श्री दसम् ग्रन्थः

पुटः - 141


ਨਿਰਤ ਕਰਤ ਚਲੈ ਧਰਾ ਪਰਿ ਕਾਮ ਰੂਪ ਪ੍ਰਭਾਇ ॥
निरत करत चलै धरा परि काम रूप प्रभाइ ॥

नृत्यमुद्रा भूमौ चरति कामदेवसौन्दर्यवैभवम् |

ਦੇਖਿ ਦੇਖਿ ਛਕੈ ਸਭੈ ਨ੍ਰਿਪ ਰੀਝਿ ਇਉ ਨ੍ਰਿਪਰਾਇ ॥੯॥੧੫੦॥
देखि देखि छकै सभै न्रिप रीझि इउ न्रिपराइ ॥९॥१५०॥

तं दृष्ट्वा राजानः सर्वे प्रसन्नाः भवन्ति तथा च (युधिष्ठ्रा) राज्ञः।।9.150।।

ਬੀਣ ਬੇਣ ਮ੍ਰਿਦੰਗ ਬਾਜਤ ਬਾਸੁਰੀ ਸੁਰਨਾਇ ॥
बीण बेण म्रिदंग बाजत बासुरी सुरनाइ ॥

विना, वेन् मृदङ्गः, बांसुरी, भेरी च वाद्यन्ते।

ਮੁਰਜ ਤੂਰ ਮੁਚੰਗ ਮੰਦਲ ਚੰਗ ਬੰਗ ਸਨਾਇ ॥
मुरज तूर मुचंग मंदल चंग बंग सनाइ ॥

असंख्य मुज, टूर, मुरचांग, मंडल, चांगबेग एवं सरनाई

ਢੋਲ ਢੋਲਕ ਖੰਜਕਾ ਡਫ ਝਾਝ ਕੋਟ ਬਜੰਤ ॥
ढोल ढोलक खंजका डफ झाझ कोट बजंत ॥

ढोलः, धोलकः, खञ्जरी, डाफः, झांझः च वाद्यन्ते ।

ਜੰਗ ਘੁੰਘਰੂ ਟਲਕਾ ਉਪਜੰਤ ਰਾਗ ਅਨੰਤ ॥੧੦॥੧੫੧॥
जंग घुंघरू टलका उपजंत राग अनंत ॥१०॥१५१॥

बृहद्घण्टा लघुघण्टा च प्रतिध्वन्यते, असंख्यसङ्गीतगुणाः च निर्मीयन्ते।१०.१५१।

ਅਮਿਤ ਸਬਦ ਬਜੰਤ੍ਰ ਭੇਰਿ ਹਰੰਤ ਬਾਜ ਅਪਾਰ ॥
अमित सबद बजंत्र भेरि हरंत बाज अपार ॥

केतलीड्रम्स् वाद्यम् असीमितं शब्दं जनयन्ति, असंख्याः अश्वाः च समीपं गच्छन्ति।

ਜਾਤ ਜਉਨ ਦਿਸਾਨ ਕੇ ਪਛ ਲਾਗ ਹੀ ਸਿਰਦਾਰ ॥
जात जउन दिसान के पछ लाग ही सिरदार ॥

श्रीबार्न् नाम अश्वः यत्र यत्र गच्छति तत्र तत्र सेनापतयः अनुवर्तन्ते।

ਜਉਨ ਬਾਧ ਤੁਰੰਗ ਜੂਝਤ ਜੀਤੀਐ ਕਰਿ ਜੁਧ ॥
जउन बाध तुरंग जूझत जीतीऐ करि जुध ॥

योऽश्वं शृङ्खलां कृत्वा युध्यन्ति जयन्ति च ।

ਆਨ ਜੌਨ ਮਿਲੈ ਬਚੈ ਨਹਿ ਮਾਰੀਐ ਕਰਿ ਕ੍ਰੁਧ ॥੧੧॥੧੫੨॥
आन जौन मिलै बचै नहि मारीऐ करि क्रुध ॥११॥१५२॥

