श्री दसम् ग्रन्थः

पुटः - 1418


ਕਿ ਲਾਗ਼ਰ ਚਰਾ ਗਸ਼ਤੀ ਏ ਜਾਨ ਮਾ ॥੩੦॥
कि लाग़र चरा गशती ए जान मा ॥३०॥

मुखेन त्वं एतावत् दुर्बलः दृश्यसे?(३०)

ਅਜ਼ਾਰਸ਼ ਬੁਗੋ ਤਾ ਇਲਾਜੇ ਕੁਨਮ ॥
अज़ारश बुगो ता इलाजे कुनम ॥

'भवतः दुःखानां विषये कथयतु यथा वयं भवतः उपायान् सूचयितुं शक्नुमः।'

ਕਿ ਮਰਜ਼ੇ ਸ਼ੁਮਾ ਰਾ ਖ਼ਿਰਾਜ਼ੇ ਕੁਨਮ ॥੩੧॥
कि मरज़े शुमा रा क़िराज़े कुनम ॥३१॥

'किञ्चित् औषधं विधातुं शक्नुमः स्यात्।'(३१)

ਸ਼ੁਨੀਦ ਈਂ ਸੁਖ਼ਨ ਰਾ ਨ ਦਾਦਸ਼ ਜਵਾਬ ॥
शुनीद ईं सुक़न रा न दादश जवाब ॥

उभौ शृण्वतः परन्तु प्रतिक्रियां दातुं न प्रयत्नं कृतवन्तौ,

ਫ਼ਰੋ ਬੁਰਦ ਹਰ ਦੋ ਤਨੇ ਇਸ਼ਕ ਤਾਬ ॥੩੨॥
फ़रो बुरद हर दो तने इशक ताब ॥३२॥

प्रेमस्य तनावेन च शिरः लम्बयन्ति स्म।(32)

ਚੁ ਗੁਜ਼ਰੀਦ ਬਰਵੈ ਦੁ ਸੇ ਚਾਰ ਰੋਜ਼ ॥
चु गुज़रीद बरवै दु से चार रोज़ ॥

यदा द्वौ, त्रीणि वा चत्वारि वा दिवसानि व्यतीतानि।

ਬਰਾਮਦ ਦੁ ਤਨ ਹਰ ਦੋ ਗੇਤੀ ਫ਼ਰੋਜ਼ ॥੩੩॥
बरामद दु तन हर दो गेती फ़रोज़ ॥३३॥

उभौ देहौ प्रेम्णा प्रगटौ अभवताम्।(33)

ਬਰੋ ਦੂਰ ਗਸ਼ਤੰਦ ਤਿਫ਼ਲੀ ਗ਼ੁਬਾਰ ॥
बरो दूर गशतंद तिफ़ली ग़ुबार ॥

निर्दोषाः बाल्यभावाः नष्टाः अभवन्,

ਕਿ ਮੁਹਰਸ਼ ਬਰ ਆਵੁਰਦ ਚੂੰ ਨੌਬਹਾਰ ॥੩੪॥
कि मुहरश बर आवुरद चूं नौबहार ॥३४॥

नवप्रारम्भेन च नवसूर्यः निर्गतवान्।(34)

ਵਜ਼ਾ ਫ਼ਾਜ਼ਲਸ਼ ਬੂਦ ਦੁਖ਼ਤਰ ਯਕੇ ॥
वज़ा फ़ाज़लश बूद दुक़तर यके ॥

सा (कन्या) अतीव प्रतिभाशालिनः पुत्री आसीत्,

ਕਿ ਸੂਰਤ ਜਮਾਲ ਅਸਤ ਦਾਨਸ਼ ਬਸ਼ੇ ॥੩੫॥
कि सूरत जमाल असत दानश बशे ॥३५॥

अत्यन्तं सुन्दरी च बुद्धिमान् च आसीत्।(35)

