां पक्षेभ्यः विजयः अतीव प्रशंसितः आसीत् ।

ਸੁਰ ਫੂਲਨ ਕੀ ਬਰਖਾ ਬਰਖੇ ॥
सुर फूलन की बरखा बरखे ॥

देवाः पुष्पवृष्टिं कृतवन्तः।

ਰਣ ਧੀਰ ਅਧੀਰ ਦੋਊ ਪਰਖੇ ॥੩੪੭॥
रण धीर अधीर दोऊ परखे ॥३४७॥

पुष्पवृष्टिं च देवा रामलक्ष्मणयोः विजयीयोः दर्शनम्।३४७।

ਇਤਿ ਸ੍ਰੀ ਬਚਿਤ੍ਰ ਨਾਟਕੇ ਰਾਮ ਅਵਤਾਰ ਕਥਾ ਖਰ ਦੂਖਣ ਦਈਤ ਬਧਹ ਧਿਆਇ ਸਮਾਪਤਮ ਸਤੁ ॥੬॥
इति स्री बचित्र नाटके राम अवतार कथा खर दूखण दईत बधह धिआइ समापतम सतु ॥६॥

BACHITTAR NATAK इत्यस्मिन् रामवातारे खर-दुश्मन-वधस्य कथायाः समाप्तिः।

ਅਥ ਸੀਤਾ ਹਰਨ ਕਥਨੰ ॥
अथ सीता हरन कथनं ॥

अधुना सीतायाः अपहरणस्य वर्णनं आरभ्यते :

ਮਨੋਹਰ ਛੰਦ ॥
मनोहर छंद ॥

मनोहर स्तन्जा

ਰਾਵਣ ਨੀਚ ਮਰੀਚ ਹੂੰ ਕੇ ਗ੍ਰਿਹ ਬੀਚ ਗਏ ਬਧ ਬੀਰ ਸੁਨੈਹੈ ॥
रावण नीच मरीच हूं के ग्रिह बीच गए बध बीर सुनैहै ॥

खरदुशानवधं श्रुत्वा नीचः रावणः मरीचस्य गृहं गतः।

ਬੀਸਹੂੰ ਬਾਹਿ ਹਥਿਆਰ ਗਹੇ ਰਿਸ ਮਾਰ ਮਨੈ ਦਸ ਸੀਸ ਧੁਨੈ ਹੈ ॥
बीसहूं बाहि हथिआर गहे रिस मार मनै दस सीस धुनै है ॥

विंशतिहस्तेषु सर्वेषु शस्त्राणि धारयन् दशशिरसा क्रोधेन मुखं पातयन् आसीत् ।

ਨਾਕ ਕਟਯੋ ਜਿਨ ਸੂਪਨਖਾ ਕਹਤਉ ਤਿਹ ਕੋ ਦੁਖ ਦੋਖ ਲਗੈ ਹੈ ॥
नाक कटयो जिन सूपनखा कहतउ तिह को दुख दोख लगै है ॥

स आह-सुरपङ्खानासिका छिन्ना ये, तेषां तादृशेन कर्मणा मां पीडितम्

ਰਾਵਲ ਕੋ ਬਨੁ ਕੈ ਪਲ ਮੋ ਛਲ ਕੈ ਤਿਹ ਕੀ ਘਰਨੀ ਧਰਿ ਲਯੈ ਹੈ ॥੩੪੮॥
रावल को बनु कै पल मो छल कै तिह की घरनी धरि लयै है ॥३४८॥

तेषां भार्यां योगीवेषां चोरिष्यामि तव सङ्गमे वनम् ॥३४८॥

ਮਰੀਚ ਬਾਚ ॥
मरीच बाच ॥

मरिचस्य भाषणम् : १.

ਮਨੋਹਰ ਛੰਦ ॥
मनोहर छंद ॥

मनोहर स्तन्जा

ਨਾਥ ਅਨਾਥ ਸਨਾਥ ਕੀਯੋ ਕਰਿ ਕੈ ਅਤਿ ਮੋਰ ਕ੍ਰਿਪਾ ਕਹ ਆਏ ॥
नाथ अनाथ सनाथ कीयो करि कै अति मोर क्रिपा कह आए ॥

हे भगवन् ! मम स्थानं आगत्य भवता अतीव दयालुः आसीत् ।

ਭਉਨ ਭੰਡਾਰ ਅਟੀ ਬਿਕਟੀ ਪ੍ਰਭ ਆਜ ਸਭੈ ਘਰ ਬਾਰ ਸੁਹਾਏ ॥
भउन भंडार अटी बिकटी प्रभ आज सभै घर बार सुहाए ॥

तव आगमनसमये मम भण्डाराः प्रवहन्ति भगवन्!

