अति पवित्रः 'अबिकार' (नामस्य) अखण्डः अखण्डः योद्धा अस्ति।
अत्यन्तममलः, निर्दोषः, अविचलः, अविभाज्यः, अजेयः च योद्धा, यस्य वैभवः अनन्तः, अजेयः, कदापि न वञ्चनीयः,
शस्त्रकवचधारणेन नृपत्तम! (यदा) सः युद्धे गर्जति, .
हे राजन् ! दिने तदा बाहुशस्त्राणि धृत्वा गर्जति तदा कश्चित् पुरतः स्थातुं बाधितुं अपि न शक्नोति।15.242।
विद्या (विद्या) लज्जा (विनयः) च अत्यन्तं वैभवम्
बृहद्देहाः, शक्तिशालिनः, अविनाशी च
तेषां महिमा अत्यन्तं प्रबलं अविभाज्यम्
महाबलाः दीर्घबाहुविस्तृतस्कन्धाः वृषा इव
एवं योद्धाद्वयस्य महती प्रतिमा भवति, यस्मिन् दिने (युद्धक्षेत्रे) ते तुरहीवादयिष्यन्ति,
एवं यस्मिन् दिने एतौ योद्धौ तुरङ्गं वादयिष्यतः तदा सर्वे राजानः विनयं त्यक्त्वा पलायिष्यन्ति न च तेषां कश्चन अपि सम्मुखीभवति।।16.243।।
नाराज स्तन्जा
'संजोग' नाम एकः वीरः ज्ञायते,
एकः संजोगः (सङ्गतिः) इति नामकः योद्धा अस्ति, यः प्रत्येकस्मिन् गृहे गौरवपूर्णः इति मन्यते
अदण्ड्योऽपराजयः निर्भयः च उच्यते
तस्य विषये किं वर्णनं दातव्यम् ? १७.२४४ इति
अस्मिन् तारामण्डले दृश्यते अन्यः शक्तिशालिनः योद्धा
सुकृतं नाम सुकृतं च अजेयः स्मृतः
(यदा) सशस्त्रः कांस्यः च रथेन निर्लज्जेन आक्रमणं करिष्यति।
शस्त्रविभूषितः रथमारुह्य गर्जन् निर्गत्य तदा सूर्यवत् परमं महिमा दृश्यते।।१८।२४५।।
विशेषतः (यः) बाणं शूलं खड्गं हस्ते धारयति।
स्वस्य विशेषं बाणं खड्गादिं धारयन् यदा अयं अमोधः (वैराग्यः) नाम योद्धा गर्जति,
आलोभा नाम द्वितीयो वीरः (अपि) गर्जति।
यदा च सः द्वितीयगर्जनयोधाः आलोभः सहितः भविष्यति तदा रथगजश्वारोहिणः अनन्तबलाः पलायिष्यन्ति।१९।२४६।
(यत्) हथिजपि तपि सती अखण्ड योद्धा दृश्यन्ते।
पश्यसि बहूनि योद्धान् सूर्यसदृशान् दीप्तान् अदण्डान् च, ये धीराः, उपासकाः, तपस्विनः, सत्यवादिनः च भवन्ति
ये लोके अविनाशिनः, (ते) पवित्राङ्गाः (शरीराः) स्मृताः।
अयं तु अजेयः शुद्धाङ्गः योद्धा अकाम् (अनिष्टः)।२०।२४७।
अक्रोध' (नाम) योद्धा यदा क्रुद्धः 'बिरोध' (युद्धम्) गमिष्यति।
यदा अयं अक्रोधः नाम योद्धा अस्मिन् क्रोधेन युद्धक्षेत्रे भविष्यति तदा सर्वे योद्धवः स्वविनयं विस्मृत्य पलायिष्यन्ति
यस्य शरीरं अक्षतं महारूपं विश्रुतम् ।
स एव योद्धा अविभागशरीरः प्रबलरूपः विनयः ॥२१.२४८॥
'परम् तत्' (योद्धा) तः 'निर्हंकर' (सहित) तक श्रूयते।
अहङ्कारहीनोऽयं परमतत्त्वस्य योद्धा यदा गर्जति तदा सः विशेषतया सेनाविनाशं करिष्यति, अनेकेषां योद्धानां विरोधं करिष्यति च
योधाः क्रुद्धाः स्युः युद्धे (सशस्त्राः) महाशूलैः सह सम्मिलिताः भविष्यन्ति।
अनेकाः योद्धाः मिलित्वा अविफलशस्त्राणि गृहीत्वा तं महता क्रोधेन सम्मुखीभवन्ति तथा च बहवः योद्धाः धनुः घोराः कवचाः च भग्नाः भविष्यन्ति।।२२।२४९।
नाराज स्तन्जा
एकः उत्साही 'भगती' (नाम) योद्धा क्रोधेन बहिः आक्रमणं करोति।
सर्वे योद्धाः भावुकाः भविष्यन्ति शत्रुः उपरि पतन्ति, अनेकसूर्यवत् भव्यं दृश्यन्ते च
शत्रुबलानां नाशार्थं योद्धवः हस्तं संयुज्यन्ते |
अत्याचारिणां योद्धानां बलानां विच्छेदनं करिष्यन्ति।23.250।
(ते) योधाः खड्गशूलगतिभिः (अग्रे) गच्छन्ति।
योद्धाः पश्चात् गत्वा स्वशूलानि प्रहरन्ति, बहुव्रणपीडां च सहन्ते, ते असंख्यबलं हन्ति
विद्युत् इव लघुत्वखड्गाः, योद्धाः गच्छन्ति ('माति')।
विद्युद्ज्वलितः खड्गः योद्धानां मध्ये संवेदनां जनयिष्यति, तेषां अङ्गानि छित्त्वा क्षिपेत् च।24.251।
सिंह इव शूलं क्षिपन्ति योद्धवः ।
सिंहवत् व्यावृत्ताः योद्धाः शूलप्रहारं करिष्यन्ति, मुख्यसेनायाः सेनाम् मथयिष्यन्ति च
गुथम् ('गाझी') युक्ताः योद्धा आगत्य परस्परं युद्धं कुर्वन्ति।
दूरतः परस्परं गच्छन्तः योद्धाः, शत्रुसैनिकैः सह युद्धाय आगमिष्यन्ति यथा देवाः, राक्षसाः, यक्षाः, किन्नराः इत्यादयः तान् न ज्ञास्यन्ति।25.252.