मुखेन त्वं एतावत् दुर्बलः दृश्यसे?(३०)
'भवतः दुःखानां विषये कथयतु यथा वयं भवतः उपायान् सूचयितुं शक्नुमः।'
'किञ्चित् औषधं विधातुं शक्नुमः स्यात्।'(३१)
उभौ शृण्वतः परन्तु प्रतिक्रियां दातुं न प्रयत्नं कृतवन्तौ,
प्रेमस्य तनावेन च शिरः लम्बयन्ति स्म।(32)
यदा द्वौ, त्रीणि वा चत्वारि वा दिवसानि व्यतीतानि।
उभौ देहौ प्रेम्णा प्रगटौ अभवताम्।(33)
निर्दोषाः बाल्यभावाः नष्टाः अभवन्,
नवप्रारम्भेन च नवसूर्यः निर्गतवान्।(34)
सा (कन्या) अतीव प्रतिभाशालिनः पुत्री आसीत्,
अत्यन्तं सुन्दरी च बुद्धिमान् च आसीत्।(35)
सः तां (बालकः) तस्याः प्रतीयमानात् अवस्थातः ज्ञातवान् आसीत् ।
विविक्ते तां गृहीत्वा सौहार्दमब्रवीत्,(36) इति।
'हे त्वयि सरूसदृशोच्छ्रितस्य चन्द्रवक्त्रस्य रजतशरीरस्य च ।
'त्वं यमनस्य आकाशसूर्यप्रकाशः' इति(३७) ।
'भवता विना क्षणमपि न जीवितुं शक्नोमि।'
'भवन्तु वयं द्वौ शरीरौ इव भासामः किन्तु वयं एकाः।(38)
'त्वं मां वद, कथं त्वं रसं करोषि ?
'मम मनः शरीरं च त्वां सदा स्पृहति।'(39)
'मित्रेभ्यः तथ्यं गोपयितुं दोषः।'
'सत्यं प्रकाशयितुं भवतः मम च अनुकूलं भविष्यति।'(40)
'यदि त्वं मे सत्यं प्रकाशयसि तर्हि अहं कदापि द्रोहं न करिष्यामि ।
'एतत् च मम प्राणे शपथं करोमि।'(41)
'मित्रेभ्यः तथ्यं गोपनं पापम् ।
'यथा मन्त्री राज्ञः गोपनीयम्।(42)
'तथ्यं प्रकाशयितुं कथयितुं च सर्वदा हितकरं भवति।'
'सत्यभाषणं सत्यचित्तस्य नियमः।'(43)
सः बहुवारं पृष्टवान् परन्तु उत्तरं नासीत्,
यद्यपि सा सत्यं अन्वेष्टुं व्यज्यते स्म।(44)
ततः सः एतावता सङ्गीतेन सह सामाजिकसमागमं, पानस्य च भ्रमणं च कृतवान्,
यस्मिन् सभायां उपस्थिताः सर्वे मत्ताः अभवन्।(45)
ते सर्वे एतावन्तः मत्ताः भवन्ति स्म,
यत्किमपि तेषां हृदयेषु आसीत्, ते बलान्ति स्म।(46)
तेषां जिह्वाः नित्यं पुनः पुनः वदन्ति स्म,
कान्तनामव्यतिरिक्तं च ते किमपि न वदन्ति स्म।(47)
अथ मौलानस्य कन्या, अन्यं सामाजिकं व्यवस्थापयति स्म,
यत् केवलं रङ्गिणः युवानां सुन्दराणां च कृते आसीत्।(48)
ते सर्वे मत्ताः मत्ताः च अभवन् ।
सीमां च अतिक्रान्तवान् यदि बुद्धिजीविनः।(49)
यः कश्चित् तेषां सह शिक्षाविषये वार्तालापं कर्तुम् इच्छति स्म,
ते मत्ताः सन्तः कान्तनामानि पुनः पुनः वदन्ति स्म।(50)
यथा यथा बुद्धिः मनसः सन्निधिः च उड्डीयत ।
परस्परं नाममात्रं पठन्ति स्म।(51)
प्रत्येकं यस्य कश्चन पुरातनः मित्रः आसीत्,
मित्रनाम पुनः पुनः पुनः वदन् स्थास्यति स्म।(५२)
यथा तादृशेन कर्मणा कान्तत्वेन स्वीकृतः ।
कः सौहार्दपूर्णः वक्तुं शक्नोति स्म, सुन्दरः प्रसन्नः च दृश्यते स्म।(53)
ये प्रेम्णा समाहिताः मद्यगन्धाः ।