ਦ੍ਵੈ ਕਰਿ ਜੋਰ ਕਰਉ ਬਿਨਤੀ ਸੁਨਿ ਕੈ ਨ੍ਰਿਪਨਾਥ ਬੁਰੋ ਮਤ ਮਾਨੋ ॥
द्वै करि जोर करउ बिनती सुनि कै न्रिपनाथ बुरो मत मानो ॥

किन्तु कृताञ्जलिः याचयामि, कृपया न मन्यते,

ਸ੍ਰੀ ਰਘੁਬੀਰ ਸਹੀ ਅਵਤਾਰ ਤਿਨੈ ਤੁਮ ਮਾਨਸ ਕੈ ਨ ਪਛਾਨੋ ॥੨੪੯॥
स्री रघुबीर सही अवतार तिनै तुम मानस कै न पछानो ॥२४९॥

तत् मम याचना यत् रामः वस्तुतः अवतारः अस्ति, तं स्वसदृशं पुरुषं मा मन्यताम्।३४९।

ਰੋਸ ਭਰਯੋ ਸਭ ਅੰਗ ਜਰਯੋ ਮੁਖ ਰਤ ਕਰਯੋ ਜੁਗ ਨੈਨ ਤਚਾਏ ॥
रोस भरयो सभ अंग जरयो मुख रत करयो जुग नैन तचाए ॥

इति वचनं श्रुत्वा रावणः क्रोधपूर्णः अङ्गानि दहन्ति स्म, रक्तं मुखं, क्रोधविस्तारितं चक्षुः च अभवत् ।

ਤੈ ਨ ਲਗੈ ਹਮਰੇ ਸਠ ਬੋਲਨ ਮਾਨਸ ਦੁਐ ਅਵਤਾਰ ਗਨਾਏ ॥
तै न लगै हमरे सठ बोलन मानस दुऐ अवतार गनाए ॥

उवाच हे मूर्ख ! किं मम पुरतः वदसि तौ पुरुषौ अवतारौ मन्यसे |

ਮਾਤ ਕੀ ਏਕ ਹੀ ਬਾਤ ਕਹੇ ਤਜਿ ਤਾਤ ਘ੍ਰਿਣਾ ਬਨਬਾਸ ਨਿਕਾਰੇ ॥
मात की एक ही बात कहे तजि तात घ्रिणा बनबास निकारे ॥

माता एकवारमेव उक्तवती पिता च क्रुद्धः तान् वनं प्रेषितवान्

ਤੇ ਦੋਊ ਦੀਨ ਅਧੀਨ ਜੁਗੀਯਾ ਕਸ ਕੈ ਭਿਰਹੈਂ ਸੰਗ ਆਨ ਹਮਾਰੇ ॥੩੫੦॥
ते दोऊ दीन अधीन जुगीया कस कै भिरहैं संग आन हमारे ॥३५०॥

उभौ नीचौ असहायौ कथं मयि युद्धं कर्तुं शक्नुयुः।३५०।

ਜਉ ਨਹੀ ਜਾਤ ਤਹਾ ਕਹ ਤੈ ਸਠਿ ਤੋਰ ਜਟਾਨ ਕੋ ਜੂਟ ਪਟੈ ਹੌ ॥
जउ नही जात तहा कह तै सठि तोर जटान को जूट पटै हौ ॥

हे मूर्ख ! यदि अहं त्वां तत्र गन्तुं न आगतः स्याम् तर्हि तव जटां उद्धृत्य क्षिपामि स्म।

ਕੰਚਨ ਕੋਟ ਕੇ ਊਪਰ ਤੇ ਡਰ ਤੋਹਿ ਨਦੀਸਰ ਬੀਚ ਡੁਬੈ ਹੌ ॥
कंचन कोट के ऊपर ते डर तोहि नदीसर बीच डुबै हौ ॥

अस्य च सुवर्णदुर्गस्य शिखरात् अहं त्वां समुद्रे क्षिप्य त्वां मज्जयिष्यामि स्म

ਚਿਤ ਚਿਰਾਤ ਬਸਾਤ ਕਛੂ ਨ ਰਿਸਾਤ ਚਲਯੋ ਮੁਨ ਘਾਤ ਪਛਾਨੀ ॥
चित चिरात बसात कछू न रिसात चलयो मुन घात पछानी ॥