यो गृह्णाति स त्रायते अन्यथा सम्मुखीभवति हिंसकम् ॥११॥१५२॥

ਹੈਯ ਫੇਰ ਚਾਰ ਦਿਸਾਨ ਮੈ ਸਭ ਜੀਤ ਕੈ ਛਿਤਪਾਲ ॥
हैय फेर चार दिसान मै सभ जीत कै छितपाल ॥

अश्वं प्रेषयित्वा चतुर्दिशः सर्वे जिताः ।

ਬਾਜਮੇਧ ਕਰਿਯੋ ਸਪੂਰਨ ਅਮਿਤ ਜਗ ਰਿਸਾਲ ॥
बाजमेध करियो सपूरन अमित जग रिसाल ॥

अश्वयज्ञः एवं सम्पन्नः, अतीव महान् लोके अद्भुतः च अस्ति।

ਭਾਤ ਭਾਤ ਅਨੇਕ ਦਾਨ ਸੁ ਦੀਜੀਅਹਿ ਦਿਜਰਾਜ ॥
भात भात अनेक दान सु दीजीअहि दिजराज ॥

नानाविधं द्रव्यं ब्राह्मणेभ्यः दाने दत्तम् ।

ਭਾਤ ਭਾਤ ਪਟੰਬਰਾਦਿਕ ਬਾਜਿਯੋ ਗਜਰਾਜ ॥੧੨॥੧੫੩॥
भात भात पटंबरादिक बाजियो गजराज ॥१२॥१५३॥

क्षौमवस्त्राणि च बहुविधाश्वाः महागजः।।12.153।।

ਅਨੇਕ ਦਾਨ ਦੀਏ ਦਿਜਾਨਨ ਅਮਿਤ ਦਰਬ ਅਪਾਰ ॥
अनेक दान दीए दिजानन अमित दरब अपार ॥

असंख्यातानां ब्राह्मणानां दानरूपेण अनेकानि दानानि अगणितानि धनानि च।

ਹੀਰ ਚੀਰ ਪਟੰਬਰਾਦਿ ਸੁਵਰਨ ਕੇ ਬਹੁ ਭਾਰ ॥
हीर चीर पटंबरादि सुवरन के बहु भार ॥

हीरकं सामान्यवस्त्रं क्षौमवस्त्रं च सुवर्णभारं च बहुभिः ।

ਦੁਸਟ ਪੁਸਟ ਤ੍ਰਸੇ ਸਬੈ ਥਰਹਰਿਓ ਸੁਨਿ ਗਿਰਰਾਇ ॥
दुसट पुसट त्रसे सबै थरहरिओ सुनि गिरराइ ॥

सर्वे महाशत्रवः त्रस्ताः सुमेरुः अपि गिरिराजः दानविवरणं श्रुत्वा कम्पितवान् ।

ਕਾਟਿ ਕਾਟਿ ਨ ਦੈ ਦ੍ਵਿਜੈ ਨ੍ਰਿਪ ਬਾਟ ਬਾਟ ਲੁਟਾਇ ॥੧੩॥੧੫੪॥
काटि काटि न दै द्विजै न्रिप बाट बाट लुटाइ ॥१३॥१५४॥

