श्री दसम् ग्रन्थः

पुटः - 481


ਮਾਰਿ ਹਰਉਲ ਭਜਾਇ ਦਏ ਨ੍ਰਿਪ ਗੋਲ ਕੇ ਮਧਿ ਪਰਿਯੋ ਤਬ ਧਾਯੋ ॥
मारि हरउल भजाइ दए न्रिप गोल के मधि परियो तब धायो ॥

स नृपगणे पतित्वा हलेन सर्वान् पलायनं कृतवान्

ਏਕ ਕੀਏ ਸੁ ਰਥੀ ਬਿਰਥੀ ਅਰਿ ਏਕਨ ਕੋ ਬਹੁ ਘਾਇਨ ਘਾਯੋ ॥
एक कीए सु रथी बिरथी अरि एकन को बहु घाइन घायो ॥

रथहीनान् कृत्वा बहूनां व्रणान् ।

ਸ੍ਯਾਮ ਭਨੈ ਸਬ ਸੂਰਨ ਕੋ ਇਹ ਭਾਤਿ ਹਲੀ ਪੁਰੁਖਤ ਦਿਖਾਯੋ ॥੧੮੩੫॥
स्याम भनै सब सूरन को इह भाति हली पुरुखत दिखायो ॥१८३५॥

बहून् रथवाहकान् रथान् विहृत्य ,बहून् क्षतम् अकरोत् | एवं बलरामः योद्धानां समक्षं स्वस्य शौर्यं प्रदर्शितवान् इति कविः श्यामः वदति।१८३५।

ਕ੍ਰੋਧ ਭਰਿਯੋ ਰਨ ਮੈ ਅਤਿ ਕ੍ਰੂਰ ਸੁ ਪਾਨ ਕੇ ਬੀਚ ਕ੍ਰਿਪਾਨ ਲੀਏ ॥
क्रोध भरियो रन मै अति क्रूर सु पान के बीच क्रिपान लीए ॥

(बलरामः) क्रोधपूर्णः रणे अतीव घोरं रूपं गृहीत्वा किर्पानं हस्ते धारयति स्म।

ਅਭਿਮਾਨ ਸੋ ਡੋਲਤ ਹੈ ਰਨ ਭੀਤਰ ਆਨ ਕੋ ਆਨਤ ਹੈ ਨ ਹੀਏ ॥
अभिमान सो डोलत है रन भीतर आन को आनत है न हीए ॥

बलरामः युद्धक्षेत्रे गर्वेण चलति, मया पूरितः, खड्गं हस्ते गृहीत्वा, सः अन्यस्य चिन्तां न करोति

ਅਤਿ ਹੀ ਰਸ ਰੁਦ੍ਰ ਕੇ ਬੀਚ ਛਕਿਓ ਕਬਿ ਸ੍ਯਾਮ ਕਹੈ ਮਦ ਪਾਨਿ ਪੀਏ ॥
अति ही रस रुद्र के बीच छकिओ कबि स्याम कहै मद पानि पीए ॥

रौद्रे रौद्रे एतावता कटुता अस्ति इति श्याम कवयः वदन्ति, (यथा) मत्तः।

ਬਲਭਦ੍ਰ ਸੰਘਾਰਤ ਸਤ੍ਰ ਫਿਰੈ ਜਮ ਕੋ ਸੁ ਭਯਾਨਕ ਰੂਪ ਕੀਏ ॥੧੮੩੬॥
बलभद्र संघारत सत्र फिरै जम को सु भयानक रूप कीए ॥१८३६॥

मद्यमत्तः क्रोधपूर्णः इव घोरः यम इव प्रकटयन्तः शत्रून् हन्ति।।१८३६।

ਸੀਸ ਕਟੇ ਅਰਿ ਬੀਰਨ ਕੇ ਅਤਿ ਹੀ ਮਨ ਭੀਤਰ ਕੋਪ ਭਰੇ ਹੈ ॥
सीस कटे अरि बीरन के अति ही मन भीतर कोप भरे है ॥

महाक्रोधेन शत्रून् शिरसा छिन्नाः |

ਕੇਤਨ ਕੇ ਪਦ ਪਾਨ ਕਟੇ ਅਰਿ ਕੇਤਨ ਕੇ ਤਨ ਘਾਇ ਕਰੇ ਹੈ ॥
केतन के पद पान कटे अरि केतन के तन घाइ करे है ॥

