श्री दसम् ग्रन्थः

पुटः - 226


ਨਾਕ ਕਟੀ ਨਿਰਲਾਜ ਨਿਸਾਚਰ ਨਾਹ ਨਿਪਾਤਤ ਨੇਹੁ ਨ ਮਾਨਯੋ ॥੨੫੯॥
नाक कटी निरलाज निसाचर नाह निपातत नेहु न मानयो ॥२५९॥

विश्वासः न्याय्यकर्म च जगतः दूरं उड्डीय प्रामाणिकरूपेण अधर्मः एव अवशिष्टः अस्ति। एषा राक्षसी कुलस्य अपमानं कृतवती, भर्तुः मृत्योः दुःखं न अनुभवति ।२५९ ।

ਸੁਮਿਤ੍ਰਾ ਬਾਚ ॥
सुमित्रा बाच ॥

सुमित्रस्य भाषणम्, लक्ष्मणम् सम्बोधितम् : १.

ਦਾਸ ਕੋ ਭਾਵ ਧਰੇ ਰਹੀਯੋ ਸੁਤ ਮਾਤ ਸਰੂਪ ਸੀਆ ਪਹਿਚਾਨੋ ॥
दास को भाव धरे रहीयो सुत मात सरूप सीआ पहिचानो ॥

हे पुत्र ! दासभावं धारयन्, सीतां मातृत्वेन परिज्ञापयन्।

ਤਾਤ ਕੀ ਤੁਲਿ ਸੀਆਪਤਿ ਕਉ ਕਰਿ ਕੈ ਇਹ ਬਾਤ ਸਹੀ ਕਰਿ ਮਾਨੋ ॥
तात की तुलि सीआपति कउ करि कै इह बात सही करि मानो ॥

हे पुत्र ! सदा भृत्यवत् (भ्रातुः सह) जीवन्तु, सीतां मातरं पतिं रामं च पितरं मन्य एतानि न्याय्यतथ्यानि सर्वदा मनसि धारयन्तु।

ਜੇਤਕ ਕਾਨਨ ਕੇ ਦੁਖ ਹੈ ਸਭ ਸੋ ਸੁਖ ਕੈ ਤਨ ਪੈ ਅਨਮਾਨੋ ॥
जेतक कानन के दुख है सभ सो सुख कै तन पै अनमानो ॥

शरीरस्य दुःखानि सर्वाणि शरीरे सुखेन अनुभवितुं।

ਰਾਮ ਕੇ ਪਾਇ ਗਹੇ ਰਹੀਯੋ ਬਨ ਕੈ ਘਰ ਕੋ ਘਰ ਕੈ ਬਨੁ ਜਾਨੋ ॥੨੬੦॥
राम के पाइ गहे रहीयो बन कै घर को घर कै बनु जानो ॥२६०॥

वनस्य सर्वक्लेशान् आरामसदृशान् सहस्व। रामचरणं सदा चिन्तयित्वा वनं गृहं गृहं च वनम् इति मन्यताम्।२६०।

ਰਾਜੀਵ ਲੋਚਨ ਰਾਮ ਕੁਮਾਰ ਚਲੇ ਬਨ ਕਉ ਸੰਗਿ ਭ੍ਰਾਤਿ ਸੁਹਾਯੋ ॥
राजीव लोचन राम कुमार चले बन कउ संगि भ्राति सुहायो ॥

कमलनेत्रः रामकुमारः गतः, स्वस्य (कनिष्ठः) भ्राता अलङ्कृतः।

ਦੇਵ ਅਦੇਵ ਨਿਛਤ੍ਰ ਸਚੀਪਤ ਚਉਕੇ ਚਕੇ ਮਨ ਮੋਦ ਬਢਾਯੋ ॥
देव अदेव निछत्र सचीपत चउके चके मन मोद बढायो ॥

स कमललोचनः भ्रात्रा सह वनम् अगच्छत्, एतत् दृष्ट्वा देवाः स्तब्धाः अभवन्, राक्षसाः च आश्चर्यचकिताः अभवन् ।

ਆਨਨ ਬਿੰਬ ਪਰਯੋ ਬਸੁਧਾ ਪਰ ਫੈਲਿ ਰਹਿਯੋ ਫਿਰਿ ਹਾਥਿ ਨ ਆਯੋ ॥
आनन बिंब परयो बसुधा पर फैलि रहियो फिरि हाथि न आयो ॥

(यस्य) मुखस्य छाया भूमौ पतित्वा प्रसरति, हस्तः पुनः न आगच्छति,

ਬੀਚ ਅਕਾਸ ਨਿਵਾਸ ਕੀਯੋ ਤਿਨ ਤਾਹੀ ਤੇ ਨਾਮ ਮਯੰਕ ਕਹਾਯੋ ॥੨੬੧॥
बीच अकास निवास कीयो तिन ताही ते नाम मयंक कहायो ॥२६१॥