ਸ਼ਨਾਸੀਦ ਓ ਰਾ ਜ਼ਿ ਹਾਲਤ ਵਜ਼ਾ ॥
शनासीद ओ रा ज़ि हालत वज़ा ॥

सः तां (बालकः) तस्याः प्रतीयमानात् अवस्थातः ज्ञातवान् आसीत् ।

ਬਗ਼ੁਫ਼ਤਸ਼ ਦਰੂੰ ਖ਼ਿਲਵਤਸ਼ ਖ਼ੁਸ਼ ਜ਼ੁਬਾ ॥੩੬॥
बग़ुफ़तश दरूं क़िलवतश क़ुश ज़ुबा ॥३६॥

विविक्ते तां गृहीत्वा सौहार्दमब्रवीत्,(36) इति।

ਕਿ ਏ ਸਰਵ ਕਦ ਮਾਹ ਰੋ ਸੀਮ ਤਨ ॥
कि ए सरव कद माह रो सीम तन ॥

'हे त्वयि सरूसदृशोच्छ्रितस्य चन्द्रवक्त्रस्य रजतशरीरस्य च ।

ਚਰਾਗ਼ੇ ਫ਼ਲਕ ਆਫ਼ਤਾਬੇ ਯਮਨ ॥੩੭॥
चराग़े फ़लक आफ़ताबे यमन ॥३७॥

'त्वं यमनस्य आकाशसूर्यप्रकाशः' इति(३७) ।

ਜੁਦਾਈ ਮਰਾ ਅਜ਼ ਤੁਰਾ ਕਤਰਹ ਨੇਸਤ ॥
जुदाई मरा अज़ तुरा कतरह नेसत ॥

'भवता विना क्षणमपि न जीवितुं शक्नोमि।'

ਬ ਦੀਦਨ ਦੁ ਕਾਲਬ ਬ ਗ਼ੁਫ਼ਤਮ ਯਕੇਸਤ ॥੩੮॥
ब दीदन दु कालब ब ग़ुफ़तम यकेसत ॥३८॥

'भवन्तु वयं द्वौ शरीरौ इव भासामः किन्तु वयं एकाः।(38)

ਬ ਮਨ ਹਾਲ ਗੋ ਤਾ ਚਿ ਗੁਜ਼ਰਦ ਤੁਰਾ ॥
ब मन हाल गो ता चि गुज़रद तुरा ॥

'त्वं मां वद, कथं त्वं रसं करोषि ?

ਕਿ ਸੋਜ਼ਦ ਹਮਹ ਜਾਨ ਜਿਗਰੇ ਮਰਾ ॥੩੯॥
कि सोज़द हमह जान जिगरे मरा ॥३९॥

'मम मनः शरीरं च त्वां सदा स्पृहति।'(39)

ਕਿ ਪਿਨਹਾ ਸੁਖ਼ਨ ਕਰਦ ਯਾਰਾ ਖ਼ਤਾਸਤ ॥
कि पिनहा सुक़न करद यारा क़तासत ॥

'मित्रेभ्यः तथ्यं गोपयितुं दोषः।'

ਅਗਰ ਰਾਸ ਗੋਈ ਤੁ ਬਰ ਮਨ ਰਵਾਸਤ ॥੪੦॥
अगर रास गोई तु बर मन रवासत ॥४०॥

'सत्यं प्रकाशयितुं भवतः मम च अनुकूलं भविष्यति।'(40)

ਕਿ ਦੀਗਰ ਬਗੋਯਮ ਮਰਾ ਰਾਸਤ ਗੋ ॥
कि दीगर बगोयम मरा रासत गो ॥

'यदि त्वं मे सत्यं प्रकाशयसि तर्हि अहं कदापि द्रोहं न करिष्यामि ।

ਕਿ ਅਜ਼ ਖ਼ੂਨ ਜਿਗਰੇ ਮਰਾ ਤੋ ਬਿਸ਼ੋ ॥੪੧॥
कि अज़ क़ून जिगरे मरा तो बिशो ॥४१॥

'एतत् च मम प्राणे शपथं करोमि।'(41)

ਸੁਖ਼ਨ ਦੁਜ਼ਦਗੀ ਕਰਦ ਯਾਰਾ ਖ਼ਤਾਸਤ ॥
सुक़न दुज़दगी करद यारा क़तासत ॥

'मित्रेभ्यः तथ्यं गोपनं पापम् ।

ਅਮੀਰਾਨ ਦੁਜ਼ਦੀ ਵਜ਼ੀਰਾ ਖ਼ਤਾਸਤ ॥੪੨॥
अमीरान दुज़दी वज़ीरा क़तासत ॥४२॥

'यथा मन्त्री राज्ञः गोपनीयम्।(42)

