स नृपगणे पतित्वा हलेन सर्वान् पलायनं कृतवान्
रथहीनान् कृत्वा बहूनां व्रणान् ।
बहून् रथवाहकान् रथान् विहृत्य ,बहून् क्षतम् अकरोत् | एवं बलरामः योद्धानां समक्षं स्वस्य शौर्यं प्रदर्शितवान् इति कविः श्यामः वदति।१८३५।
(बलरामः) क्रोधपूर्णः रणे अतीव घोरं रूपं गृहीत्वा किर्पानं हस्ते धारयति स्म।
बलरामः युद्धक्षेत्रे गर्वेण चलति, मया पूरितः, खड्गं हस्ते गृहीत्वा, सः अन्यस्य चिन्तां न करोति
रौद्रे रौद्रे एतावता कटुता अस्ति इति श्याम कवयः वदन्ति, (यथा) मत्तः।
मद्यमत्तः क्रोधपूर्णः इव घोरः यम इव प्रकटयन्तः शत्रून् हन्ति।।१८३६।
महाक्रोधेन शत्रून् शिरसा छिन्नाः |
अनेकानां हस्तपादाः छिन्नाः, अनेकानां योद्धानां शरीरस्य अन्येषु भागेषु व्रणाः सन्ति
ये आत्मनः बलवन्तः वदन्ति, (ते अपि) स्वस्थानात् पलायिताः।
ये आत्मनः शक्तिशालिनः इति आहूताः स्वस्थानानि त्यक्त्वा पलायिताः, बाणप्रयुक्ताः योद्धाः शूकर इव दृश्यन्ते।१८३७।
अत्र बलरामेन तादृशं युद्धं कृतम् तत्र श्रीकृष्णेन क्रोधः वर्धितः (मनसि)।
अस्मिन् पार्श्वे बलरामः एवं युद्धं कृतवान् तस्मिन् पार्श्वे कृष्णः क्रुद्धः सन् कञ्चित् एकेन बाणेन यः कश्चित् सम्मुखीभवति स्म, तस्य पातनं कृतवान्
तत्सर्वं राज्ञः सैन्यं क्षणमात्रेण यमालयं प्रति प्रेषयत्
कृष्णस्य तादृशं युद्धं दृष्ट्वा सर्वे शत्रवः सहनशक्तिं त्यक्त्वा पलायिताः।1838।
दर्पपूर्णाः योद्धाः (स्वस्य) स्वामिनः कार्यं प्रतीयमानाः क्रुद्धाः अभवन्।
ये योद्धाः लज्जाम् अनुभवन्ति स्म, ते अपि इदानीं कृष्णं पराजयस्य उद्देश्यं कृत्वा क्रुद्धाः भूत्वा संकोचं त्यक्त्वा युद्धदुन्दुभिवादनं कुर्वन्ति स्म, ते तस्य पुरतः आगतवन्तः
श्रीकृष्णः धनुर्हस्तेन बाणान् विनिपातितवान्।
श्रीकृष्णः धनुर्हस्तेन बाणान् विसृज्य एकेन बाणेन शत्रून् शतम् ॥१८३९॥
चौपाई
जरासन्धस्य सेना कृष्णेन हता
जरासन्धस्य सेना कृष्णेन पातिता, एवं राज्ञः अभिमानं चूर्णं कृतवती
(राजः मनसि चिन्तयितुं आरब्धवान् यत्) अधुना कथयतु, मया किं कर्तव्यम्?
तदा किं पदं कर्तव्यं तस्मिन् दिने युद्धे कथं म्रियते इति राजा चिन्तितवान्?१८४०।
इति चिन्तयन् चिते धनुः हस्ते धनुः |
इति चिन्तयन् धनुः हस्ते गृहीत्वा पुनः कृष्णेन सह युद्धं च चिन्तयन्
सः कवचं धारयन् अग्रे आगतः अस्ति।
कवचं धारयित्वा कृष्णस्य पुरतः आगतः।1841।
दोहरा
जरासन्धेन रणे धनुषे बाणः स्थापितः |
जरासन्धः तदा धनुर्बाणमुदाहृत्य मुकुटं धारयन् एवं कृष्णं प्राह,१८४२
कृष्णं सम्बोधितं जरासन्धस्य भाषणम्-
स्वय्या
“हे कृष्ण ! यदि भवतः किमपि सामर्थ्यं बलं च अस्ति तर्हि तत् मम कृते दर्शयतु
किं मां प्रति पश्यसि तत्र स्थितः । अहं त्वां बाणेन प्रहरिष्यामि, मा पलायनं कुत्रापि |
“हे मूर्ख यादव! आत्मसमर्पणं कुरु अन्यथा मया सह युद्धं सुसावधानम्
किमर्थं युद्धे स्वजीवनस्य समाप्तिम् इच्छसि ? गत्वा गोवत्सान् शान्ततया वने चरन्तु” १८४३ ।
कविः श्यामः श्रीकृष्णस्य मनसः (स्थितिः) वर्णयति यदा सः राज्ञः एतादृशं वचनं श्रुतवान्।
श्रीकृष्णेन राज्ञः वचनं श्रुत्वा तस्य मनसि क्रोधः घृतं स्थापयित्वा प्रज्वलितः अग्निः इव उद्भूतः।
यथा शृगालस्य क्रन्दनं श्रुत्वा सिंहः पञ्जरे गर्जति, तथैव श्रीकृष्णस्य मनसः स्थितिः।
“हे यथा शृगालानां कूजनं श्रुत्वा सिंहः क्रुद्धः भवति, यथा वा वस्त्रेषु प्रहृतेषु कण्टकेषु मनः क्रुद्धः भवति।१८४४।
अस्मिन् पार्श्वे कृष्णः क्रुद्धः सन् बहून् बाणान् विसृजत् |
तस्मिन् पार्श्वे क्रुद्धो राजा रक्ताक्षो धनुर्हस्ते गृहीतवान्
श्रीकृष्णे ये बाणाः (राजा जरासन्धस्य) आगताः ते सर्वान् छित्त्वा क्षिपन्ति स्म।
कृष्णं प्रति आगच्छन्तः बाणाः तेन अवरुद्धाः, कृष्णस्य बाणाः च न स्पृशन्ति अपि राजा।१८४५।
अत्र राजा श्रीकृष्णेन सह युध्यति ततः बलरामः वचनं कथयति।
अस्मिन् पार्श्वे राजा कृष्णेन सह युद्धं कुर्वन् अस्ति तथा च तस्मिन् पार्श्वे बलरामः राजानम् अवदत् – “अस्माभिः तव योद्धान् हताः, तथापि भवतः लज्जा न भवति
“हे राजन् ! गृहं गच्छ, युद्धेन किं लाभः भविष्यति? हे राजन् ! त्वं मृग इव च