अनेकानां हस्तपादाः छिन्नाः, अनेकानां योद्धानां शरीरस्य अन्येषु भागेषु व्रणाः सन्ति

ਜੇ ਬਲਵੰਡ ਕਹਾਵਤ ਹੈ ਨਿਜ ਠਉਰ ਕੋ ਛਾਡਿ ਕੈ ਦਉਰਿ ਪਰੇ ਹੈ ॥
जे बलवंड कहावत है निज ठउर को छाडि कै दउरि परे है ॥

ये आत्मनः बलवन्तः वदन्ति, (ते अपि) स्वस्थानात् पलायिताः।

ਤੀਰ ਸਰੀਰਨ ਬੀਚ ਲਗੇ ਭਟ ਮਾਨਹੁ ਸੇਹ ਸਰੂਪ ਧਰੇ ਹੈ ॥੧੮੩੭॥
तीर सरीरन बीच लगे भट मानहु सेह सरूप धरे है ॥१८३७॥

ये आत्मनः शक्तिशालिनः इति आहूताः स्वस्थानानि त्यक्त्वा पलायिताः, बाणप्रयुक्ताः योद्धाः शूकर इव दृश्यन्ते।१८३७।

ਇਤ ਐਸੇ ਹਲਾਯੁਧ ਜੁਧ ਕੀਯੋ ਉਤਿ ਸ੍ਰੀ ਬ੍ਰਿਜਭੂਖਨ ਕੋਪੁ ਬਢਾਯੋ ॥
इत ऐसे हलायुध जुध कीयो उति स्री ब्रिजभूखन कोपु बढायो ॥

अत्र बलरामेन तादृशं युद्धं कृतम् तत्र श्रीकृष्णेन क्रोधः वर्धितः (मनसि)।

ਜੋ ਭਟ ਸਾਮੁਹਿ ਆਇ ਗਯੋ ਸੋਊ ਏਕ ਹੀ ਬਾਨ ਸੋ ਮਾਰਿ ਗਿਰਾਯੋ ॥
जो भट सामुहि आइ गयो सोऊ एक ही बान सो मारि गिरायो ॥

अस्मिन् पार्श्वे बलरामः एवं युद्धं कृतवान् तस्मिन् पार्श्वे कृष्णः क्रुद्धः सन् कञ्चित् एकेन बाणेन यः कश्चित् सम्मुखीभवति स्म, तस्य पातनं कृतवान्

ਅਉਰ ਜਿਤੇ ਨ੍ਰਿਪ ਸੈਨ ਹੁਤੇ ਸੁ ਨਿਮੇਖ ਬਿਖੈ ਜਮ ਧਾਮਿ ਪਠਾਯੋ ॥
अउर जिते न्रिप सैन हुते सु निमेख बिखै जम धामि पठायो ॥

तत्सर्वं राज्ञः सैन्यं क्षणमात्रेण यमालयं प्रति प्रेषयत्

ਕਾਹੂੰ ਨ ਧੀਰ ਧਰਿਯੋ ਚਿਤ ਮੈ ਭਜਿ ਗੈ ਜਬ ਸ੍ਯਾਮ ਇਤੋ ਰਨ ਪਾਯੋ ॥੧੮੩੮॥
काहूं न धीर धरियो चित मै भजि गै जब स्याम इतो रन पायो ॥१८३८॥

कृष्णस्य तादृशं युद्धं दृष्ट्वा सर्वे शत्रवः सहनशक्तिं त्यक्त्वा पलायिताः।1838।

ਜੇ ਭਟ ਲਾਜ ਭਰੇ ਅਤਿ ਹੀ ਪ੍ਰਭ ਕਾਰਜ ਜਾਨ ਕੇ ਕੋਪ ਬਢਾਏ ॥
जे भट लाज भरे अति ही प्रभ कारज जान के कोप बढाए ॥

दर्पपूर्णाः योद्धाः (स्वस्य) स्वामिनः कार्यं प्रतीयमानाः क्रुद्धाः अभवन्।

ਸੰਕਹਿ ਤ੍ਯਾਗ ਅਸੰਕਤ ਹੁਇ ਸੁ ਬਜਾਇ ਨਿਸਾਨਨ ਕੋ ਸਮੁਹਾਏ ॥
संकहि त्याग असंकत हुइ सु बजाइ निसानन को समुहाए ॥

