नृत्यमुद्रा भूमौ चरति कामदेवसौन्दर्यवैभवम् |
तं दृष्ट्वा राजानः सर्वे प्रसन्नाः भवन्ति तथा च (युधिष्ठ्रा) राज्ञः।।9.150।।
विना, वेन् मृदङ्गः, बांसुरी, भेरी च वाद्यन्ते।
असंख्य मुज, टूर, मुरचांग, मंडल, चांगबेग एवं सरनाई
ढोलः, धोलकः, खञ्जरी, डाफः, झांझः च वाद्यन्ते ।
बृहद्घण्टा लघुघण्टा च प्रतिध्वन्यते, असंख्यसङ्गीतगुणाः च निर्मीयन्ते।१०.१५१।
केतलीड्रम्स् वाद्यम् असीमितं शब्दं जनयन्ति, असंख्याः अश्वाः च समीपं गच्छन्ति।
श्रीबार्न् नाम अश्वः यत्र यत्र गच्छति तत्र तत्र सेनापतयः अनुवर्तन्ते।
योऽश्वं शृङ्खलां कृत्वा युध्यन्ति जयन्ति च ।
यो गृह्णाति स त्रायते अन्यथा सम्मुखीभवति हिंसकम् ॥११॥१५२॥
अश्वं प्रेषयित्वा चतुर्दिशः सर्वे जिताः ।
अश्वयज्ञः एवं सम्पन्नः, अतीव महान् लोके अद्भुतः च अस्ति।
नानाविधं द्रव्यं ब्राह्मणेभ्यः दाने दत्तम् ।
क्षौमवस्त्राणि च बहुविधाश्वाः महागजः।।12.153।।
असंख्यातानां ब्राह्मणानां दानरूपेण अनेकानि दानानि अगणितानि धनानि च।
हीरकं सामान्यवस्त्रं क्षौमवस्त्रं च सुवर्णभारं च बहुभिः ।
सर्वे महाशत्रवः त्रस्ताः सुमेरुः अपि गिरिराजः दानविवरणं श्रुत्वा कम्पितवान् ।
मुख्यः सार्वभौमः तं बिट्स् न छित्त्वा ततः बिट्स् वितरति इति भयात्।13.154।
देशे सर्वत्र चालयन् अश्वः अन्ते यज्ञस्थाने एव मारितः
ततः चतुर्धा (भागाः) छिन्नम्।
एकः भागः ब्राह्मणेभ्यः दत्तः, एकः भागः क्षत्रियेभ्यः, एकः स्त्रीभ्यः च।
शेषं चतुर्थं भागं दग्धं वह्निवेद्यां ॥१४.१५५॥
एतत् द्विपं पञ्चवर्षशतं यावत् शासनं कृत्वा।
एते पाण्डुराजस्य पुत्राः अन्ते हिमालये (न-लोकेषु) पतिताः।
तेषां पश्चात् परीक्षितः परमसुन्दरी पराक्रमी च (तेषां पौत्रः अभिमान्यपुत्रः) भारतस्य राजा अभवत्।
असीमदः पुरुषः उदारदाता च दुर्जेयवैभवनिधिः।।15.156।।
इति श्रीज्ञानप्रबोध इति पुस्तके द्वितीययज्ञस्य समाप्तिः।
अत्र राज्ञः परीक्षतस्य शासनवर्णनम् आरभ्यते : १.