मुख्यः सार्वभौमः तं बिट्स् न छित्त्वा ततः बिट्स् वितरति इति भयात्।13.154।

ਫੇਰ ਕੈ ਸਭ ਦੇਸ ਮੈ ਹਯ ਮਾਰਿਓ ਮਖ ਜਾਇ ॥
फेर कै सभ देस मै हय मारिओ मख जाइ ॥

देशे सर्वत्र चालयन् अश्वः अन्ते यज्ञस्थाने एव मारितः

ਕਾਟਿ ਕੈ ਤਿਹ ਕੋ ਤਬੈ ਪਲ ਕੈ ਕਰੈ ਚਤੁ ਭਾਇ ॥
काटि कै तिह को तबै पल कै करै चतु भाइ ॥

ततः चतुर्धा (भागाः) छिन्नम्।

ਏਕ ਬਿਪ੍ਰਨ ਏਕ ਛਤ੍ਰਨ ਏਕ ਇਸਤ੍ਰਿਨ ਦੀਨ ॥
एक बिप्रन एक छत्रन एक इसत्रिन दीन ॥

एकः भागः ब्राह्मणेभ्यः दत्तः, एकः भागः क्षत्रियेभ्यः, एकः स्त्रीभ्यः च।

ਚਤ੍ਰ ਅੰਸ ਬਚਿਯੋ ਜੁ ਤਾ ਤੇ ਹੋਮ ਮੈ ਵਹਿ ਕੀਨ ॥੧੪॥੧੫੫॥
चत्र अंस बचियो जु ता ते होम मै वहि कीन ॥१४॥१५५॥

शेषं चतुर्थं भागं दग्धं वह्निवेद्यां ॥१४.१५५॥

ਪੰਚ ਸੈ ਬਰਖ ਪ੍ਰਮਾਨ ਸੁ ਰਾਜ ਕੈ ਇਹ ਦੀਪ ॥
पंच सै बरख प्रमान सु राज कै इह दीप ॥

एतत् द्विपं पञ्चवर्षशतं यावत् शासनं कृत्वा।

ਅੰਤ ਜਾਇ ਗਿਰੇ ਰਸਾਤਲ ਪੰਡ ਪੁਤ੍ਰ ਮਹੀਪ ॥
अंत जाइ गिरे रसातल पंड पुत्र महीप ॥

एते पाण्डुराजस्य पुत्राः अन्ते हिमालये (न-लोकेषु) पतिताः।

ਭੂਮ ਭਰਤ ਭਏ ਪਰੀਛਤ ਪਰਮ ਰੂਪ ਮਹਾਨ ॥
भूम भरत भए परीछत परम रूप महान ॥

तेषां पश्चात् परीक्षितः परमसुन्दरी पराक्रमी च (तेषां पौत्रः अभिमान्यपुत्रः) भारतस्य राजा अभवत्।

ਅਮਿਤ ਰੂਪ ਉਦਾਰ ਦਾਨ ਅਛਿਜ ਤੇਜ ਨਿਧਾਨ ॥੧੫॥੧੫੬॥
अमित रूप उदार दान अछिज तेज निधान ॥१५॥१५६॥

असीमदः पुरुषः उदारदाता च दुर्जेयवैभवनिधिः।।15.156।।

ਸ੍ਰੀ ਗਿਆਨ ਪ੍ਰਬੋਧ ਪੋਥੀ ਦੁਤੀਆ ਜਗ ਸਮਾਪਤੰ ॥
स्री गिआन प्रबोध पोथी दुतीआ जग समापतं ॥

इति श्रीज्ञानप्रबोध इति पुस्तके द्वितीययज्ञस्य समाप्तिः।

ਅਥ ਰਾਜਾ ਪ੍ਰੀਛਤ ਕੋ ਰਾਜ ਕਥਨੰ ॥
अथ राजा प्रीछत को राज कथनं ॥

अत्र राज्ञः परीक्षतस्य शासनवर्णनम् आरभ्यते : १.

ਰੁਆਲ ਛੰਦ ॥
रुआल छंद ॥

ROOAAL STANZA इति

ਏਕ ਦਿਵਸ ਪਰੀਛਤਹਿ ਮਿਲਿ ਕੀਯੋ ਮੰਤ੍ਰ ਮਹਾਨ ॥
एक दिवस परीछतहि मिलि कीयो मंत्र महान ॥

एकस्मिन् दिने राजा परीक्षतः स्वमन्त्रिभिः सह परामर्शं कृतवान्

ਗਜਾਮੇਧ ਸੁ ਜਗ ਕੋ ਕਿਉ ਕੀਜੀਐ ਸਵਧਾਨ ॥
गजामेध सु जग को किउ कीजीऐ सवधान ॥

यथा विधिपूर्वकं गजयज्ञः कथं करणीयः इति।

ਬੋਲਿ ਬੋਲਿ ਸੁ ਮਿਤ੍ਰ ਮੰਤ੍ਰਨ ਮੰਤ੍ਰ ਕੀਓ ਬਿਚਾਰ ॥
बोलि बोलि सु मित्र मंत्रन मंत्र कीओ बिचार ॥