ये योद्धाः लज्जाम् अनुभवन्ति स्म, ते अपि इदानीं कृष्णं पराजयस्य उद्देश्यं कृत्वा क्रुद्धाः भूत्वा संकोचं त्यक्त्वा युद्धदुन्दुभिवादनं कुर्वन्ति स्म, ते तस्य पुरतः आगतवन्तः

ਸਾਰੰਗ ਸ੍ਰੀ ਬ੍ਰਿਜਨਾਥ ਲੈ ਹਾਥਿ ਸੁ ਖੈਚ ਚਢਾਇ ਕੈ ਬਾਨ ਚਲਾਏ ॥
सारंग स्री ब्रिजनाथ लै हाथि सु खैच चढाइ कै बान चलाए ॥

श्रीकृष्णः धनुर्हस्तेन बाणान् विनिपातितवान्।

ਸ੍ਯਾਮ ਭਨੈ ਬਲਬੰਡ ਬਡੇ ਸਰ ਏਕ ਹੀ ਏਕ ਸੋ ਮਾਰਿ ਗਿਰਾਏ ॥੧੮੩੯॥
स्याम भनै बलबंड बडे सर एक ही एक सो मारि गिराए ॥१८३९॥

श्रीकृष्णः धनुर्हस्तेन बाणान् विसृज्य एकेन बाणेन शत्रून् शतम् ॥१८३९॥

ਚੌਪਈ ॥
चौपई ॥

चौपाई

ਜਰਾਸੰਧਿ ਕੋ ਦਲੁ ਹਰਿ ਮਾਰਿਯੋ ॥
जरासंधि को दलु हरि मारियो ॥

जरासन्धस्य सेना कृष्णेन हता

ਭੂਪਤਿ ਕੋ ਸਬ ਗਰਬ ਉਤਾਰਿਯੋ ॥
भूपति को सब गरब उतारियो ॥

जरासन्धस्य सेना कृष्णेन पातिता, एवं राज्ञः अभिमानं चूर्णं कृतवती

ਅਬਿ ਕਹੈ ਕਉਨ ਉਪਾਵਹਿ ਕਰੋ ॥
अबि कहै कउन उपावहि करो ॥

(राजः मनसि चिन्तयितुं आरब्धवान् यत्) अधुना कथयतु, मया किं कर्तव्यम्?

ਰਨ ਮੈ ਆਜ ਜੂਝ ਹੀ ਮਰੋ ॥੧੮੪੦॥
रन मै आज जूझ ही मरो ॥१८४०॥

तदा किं पदं कर्तव्यं तस्मिन् दिने युद्धे कथं म्रियते इति राजा चिन्तितवान्?१८४०।

ਇਉ ਚਿਤਿ ਚਿੰਤ ਧਨੁਖ ਕਰਿ ਗਹਿਯੋ ॥
इउ चिति चिंत धनुख करि गहियो ॥

इति चिन्तयन् चिते धनुः हस्ते धनुः |

ਪ੍ਰਭ ਕੈ ਸੰਗਿ ਜੂਝ ਪੁਨਿ ਚਹਿਯੋ ॥
प्रभ कै संगि जूझ पुनि चहियो ॥

इति चिन्तयन् धनुः हस्ते गृहीत्वा पुनः कृष्णेन सह युद्धं च चिन्तयन्

ਪਹਰਿਯੋ ਕਵਚ ਸਾਮੁਹੇ ਧਾਯੋ ॥
पहरियो कवच सामुहे धायो ॥

सः कवचं धारयन् अग्रे आगतः अस्ति।

ਸ੍ਯਾਮ ਭਨੈ ਮਨਿ ਕੋਪ ਬਢਾਯੋ ॥੧੮੪੧॥
स्याम भनै मनि कोप बढायो ॥१८४१॥

कवचं धारयित्वा कृष्णस्य पुरतः आगतः।1841।

ਦੋਹਰਾ ॥
दोहरा ॥

दोहरा

ਜਰਾਸੰਧਿ ਰਨ ਭੂਮਿ ਮੈ ਬਾਨ ਕਮਾਨ ਚਢਾਇ ॥
जरासंधि रन भूमि मै बान कमान चढाइ ॥

जरासन्धेन रणे धनुषे बाणः स्थापितः |

ਸ੍ਯਾਮ ਭਨੈ ਤਬ ਕ੍ਰਿਸਨ ਸੋ ਬੋਲਿਯੋ ਭਉਹ ਤਨਾਇ ॥੧੮੪੨॥
स्याम भनै तब क्रिसन सो बोलियो भउह तनाइ ॥१८४२॥