एतानि जगत् श्रुत्वा मनसि क्रोधेन च पिण्डीकृत्य अवसरस्य गुरुत्वाकर्षणं ज्ञात्वा मरीचः तत् स्थानं त्यक्तवान्

ਰਾਵਨ ਨੀਚ ਕੀ ਮੀਚ ਅਧੋਗਤ ਰਾਘਵ ਪਾਨ ਪੁਰੀ ਸੁਰਿ ਮਾਨੀ ॥੩੫੧॥
रावन नीच की मीच अधोगत राघव पान पुरी सुरि मानी ॥३५१॥

रामहस्तेन नीचस्य रावणस्य मृत्युः क्षयः च निश्चितः इति सः अनुभवति स्म।३५१।

ਕੰਚਨ ਕੋ ਹਰਨਾ ਬਨ ਕੇ ਰਘੁਬੀਰ ਬਲੀ ਜਹ ਥੋ ਤਹ ਆਯੋ ॥
कंचन को हरना बन के रघुबीर बली जह थो तह आयो ॥

स्वर्णमृगरूपेण परिणमयित्वा रामस्य स्थानं प्राप्य ।

ਰਾਵਨ ਹ੍ਵੈ ਉਤ ਕੇ ਜੁਗੀਆ ਸੀਅ ਲੈਨ ਚਲਯੋ ਜਨੁ ਮੀਚ ਚਲਾਯੋ ॥
रावन ह्वै उत के जुगीआ सीअ लैन चलयो जनु मीच चलायो ॥

परे पार्श्वे रावणः योगीवेषं धारयित्वा सीतां हर्तुं अगच्छत्, तत्र मृत्युः तं चालयति इव आसीत्।

ਸੀਅ ਬਿਲੋਕ ਕੁਰੰਕ ਪ੍ਰਭਾ ਕਹ ਮੋਹਿ ਰਹੀ ਪ੍ਰਭ ਤੀਰ ਉਚਾਰੀ ॥
सीअ बिलोक कुरंक प्रभा कह मोहि रही प्रभ तीर उचारी ॥

सुवर्णमृगस्य सौन्दर्यं दृष्ट्वा सीता रामस्य समीपम् आगत्य अवदत् :

ਆਨ ਦਿਜੈ ਹਮ ਕਉ ਮ੍ਰਿਗ ਵਾਸੁਨ ਸ੍ਰੀ ਅਵਧੇਸ ਮੁਕੰਦ ਮੁਰਾਰੀ ॥੩੫੨॥
आन दिजै हम कउ म्रिग वासुन स्री अवधेस मुकंद मुरारी ॥३५२॥

हे औधराजाय राक्षसनाशक! गत्वा तं मृगं मम कृते आनय।352.

ਰਾਮ ਬਾਚ ॥
राम बाच ॥

रामस्य भाषणम् : १.

ਸੀਅ ਮ੍ਰਿਗਾ ਕਹੂੰ ਕੰਚਨ ਕੋ ਨਹਿ ਕਾਨ ਸੁਨਯੋ ਬਿਧਿ ਨੈ ਨ ਬਨਾਯੋ ॥
सीअ म्रिगा कहूं कंचन को नहि कान सुनयो बिधि नै न बनायो ॥

हे सीता ! न कश्चित् सुवर्णमृगस्य विषये श्रुतवान्, भगवता अपि तत् न निर्मितम्

ਬੀਸ ਬਿਸਵੇ ਛਲ ਦਾਨਵ ਕੋ ਬਨ ਮੈ ਜਿਹ ਆਨ ਤੁਮੈ ਡਹਕਾਯੋ ॥
बीस बिसवे छल दानव को बन मै जिह आन तुमै डहकायो ॥

एषः अवश्यमेव कस्यचित् राक्षसस्य वञ्चनः, यः त्वयि एतत् वञ्चनं कृतवान्

ਪਿਆਰੀ ਕੋ ਆਇਸ ਮੇਟ ਸਕੈ ਨ ਬਿਲੋਕ ਸੀਆ ਕਹੁ ਆਤੁਰ ਭਾਰੀ ॥
पिआरी को आइस मेट सकै न बिलोक सीआ कहु आतुर भारी ॥

सीतायाः दुःखं दृष्ट्वा रामः तस्याः इच्छां त्यक्तुं न शक्तवान्