ये मित्राणि मन्त्रिणः च वदन्ति स्म ते विचारं दत्तवन्तः

ਸੇਤ ਦੰਤ ਮੰਗਾਇ ਕੈ ਬਹੁ ਜੁਗਤ ਸੌ ਅਬਿਚਾਰ ॥੧॥੧੫੭॥
सेत दंत मंगाइ कै बहु जुगत सौ अबिचार ॥१॥१५७॥

अन्यान् सर्वान् विचारान् त्यक्त्वा प्रेष्यताम् शुक्लदन्तगजः॥१.१५७॥

ਜਗ ਮੰਡਲ ਕੋ ਰਚਿਯੋ ਤਹਿ ਕੋਟ ਅਸਟ ਪ੍ਰਮਾਨ ॥
जग मंडल को रचियो तहि कोट असट प्रमान ॥

अष्टकोसान्तरे बलिवेदी निर्मितवती

ਅਸਟ ਸਹੰਸ੍ਰ ਬੁਲਾਇ ਰਿਤੁਜੁ ਅਸਟ ਲਛ ਦਿਜਾਨ ॥
असट सहंस्र बुलाइ रितुजु असट लछ दिजान ॥

अष्टौ सहस्राणि कर्माणि ब्राह्मणान्ये च अष्टलक्षम् |

ਭਾਤ ਭਾਤ ਬਨਾਇ ਕੈ ਤਹਾ ਅਸਟ ਸਹੰਸ੍ਰ ਪ੍ਰਨਾਰ ॥
भात भात बनाइ कै तहा असट सहंस्र प्रनार ॥

नानाप्रकाराष्टसहस्राणि नालीनि सज्जीकृतानि।

ਹਸਤ ਸੁੰਡ ਪ੍ਰਮਾਨ ਤਾ ਮਹਿ ਹੋਮੀਐ ਘ੍ਰਿਤ ਧਾਰ ॥੨॥੧੫੮॥
हसत सुंड प्रमान ता महि होमीऐ घ्रित धार ॥२॥१५८॥

येन गजकन्दप्रमाणस्य स्पष्टघृतस्य निरन्तरधारा प्रवहति स्म।२.१५८।

ਦੇਸ ਦੇਸ ਬੁਲਾਇ ਕੈ ਬਹੁ ਭਾਤ ਭਾਤ ਨ੍ਰਿਪਾਲ ॥
देस देस बुलाइ कै बहु भात भात न्रिपाल ॥

नानादेशेभ्यः नानाप्रकारकाः राजानः उच्यन्ते स्म ।

ਭਾਤ ਭਾਤਨ ਕੇ ਦੀਏ ਬਹੁ ਦਾਨ ਮਾਨ ਰਸਾਲ ॥
भात भातन के दीए बहु दान मान रसाल ॥

तेषां बहुविधदानानि सम्मानेन दत्तानि,

ਹੀਰ ਚੀਰ ਪਟੰਬਰਾਦਿਕ ਬਾਜ ਅਉ ਗਜਰਾਜ ॥
हीर चीर पटंबरादिक बाज अउ गजराज ॥

हीरकं, क्षौमवस्त्रादिकं, अश्वं, बृहद्गजं च सहितम्।

ਸਾਜ ਸਾਜ ਸਬੈ ਦੀਏ ਬਹੁ ਰਾਜ ਕੌ ਨ੍ਰਿਪਰਾਜ ॥੩॥੧੫੯॥
साज साज सबै दीए बहु राज कौ न्रिपराज ॥३॥१५९॥