जरासन्धः तदा धनुर्बाणमुदाहृत्य मुकुटं धारयन् एवं कृष्णं प्राह,१८४२

ਨ੍ਰਿਪ ਜਰਾਸੰਧਿ ਬਾਚ ਕਾਨ੍ਰਹ ਸੋ ॥
न्रिप जरासंधि बाच कान्रह सो ॥

कृष्णं सम्बोधितं जरासन्धस्य भाषणम्-

ਸਵੈਯਾ ॥
सवैया ॥

स्वय्या

ਜੋ ਬਲ ਹੈ ਤੁਮ ਮੈ ਨੰਦ ਨੰਦਨ ਸੋ ਅਬ ਪਉਰਖ ਮੋਹਿ ਦਿਖਈਯੈ ॥
जो बल है तुम मै नंद नंदन सो अब पउरख मोहि दिखईयै ॥

“हे कृष्ण ! यदि भवतः किमपि सामर्थ्यं बलं च अस्ति तर्हि तत् मम कृते दर्शयतु

ਠਾਢੋ ਕਹਾ ਮੁਹਿ ਓਰ ਨਿਹਾਰਤ ਮਾਰਤ ਹੋ ਸਰ ਭਾਜਿ ਨ ਜਈਯੈ ॥
ठाढो कहा मुहि ओर निहारत मारत हो सर भाजि न जईयै ॥

किं मां प्रति पश्यसि तत्र स्थितः । अहं त्वां बाणेन प्रहरिष्यामि, मा पलायनं कुत्रापि |

ਕੈ ਅਬ ਡਾਰਿ ਹਥਿਆਰ ਗਵਾਰ ਸੰਭਾਰ ਕੈ ਮੋ ਸੰਗਿ ਜੂਝ ਮਚਈਯੈ ॥
कै अब डारि हथिआर गवार संभार कै मो संगि जूझ मचईयै ॥

“हे मूर्ख यादव! आत्मसमर्पणं कुरु अन्यथा मया सह युद्धं सुसावधानम्

ਕਾਹੇ ਕਉ ਪ੍ਰਾਨ ਤਜੈ ਰਨ ਮੈ ਬਨ ਮੈ ਸੁਖ ਸੋ ਬਛ ਗਾਇ ਚਰਈਯੈ ॥੧੮੪੩॥
काहे कउ प्रान तजै रन मै बन मै सुख सो बछ गाइ चरईयै ॥१८४३॥

किमर्थं युद्धे स्वजीवनस्य समाप्तिम् इच्छसि ? गत्वा गोवत्सान् शान्ततया वने चरन्तु” १८४३ ।

ਬ੍ਰਿਜਰਾਜ ਮਨੈ ਕਬਿ ਸ੍ਯਾਮ ਭਨੈ ਉਹ ਭੂਪ ਕੇ ਬੈਨ ਸੁਨੇ ਜਬ ਐਸੇ ॥
ब्रिजराज मनै कबि स्याम भनै उह भूप के बैन सुने जब ऐसे ॥

कविः श्यामः श्रीकृष्णस्य मनसः (स्थितिः) वर्णयति यदा सः राज्ञः एतादृशं वचनं श्रुतवान्।

ਸ੍ਰੀ ਹਰਿ ਕੇ ਉਰ ਮੈ ਰਿਸ ਯੌ ਪ੍ਰਗਟੀ ਪਰਸੇ ਘ੍ਰਿਤ ਪਾਵਕ ਤੈਸੇ ॥
स्री हरि के उर मै रिस यौ प्रगटी परसे घ्रित पावक तैसे ॥

श्रीकृष्णेन राज्ञः वचनं श्रुत्वा तस्य मनसि क्रोधः घृतं स्थापयित्वा प्रज्वलितः अग्निः इव उद्भूतः।

ਜਿਉ ਮ੍ਰਿਗਰਾਜ ਸ੍ਰਿਗਾਵਲ ਕੀ ਕੂਕ ਸੁਨੇ ਬਨਿ ਹੂਕ ਉਠੇ ਮਨ ਵੈਸੇ ॥
जिउ म्रिगराज स्रिगावल की कूक सुने बनि हूक उठे मन वैसे ॥

यथा शृगालस्य क्रन्दनं श्रुत्वा सिंहः पञ्जरे गर्जति, तथैव श्रीकृष्णस्य मनसः स्थितिः।