ਸੁਖ਼ਨ ਗੁਫ਼ਤਨੇ ਰਾਸਤ ਗ਼ੁਫ਼ਤਨ ਖ਼ੁਸ਼ ਅਸਤ ॥
सुक़न गुफ़तने रासत ग़ुफ़तन क़ुश असत ॥

'तथ्यं प्रकाशयितुं कथयितुं च सर्वदा हितकरं भवति।'

ਕਿ ਹਕ ਗੁਫ਼ਤਨੋ ਹਮ ਚੁ ਸਾਫ਼ੀ ਦਿਲ ਅਸਤ ॥੪੩॥
कि हक गुफ़तनो हम चु साफ़ी दिल असत ॥४३॥

'सत्यभाषणं सत्यचित्तस्य नियमः।'(43)

ਬਸੇ ਬਾਰ ਗ਼ੁਫ਼ਤਸ਼ ਜਵਾਬੋ ਨ ਦਾਦ ॥
बसे बार ग़ुफ़तश जवाबो न दाद ॥

सः बहुवारं पृष्टवान् परन्तु उत्तरं नासीत्,

ਜਵਾਬੇ ਜ਼ੁਬਾ ਸੁਖ਼ਨ ਸ਼ੀਰੀ ਕੁਸ਼ਾਦ ॥੪੪॥
जवाबे ज़ुबा सुक़न शीरी कुशाद ॥४४॥

यद्यपि सा सत्यं अन्वेष्टुं व्यज्यते स्म।(44)

ਯਕੇ ਮਜਲਿਸ ਆਰਾਸਤ ਬਾ ਰੋਦ ਜਾਮ ॥
यके मजलिस आरासत बा रोद जाम ॥

ततः सः एतावता सङ्गीतेन सह सामाजिकसमागमं, पानस्य च भ्रमणं च कृतवान्,

ਕਿ ਹਮ ਮਸਤ ਸ਼ੁਦ ਮਜਲਸੇ ਓ ਤਮਾਮ ॥੪੫॥
कि हम मसत शुद मजलसे ओ तमाम ॥४५॥

यस्मिन् सभायां उपस्थिताः सर्वे मत्ताः अभवन्।(45)

ਬ ਕੈਫ਼ਸ਼ ਹਮਹ ਹਮ ਚੁ ਆਵੇਖ਼ਤੰਦ ॥
ब कैफ़श हमह हम चु आवेक़तंद ॥

ते सर्वे एतावन्तः मत्ताः भवन्ति स्म,

ਕਿ ਜ਼ਖ਼ਮੇ ਜਿਗਰ ਬਾਜ਼ੁਬਾ ਰੇਖ਼ਤੰਦ ॥੪੬॥
कि ज़क़मे जिगर बाज़ुबा रेक़तंद ॥४६॥

यत्किमपि तेषां हृदयेषु आसीत्, ते बलान्ति स्म।(46)

ਸੁਖ਼ਨ ਬਾ ਜ਼ੁਬਾ ਹਮ ਚੁ ਗੋਯਦ ਮੁਦਾਮ ॥
सुक़न बा ज़ुबा हम चु गोयद मुदाम ॥

तेषां जिह्वाः नित्यं पुनः पुनः वदन्ति स्म,

ਨ ਗੋਯਦ ਬਜੁਜ਼ ਸੁਖ਼ਨ ਮਹਬੂਬ ਨਾਮ ॥੪੭॥
न गोयद बजुज़ सुक़न महबूब नाम ॥४७॥

कान्तनामव्यतिरिक्तं च ते किमपि न वदन्ति स्म।(47)

ਦਿਗ਼ਰ ਮਜਲਿਸ ਆਰਾਸਤ ਬਾ ਰੋਦ ਚੰਗ ॥
दिग़र मजलिस आरासत बा रोद चंग ॥

अथ मौलानस्य कन्या, अन्यं सामाजिकं व्यवस्थापयति स्म,

ਜਵਾਨਾਨ ਸ਼ਾਇਸਤਹੇ ਖ਼ੂਬ ਰੰਗ ॥੪੮॥
जवानान शाइसतहे क़ूब रंग ॥४८॥

यत् केवलं रङ्गिणः युवानां सुन्दराणां च कृते आसीत्।(48)