महाराजः सर्वान् महालङ्कृतान् राज्ञां दत्तवान्।।3.159।।

ਐਸਿ ਭਾਤਿ ਕੀਓ ਤਹਾ ਬਹੁ ਬਰਖ ਲਉ ਤਿਹ ਰਾਜ ॥
ऐसि भाति कीओ तहा बहु बरख लउ तिह राज ॥

एवं सः तत्र बहुवर्षपर्यन्तं शासनं कृतवान् ।

ਕਰਨ ਦੇਵ ਪ੍ਰਮਾਨ ਲਉ ਅਰ ਜੀਤ ਕੈ ਬਹੁ ਸਾਜ ॥
करन देव प्रमान लउ अर जीत कै बहु साज ॥

करणराजा इत्यादयः बहवः प्रख्याताः शत्रवः बहुभिः बहुमूल्यैः सामानैः सह जिताः आसन् ।

ਏਕ ਦਿਵਸ ਚੜਿਓ ਨ੍ਰਿਪ ਬਰ ਸੈਲ ਕਾਜ ਅਖੇਟ ॥
एक दिवस चड़िओ न्रिप बर सैल काज अखेट ॥

एकस्मिन् दिने राजा मृगयायां च मृगयायां च अगच्छत् ।

ਦੇਖ ਮ੍ਰਿਗ ਭਇਓ ਤਹਾ ਮੁਨਰਾਜ ਸਿਉ ਭਈ ਭੇਟ ॥੪॥੧੬੦॥
देख म्रिग भइओ तहा मुनराज सिउ भई भेट ॥४॥१६०॥

दृष्ट्वा मृगम् अनुसृत्य च महामुनिम् ॥४.१६०॥

ਪੈਡ ਯਾਹਿ ਗਯੋ ਨਹੀ ਮ੍ਰਿਗ ਰੇ ਰਖੀਸਰ ਬੋਲ ॥
पैड याहि गयो नही म्रिग रे रखीसर बोल ॥

(अब्रवीत् मुनिम्) हे महामुने ! कृपया वदतु, किं मृगः एवं गतः ?

ਉਤ੍ਰ ਭੂਪਹਿ ਨ ਦੀਓ ਮੁਨਿ ਆਖਿ ਭੀ ਇਕ ਖੋਲ ॥
उत्र भूपहि न दीओ मुनि आखि भी इक खोल ॥

न चक्षुः उद्घाट्य मुनिः न च नृपते उत्तरं दत्तवान् ।

ਮ੍ਰਿਤਕ ਸਰਪ ਨਿਹਾਰ ਕੈ ਜਿਹ ਅਗ੍ਰ ਤਾਹ ਉਠਾਇ ॥
म्रितक सरप निहार कै जिह अग्र ताह उठाइ ॥

मृतं सर्पं दृष्ट्वा धनुर्ग्रेण उत्थापयत् |

ਤਉਨ ਕੇ ਗਰ ਡਾਰ ਕੈ ਨ੍ਰਿਪ ਜਾਤ ਭਯੋ ਨ੍ਰਿਪਰਾਇ ॥੫॥੧੬੧॥
तउन के गर डार कै न्रिप जात भयो न्रिपराइ ॥५॥१६१॥

मुनेः कण्ठे निक्षिप्य ततः महाप्रभुः जगाम।।5.161।।

ਆਖ ਉਘਾਰ ਲਖੈ ਕਹਾ ਮੁਨ ਸਰਪ ਦੇਖ ਡਰਾਨ ॥
आख उघार लखै कहा मुन सरप देख डरान ॥

नेत्राणि उद्घाट्य किं दृष्टवान् मुनिः । सर्पं (कण्ठे) दृष्ट्वा भीतः अभवत्।

ਕ੍ਰੋਧ ਕਰਤ ਭਯੋ ਤਹਾ ਦਿਜ ਰਕਤ ਨੇਤ੍ਰ ਚੁਚਾਨ ॥
क्रोध करत भयो तहा दिज रकत नेत्र चुचान ॥

तत्र सः अतीव क्रुद्धः अभवत्, ब्राह्मणस्य नेत्रेभ्यः रक्तं स्रवति स्म।

ਜਉਨ ਮੋ ਗਰਿ ਡਾਰਿ ਗਿਓ ਤਿਹ ਕਾਟਿ ਹੈ ਅਹਿਰਾਇ ॥
जउन मो गरि डारि गिओ तिह काटि है अहिराइ ॥