ROOAAL STANZA इति
एकस्मिन् दिने राजा परीक्षतः स्वमन्त्रिभिः सह परामर्शं कृतवान्
यथा विधिपूर्वकं गजयज्ञः कथं करणीयः इति।
ये मित्राणि मन्त्रिणः च वदन्ति स्म ते विचारं दत्तवन्तः
अन्यान् सर्वान् विचारान् त्यक्त्वा प्रेष्यताम् शुक्लदन्तगजः॥१.१५७॥
अष्टकोसान्तरे बलिवेदी निर्मितवती
अष्टौ सहस्राणि कर्माणि ब्राह्मणान्ये च अष्टलक्षम् |
नानाप्रकाराष्टसहस्राणि नालीनि सज्जीकृतानि।
येन गजकन्दप्रमाणस्य स्पष्टघृतस्य निरन्तरधारा प्रवहति स्म।२.१५८।
नानादेशेभ्यः नानाप्रकारकाः राजानः उच्यन्ते स्म ।
तेषां बहुविधदानानि सम्मानेन दत्तानि,
हीरकं, क्षौमवस्त्रादिकं, अश्वं, बृहद्गजं च सहितम्।
महाराजः सर्वान् महालङ्कृतान् राज्ञां दत्तवान्।।3.159।।
एवं सः तत्र बहुवर्षपर्यन्तं शासनं कृतवान् ।
करणराजा इत्यादयः बहवः प्रख्याताः शत्रवः बहुभिः बहुमूल्यैः सामानैः सह जिताः आसन् ।
एकस्मिन् दिने राजा मृगयायां च मृगयायां च अगच्छत् ।
दृष्ट्वा मृगम् अनुसृत्य च महामुनिम् ॥४.१६०॥
(अब्रवीत् मुनिम्) हे महामुने ! कृपया वदतु, किं मृगः एवं गतः ?
न चक्षुः उद्घाट्य मुनिः न च नृपते उत्तरं दत्तवान् ।
मृतं सर्पं दृष्ट्वा धनुर्ग्रेण उत्थापयत् |
मुनेः कण्ठे निक्षिप्य ततः महाप्रभुः जगाम।।5.161।।
नेत्राणि उद्घाट्य किं दृष्टवान् मुनिः । सर्पं (कण्ठे) दृष्ट्वा भीतः अभवत्।
तत्र सः अतीव क्रुद्धः अभवत्, ब्राह्मणस्य नेत्रेभ्यः रक्तं स्रवति स्म।
(उवाच-) यः मम कण्ठे एतत् सर्पं स्थापितवान्, सः सर्पराजेन दष्टः भविष्यति
सप्तदिनान्तरे सः म्रियते। मम एषः शापः कदापि रूरे भविष्यति।6.162.
शापं ज्ञात्वा राजा भीतोऽभवत् | सः प्राप्तवान् तथा निवासः निर्मितः।
स गङ्गायाः अन्तः निर्मितः प्रासादः वायुना अपि स्पर्शं कर्तुं न शक्नोति स्म
कथं तत्र प्राप्य सर्पः राजानं दंशति स्म ।
कालान्तरे तु राजा सर्पाः तत्र आगत्य दंष्ट्राः ॥७.१६३॥
(परीक्षितः राजा) षष्टिवर्षद्वयमासचतुर्दिनानि राज्यं कृतवान् ।
अथ राज्ञः परीक्षतात्मनः ज्योतिः प्रजापतिप्रकाशे विलीयते।
अथ महाराजः जन्मेजः पृथिव्याः धारकः भवति।
महावीरः शिरसा तपस्वी अष्टादशशिक्षणनिपुणः आसीत्।8.164।
राजा परीक्षतस्य प्रकरणस्य समाप्तिः।जानमेजराजस्य शासनम् आरभ्यते :
ROOAAL STANZA इति
जातः राज्ञः गृहे महाराज जम्मेजः |
महान् नायकः शिरसा तपस्वी अष्टादशविद्यासु निपुणः आसीत्।
पितुः मृत्योः क्रुद्धः सर्वान् ब्राह्मणान् आहूय सः |
धर्मार्थं च मनसः उत्साहे सर्पयज्ञस्य निष्पादने प्रवृत्तः।।१।१६५।।
एकस्य कोसस्य अन्तः यज्ञगर्तं निर्मितम् आसीत्।
अग्निवेदीं सज्जीकृत्य ब्राह्मणाः विधिपूर्वकं मन्त्रपाठं कर्तुं प्रवृत्ताः ।
कोटिशः असंख्याताश्च नागाः तत्राग्नौ पतितुं आगताः।
अत्र तत्र सर्वत्र च पुण्यस्य राजस्य विजयस्य तनावः प्रतिध्वनितः।।2.166।।
एकबाहुं द्विभुजं तत्र चतुःपञ्चभुजं च सर्पाः