राक्षसान्तं च कल्पयन् इन्द्रः अतीव प्रसन्नः अभवत्, चन्द्रः अपि प्रसन्नः भूमौ स्वस्य प्रतिबिम्बं प्रसारयितुं आरब्धवान् तथा च आकाशस्य अन्तः निवासी भूत्वा मयङ्कः इति नाम्ना प्रसिद्धः अभवत्।२६१।

ਦੋਹਰਾ ॥
दोहरा ॥

दोहरा

ਪਿਤ ਆਗਿਆ ਤੇ ਬਨ ਚਲੇ ਤਜਿ ਗ੍ਰਹਿ ਰਾਮ ਕੁਮਾਰ ॥
पित आगिआ ते बन चले तजि ग्रहि राम कुमार ॥

पितुः अनुमतिं प्राप्य रामकुमारः गृहात् निर्गत्य बाणनगरं गतः

ਸੰਗ ਸੀਆ ਮ੍ਰਿਗ ਲੋਚਨੀ ਜਾ ਕੀ ਪ੍ਰਭਾ ਅਪਾਰ ॥੨੬੨॥
संग सीआ म्रिग लोचनी जा की प्रभा अपार ॥२६२॥

पितुः अनुज्ञातः रामः गृहं त्यक्त्वा तेन सह गता मृगलोचना सीता अनन्तवैभवम्।२६२।।

ਇਤਿ ਸ੍ਰੀ ਰਾਮ ਬਨਬਾਸ ਦੀਬੋ ॥
इति स्री राम बनबास दीबो ॥

रामस्य वनवासस्य वर्णनस्य समाप्तिः।

ਅਥ ਬਨਬਾਸ ਕਥਨੰ ॥
अथ बनबास कथनं ॥

अधुना निर्वासनस्य वर्णनं आरभ्यते-

ਸੀਤਾ ਅਨੁਮਾਨ ਬਾਚ ॥
सीता अनुमान बाच ॥

सीतायाः आकर्षणविषये स्पेक्ट् : १.

ਬਿਜੈ ਛੰਦ ॥
बिजै छंद ॥

बीजै स्तन्जा

ਚੰਦ ਕੀ ਅੰਸ ਚਕੋਰਨ ਕੈ ਕਰਿ ਮੋਰਨ ਬਿਦੁਲਤਾ ਅਨਮਾਨੀ ॥
चंद की अंस चकोरन कै करि मोरन बिदुलता अनमानी ॥

चकोरेषु चन्द्रमिव मयूरेषु मेघेषु विद्युत् इव च ।

ਮਤ ਗਇੰਦਨ ਇੰਦ੍ਰ ਬਧੂ ਭੁਨਸਾਰ ਛਟਾ ਰਵਿ ਕੀ ਜੀਅ ਜਾਨੀ ॥
मत गइंदन इंद्र बधू भुनसार छटा रवि की जीअ जानी ॥

शक्ति-अवतारं प्रदोष-सूर्यं च मत्तानां गजानां कृते ।

ਦੇਵਨ ਦੋਖਨ ਕੀ ਹਰਤਾ ਅਰ ਦੇਵਨ ਕਾਲ ਕ੍ਰਿਯਾ ਕਰ ਮਾਨੀ ॥
देवन दोखन की हरता अर देवन काल क्रिया कर मानी ॥

देवानां कृते सा दुःखनाशिका इव सर्वधर्मकर्मकर्त्री इव आसीत् ।

ਦੇਸਨ ਸਿੰਧ ਦਿਸੇਸਨ ਬ੍ਰਿੰਧ ਜੋਗੇਸਨ ਗੰਗ ਕੈ ਰੰਗ ਪਛਾਨੀ ॥੨੬੩॥
देसन सिंध दिसेसन ब्रिंध जोगेसन गंग कै रंग पछानी ॥२६३॥

भूमौ समुद्र इव सर्वदिशः सर्वा गङ्गा इव शुद्धा योगिभ्यः।।263।।

ਦੋਹਰਾ ॥
दोहरा ॥

दोहरा

ਉਤ ਰਘੁਬਰ ਬਨ ਕੋ ਚਲੇ ਸੀਅ ਸਹਿਤ ਤਜਿ ਗ੍ਰੇਹ ॥
उत रघुबर बन को चले सीअ सहित तजि ग्रेह ॥

तस्मिन् पार्श्वे सीतया सह गृहं त्यक्त्वा रामः वनम् अगच्छत्।

ਇਤੈ ਦਸਾ ਜਿਹ ਬਿਧਿ ਭਈ ਸਕਲ ਸਾਧ ਸੁਨਿ ਲੇਹ ॥੨੬੪॥
इतै दसा जिह बिधि भई सकल साध सुनि लेह ॥२६४॥

अयोध्यापुरे च अस्मिन् पार्श्वे यत्किमपि घटितं तत् शृण्वन्तु साधवः।२६४।