ਹਮਹ ਮਸਤ ਖ਼ੋ ਸ਼ੁਦ ਹਮਹ ਖ਼ੂਬ ਮਸਤ ॥
हमह मसत क़ो शुद हमह क़ूब मसत ॥

ते सर्वे मत्ताः मत्ताः च अभवन् ।

ਇਨਾਨੇ ਫ਼ਜ਼ੀਲਤ ਬਰੂੰ ਸ਼ੁਦ ਜ਼ਿ ਦਸਤ ॥੪੯॥
इनाने फ़ज़ीलत बरूं शुद ज़ि दसत ॥४९॥

सीमां च अतिक्रान्तवान् यदि बुद्धिजीविनः।(49)

ਹਰਾ ਕਸ ਕਿ ਅਜ਼ ਇਲਮ ਸੁਖ਼ਨਸ਼ ਬਿਰਾਦ ॥
हरा कस कि अज़ इलम सुक़नश बिराद ॥

यः कश्चित् तेषां सह शिक्षाविषये वार्तालापं कर्तुम् इच्छति स्म,

ਕਿ ਅਜ਼ ਬੇਖ਼ੁਦੀ ਨਾਮ ਹਰਦੋ ਬੁਖਾਦ ॥੫੦॥
कि अज़ बेक़ुदी नाम हरदो बुखाद ॥५०॥

ते मत्ताः सन्तः कान्तनामानि पुनः पुनः वदन्ति स्म।(50)

ਚੁ ਇਲਮੋ ਫ਼ਜ਼ੀਲਤ ਫਰਾਮੋਸ਼ ਗਸ਼ਤ ॥
चु इलमो फ़ज़ीलत फरामोश गशत ॥

यथा यथा बुद्धिः मनसः सन्निधिः च उड्डीयत ।

ਬੁਖ਼ਾਦੰਦ ਬਾ ਯਕ ਦਿਗ਼ਰ ਨਾਮ ਮਸਤ ॥੫੧॥
बुक़ादंद बा यक दिग़र नाम मसत ॥५१॥

परस्परं नाममात्रं पठन्ति स्म।(51)

ਹਰਾ ਕਸ ਕਿ ਦੇਰੀਨਹ ਰਾ ਹਸਤ ਦੋਸਤ ॥
हरा कस कि देरीनह रा हसत दोसत ॥

प्रत्येकं यस्य कश्चन पुरातनः मित्रः आसीत्,

ਜ਼ੁਬਾ ਖ਼ੁਦ ਕੁਸ਼ਾਯਿੰਦਹ ਅਜ਼ ਨਾਮ ਓਸਤ ॥੫੨॥
ज़ुबा क़ुद कुशायिंदह अज़ नाम ओसत ॥५२॥

मित्रनाम पुनः पुनः पुनः वदन् स्थास्यति स्म।(५२)

ਸ਼ਨਾਸ਼ਿਦ ਕਿ ਈਂ ਗੁਲ ਸੁਖ਼ਨ ਆਸ਼ਕ ਅਸਤ ॥
शनाशिद कि ईं गुल सुक़न आशक असत ॥

यथा तादृशेन कर्मणा कान्तत्वेन स्वीकृतः ।

ਬ ਗੁਫ਼ਤਨ ਹੁਮਾਯੂੰ ਸੁਬਕ ਤਨ ਖ਼ੁਸ਼ ਅਸਤ ॥੫੩॥
ब गुफ़तन हुमायूं सुबक तन क़ुश असत ॥५३॥

कः सौहार्दपूर्णः वक्तुं शक्नोति स्म, सुन्दरः प्रसन्नः च दृश्यते स्म।(53)

ਕਿ ਅਜ਼ ਇਸ਼ਕ ਵ ਅਜ਼ ਮੁਸ਼ਕ ਅਜ਼ ਖ਼ਮਰ ਖ਼ੂੰ ॥
कि अज़ इशक व अज़ मुशक अज़ क़मर क़ूं ॥

ये प्रेम्णा समाहिताः मद्यगन्धाः ।