ਯੌ ਅਟਕੀ ਅਰਿ ਕੀ ਬਤੀਯਾ ਖਟਕੈ ਪਗ ਮੈ ਅਟਿ ਕੰਟਕ ਜੈਸੇ ॥੧੮੪੪॥
यौ अटकी अरि की बतीया खटकै पग मै अटि कंटक जैसे ॥१८४४॥

“हे यथा शृगालानां कूजनं श्रुत्वा सिंहः क्रुद्धः भवति, यथा वा वस्त्रेषु प्रहृतेषु कण्टकेषु मनः क्रुद्धः भवति।१८४४।

ਕ੍ਰੁਧਤ ਹ੍ਵੈ ਬ੍ਰਿਜਰਾਜ ਇਤੈ ਸੁ ਘਨੇ ਲਖਿ ਕੈ ਤਿਹ ਬਾਨ ਚਲਾਏ ॥
क्रुधत ह्वै ब्रिजराज इतै सु घने लखि कै तिह बान चलाए ॥

अस्मिन् पार्श्वे कृष्णः क्रुद्धः सन् बहून् बाणान् विसृजत् |

ਕੋਪਿ ਉਤੇ ਧਨੁ ਲੇਤ ਭਯੋ ਨ੍ਰਿਪ ਸ੍ਯਾਮ ਭਨੈ ਦੋਊ ਨੈਨ ਤਚਾਏ ॥
कोपि उते धनु लेत भयो न्रिप स्याम भनै दोऊ नैन तचाए ॥

तस्मिन् पार्श्वे क्रुद्धो राजा रक्ताक्षो धनुर्हस्ते गृहीतवान्

ਜੋ ਸਰ ਆਵਤ ਭਯੋ ਹਰਿ ਊਪਰਿ ਸੋ ਛਿਨ ਮੈ ਸਬ ਕਾਟਿ ਗਿਰਾਏ ॥
जो सर आवत भयो हरि ऊपरि सो छिन मै सब काटि गिराए ॥

श्रीकृष्णे ये बाणाः (राजा जरासन्धस्य) आगताः ते सर्वान् छित्त्वा क्षिपन्ति स्म।

ਸ੍ਰੀ ਹਰਿ ਕੇ ਸਰ ਭੂਪਤਿ ਕੇ ਤਨ ਕਉ ਤਨਕੋ ਨਹਿ ਭੇਟਨ ਪਾਏ ॥੧੮੪੫॥
स्री हरि के सर भूपति के तन कउ तनको नहि भेटन पाए ॥१८४५॥

कृष्णं प्रति आगच्छन्तः बाणाः तेन अवरुद्धाः, कृष्णस्य बाणाः च न स्पृशन्ति अपि राजा।१८४५।

ਇਤ ਸੋ ਨ੍ਰਿਪ ਜੂਝਿ ਕਰੈ ਹਰਿ ਸਿਉ ਉਤ ਤੇ ਮੁਸਲੀ ਇਕ ਬੈਨ ਸੁਨਾਯੋ ॥
इत सो न्रिप जूझि करै हरि सिउ उत ते मुसली इक बैन सुनायो ॥

अत्र राजा श्रीकृष्णेन सह युध्यति ततः बलरामः वचनं कथयति।

ਮਾਰਿ ਬਿਦਾਰਿ ਦਏ ਤੁਮਰੇ ਭਟ ਤੈ ਮਨ ਮੈ ਨਹੀ ਨੈਕੁ ਲਜਾਯੋ ॥
मारि बिदारि दए तुमरे भट तै मन मै नही नैकु लजायो ॥

अस्मिन् पार्श्वे राजा कृष्णेन सह युद्धं कुर्वन् अस्ति तथा च तस्मिन् पार्श्वे बलरामः राजानम् अवदत् – “अस्माभिः तव योद्धान् हताः, तथापि भवतः लज्जा न भवति

ਰੇ ਨ੍ਰਿਪ ਕਾਹੇ ਕਉ ਜੂਝ ਮਰੈ ਫਿਰਿ ਜਾਹੋ ਘਰੈ ਲਰਿ ਕਾ ਫਲੁ ਪਾਯੋ ॥
रे न्रिप काहे कउ जूझ मरै फिरि जाहो घरै लरि का फलु पायो ॥

“हे राजन् ! गृहं गच्छ, युद्धेन किं लाभः भविष्यति? हे राजन् ! त्वं मृग इव च