विश्वासः न्याय्यकर्म च जगतः दूरं उड्डीय प्रामाणिकरूपेण अधर्मः एव अवशिष्टः अस्ति। एषा राक्षसी कुलस्य अपमानं कृतवती, भर्तुः मृत्योः दुःखं न अनुभवति ।२५९ ।
सुमित्रस्य भाषणम्, लक्ष्मणम् सम्बोधितम् : १.
हे पुत्र ! दासभावं धारयन्, सीतां मातृत्वेन परिज्ञापयन्।
हे पुत्र ! सदा भृत्यवत् (भ्रातुः सह) जीवन्तु, सीतां मातरं पतिं रामं च पितरं मन्य एतानि न्याय्यतथ्यानि सर्वदा मनसि धारयन्तु।
शरीरस्य दुःखानि सर्वाणि शरीरे सुखेन अनुभवितुं।
वनस्य सर्वक्लेशान् आरामसदृशान् सहस्व। रामचरणं सदा चिन्तयित्वा वनं गृहं गृहं च वनम् इति मन्यताम्।२६०।
कमलनेत्रः रामकुमारः गतः, स्वस्य (कनिष्ठः) भ्राता अलङ्कृतः।
स कमललोचनः भ्रात्रा सह वनम् अगच्छत्, एतत् दृष्ट्वा देवाः स्तब्धाः अभवन्, राक्षसाः च आश्चर्यचकिताः अभवन् ।
(यस्य) मुखस्य छाया भूमौ पतित्वा प्रसरति, हस्तः पुनः न आगच्छति,
राक्षसान्तं च कल्पयन् इन्द्रः अतीव प्रसन्नः अभवत्, चन्द्रः अपि प्रसन्नः भूमौ स्वस्य प्रतिबिम्बं प्रसारयितुं आरब्धवान् तथा च आकाशस्य अन्तः निवासी भूत्वा मयङ्कः इति नाम्ना प्रसिद्धः अभवत्।२६१।
दोहरा
पितुः अनुमतिं प्राप्य रामकुमारः गृहात् निर्गत्य बाणनगरं गतः
पितुः अनुज्ञातः रामः गृहं त्यक्त्वा तेन सह गता मृगलोचना सीता अनन्तवैभवम्।२६२।।
रामस्य वनवासस्य वर्णनस्य समाप्तिः।
अधुना निर्वासनस्य वर्णनं आरभ्यते-
सीतायाः आकर्षणविषये स्पेक्ट् : १.
बीजै स्तन्जा
चकोरेषु चन्द्रमिव मयूरेषु मेघेषु विद्युत् इव च ।
शक्ति-अवतारं प्रदोष-सूर्यं च मत्तानां गजानां कृते ।
देवानां कृते सा दुःखनाशिका इव सर्वधर्मकर्मकर्त्री इव आसीत् ।
भूमौ समुद्र इव सर्वदिशः सर्वा गङ्गा इव शुद्धा योगिभ्यः।।263।।
दोहरा
तस्मिन् पार्श्वे सीतया सह गृहं त्यक्त्वा रामः वनम् अगच्छत्।
अयोध्यापुरे च अस्मिन् पार्श्वे यत्किमपि घटितं तत् शृण्वन्तु साधवः।२६४।