(उवाच-) यः मम कण्ठे एतत् सर्पं स्थापितवान्, सः सर्पराजेन दष्टः भविष्यति

ਸਪਤ ਦਿਵਸਨ ਮੈ ਮਰੈ ਯਹਿ ਸਤਿ ਸ੍ਰਾਪ ਸਦਾਇ ॥੬॥੧੬੨॥
सपत दिवसन मै मरै यहि सति स्राप सदाइ ॥६॥१६२॥

सप्तदिनान्तरे सः म्रियते। मम एषः शापः कदापि रूरे भविष्यति।6.162.

ਸ੍ਰਾਪ ਕੋ ਸੁਨਿ ਕੈ ਡਰਿਯੋ ਨ੍ਰਿਪ ਮੰਦ੍ਰ ਏਕ ਉਸਾਰ ॥
स्राप को सुनि कै डरियो न्रिप मंद्र एक उसार ॥

शापं ज्ञात्वा राजा भीतोऽभवत् | सः प्राप्तवान् तथा निवासः निर्मितः।

ਮਧਿ ਗੰਗ ਰਚਿਯੋ ਧਉਲਹਰਿ ਛੁਇ ਸਕੈ ਨ ਬਿਆਰ ॥
मधि गंग रचियो धउलहरि छुइ सकै न बिआर ॥

स गङ्गायाः अन्तः निर्मितः प्रासादः वायुना अपि स्पर्शं कर्तुं न शक्नोति स्म

ਸਰਪ ਕੀ ਤਹ ਗੰਮਤਾ ਕੋ ਕਾਟਿ ਹੈ ਤਿਹ ਜਾਇ ॥
सरप की तह गंमता को काटि है तिह जाइ ॥

कथं तत्र प्राप्य सर्पः राजानं दंशति स्म ।

ਕਾਲ ਪਾਇ ਕਟ੍ਯੋ ਤਬੈ ਤਹਿ ਆਨ ਕੈ ਅਹਿਰਾਇ ॥੭॥੧੬੩॥
काल पाइ कट्यो तबै तहि आन कै अहिराइ ॥७॥१६३॥

कालान्तरे तु राजा सर्पाः तत्र आगत्य दंष्ट्राः ॥७.१६३॥

ਸਾਠ ਬਰਖ ਪ੍ਰਮਾਨ ਲਉ ਦੁਇ ਮਾਸ ਯੌ ਦਿਨ ਚਾਰ ॥
साठ बरख प्रमान लउ दुइ मास यौ दिन चार ॥

(परीक्षितः राजा) षष्टिवर्षद्वयमासचतुर्दिनानि राज्यं कृतवान् ।

ਜੋਤਿ ਜੋਤਿ ਬਿਖੈ ਰਲੀ ਨ੍ਰਿਪ ਰਾਜ ਕੀ ਕਰਤਾਰ ॥
जोति जोति बिखै रली न्रिप राज की करतार ॥

अथ राज्ञः परीक्षतात्मनः ज्योतिः प्रजापतिप्रकाशे विलीयते।

ਭੂਮ ਭਰਥ ਭਏ ਤਬੈ ਜਨਮੇਜ ਰਾਜ ਮਹਾਨ ॥
भूम भरथ भए तबै जनमेज राज महान ॥

अथ महाराजः जन्मेजः पृथिव्याः धारकः भवति।

ਸੂਰਬੀਰ ਹਠੀ ਤਪੀ ਦਸ ਚਾਰ ਚਾਰ ਨਿਧਾਨ ॥੮॥੧੬੪॥
सूरबीर हठी तपी दस चार चार निधान ॥८॥१६४॥

महावीरः शिरसा तपस्वी अष्टादशशिक्षणनिपुणः आसीत्।8.164।

ਇਤਿ ਰਾਜਾ ਪ੍ਰੀਛਤ ਸਮਾਪਤੰ ਭਏ ਰਾਜਾ ਜਨਮੇਜਾ ਰਾਜ ਪਾਵਤ ਭਏ ॥
इति राजा प्रीछत समापतं भए राजा जनमेजा राज पावत भए ॥

राजा परीक्षतस्य प्रकरणस्य समाप्तिः।जानमेजराजस्य शासनम् आरभ्यते :

ਰੂਆਲ ਛੰਦ ॥
रूआल छंद ॥

ROOAAL STANZA इति

ਰਾਜ ਕੋ ਗ੍ਰਿਹ ਪਾਇ ਕੈ ਜਨਮੇਜ ਰਾਜ ਮਹਾਨ ॥
राज को ग्रिह पाइ कै जनमेज राज महान ॥

जातः राज्ञः गृहे महाराज जम्मेजः |

ਸੂਰਬੀਰ ਹਠੀ ਤਪੀ ਦਸ ਚਾਰ ਚਾਰ ਨਿਧਾਨ ॥
सूरबीर हठी तपी दस चार चार निधान ॥

महान् नायकः शिरसा तपस्वी अष्टादशविद्यासु निपुणः आसीत्।

ਪਿਤਰ ਕੇ ਬਧ ਕੋਪ ਤੇ ਸਬ ਬਿਪ੍ਰ ਲੀਨ ਬੁਲਾਇ ॥
पितर के बध कोप ते सब बिप्र लीन बुलाइ ॥

पितुः मृत्योः क्रुद्धः सर्वान् ब्राह्मणान् आहूय सः |

ਸਰਪ ਮੇਧ ਕਰਿਯੋ ਲਗੇ ਮਖ ਧਰਮ ਕੇ ਚਿਤ ਚਾਇ ॥੧॥੧੬੫॥
सरप मेध करियो लगे मख धरम के चित चाइ ॥१॥१६५॥

धर्मार्थं च मनसः उत्साहे सर्पयज्ञस्य निष्पादने प्रवृत्तः।।१।१६५।।

ਏਕ ਕੋਸ ਪ੍ਰਮਾਨ ਲਉ ਮਖ ਕੁੰਡ ਕੀਨ ਬਨਾਇ ॥
एक कोस प्रमान लउ मख कुंड कीन बनाइ ॥

एकस्य कोसस्य अन्तः यज्ञगर्तं निर्मितम् आसीत्।

ਮੰਤ੍ਰ ਸਕਤ ਕਰਨੈ ਲਗੇ ਤਹਿ ਹੋਮ ਬਿਪ੍ਰ ਬਨਾਇ ॥
मंत्र सकत करनै लगे तहि होम बिप्र बनाइ ॥

अग्निवेदीं सज्जीकृत्य ब्राह्मणाः विधिपूर्वकं मन्त्रपाठं कर्तुं प्रवृत्ताः ।

ਆਨ ਆਨ ਗਿਰੈ ਲਗੇ ਤਹਿ ਸਰਪ ਕੋਟ ਅਪਾਰ ॥
आन आन गिरै लगे तहि सरप कोट अपार ॥

कोटिशः असंख्याताश्च नागाः तत्राग्नौ पतितुं आगताः।

ਜਤ੍ਰ ਤਤ੍ਰ ਉਠੀ ਜੈਤ ਧੁਨ ਭੂਮ ਭੂਰ ਉਦਾਰ ॥੨॥੧੬੬॥
जत्र तत्र उठी जैत धुन भूम भूर उदार ॥२॥१६६॥

अत्र तत्र सर्वत्र च पुण्यस्य राजस्य विजयस्य तनावः प्रतिध्वनितः।।2.166।।

ਹਸਤ ਏਕ ਦੂ ਹਸਤ ਤੀਨ ਚਉ ਹਸਤ ਪੰਚ ਪ੍ਰਮਾਨ ॥
हसत एक दू हसत तीन चउ हसत पंच प्रमान ॥

एकबाहुं द्विभुजं तत्र चतुःपञ्चभुजं च सर्पाः