श्री दसम् ग्रन्थः

पुटः - 700


ਅਤਿ ਪਵਿਤ੍ਰ ਅਬਿਕਾਰ ਅਚਲ ਅਨਖੰਡ ਅਕਟ ਭਟ ॥
अति पवित्र अबिकार अचल अनखंड अकट भट ॥

अति पवित्रः 'अबिकार' (नामस्य) अखण्डः अखण्डः योद्धा अस्ति।

ਅਮਿਤ ਓਜ ਅਨਮਿਟ ਅਨੰਤ ਅਛਲਿ ਰਣਾਕਟ ॥
अमित ओज अनमिट अनंत अछलि रणाकट ॥

अत्यन्तममलः, निर्दोषः, अविचलः, अविभाज्यः, अजेयः च योद्धा, यस्य वैभवः अनन्तः, अजेयः, कदापि न वञ्चनीयः,

ਧਰ ਅਸਤ੍ਰ ਸਸਤ੍ਰ ਸਾਮੁਹ ਸਮਰ ਜਿਦਿਨ ਨ੍ਰਿਪੋਤਮ ਗਰਜਿ ਹੈ ॥
धर असत्र ससत्र सामुह समर जिदिन न्रिपोतम गरजि है ॥

शस्त्रकवचधारणेन नृपत्तम! (यदा) सः युद्धे गर्जति, .

ਟਿਕਿ ਹੈ ਇਕ ਭਟ ਨਹਿ ਸਮਰਿ ਅਉਰ ਕਵਣ ਤਬ ਬਰਜਿ ਹੈ ॥੨੪੨॥
टिकि है इक भट नहि समरि अउर कवण तब बरजि है ॥२४२॥

हे राजन् ! दिने तदा बाहुशस्त्राणि धृत्वा गर्जति तदा कश्चित् पुरतः स्थातुं बाधितुं अपि न शक्नोति।15.242।

ਇਕਿ ਬਿਦਿਆ ਅਰੁ ਲਾਜ ਅਮਿਟ ਅਤਿ ਹੀ ਪ੍ਰਤਾਪ ਰਣਿ ॥
इकि बिदिआ अरु लाज अमिट अति ही प्रताप रणि ॥

विद्या (विद्या) लज्जा (विनयः) च अत्यन्तं वैभवम्

ਭੀਮ ਰੂਪ ਭੈਰੋ ਪ੍ਰਚੰਡ ਅਮਿਟ ਅਦਾਹਣ ॥
भीम रूप भैरो प्रचंड अमिट अदाहण ॥

बृहद्देहाः, शक्तिशालिनः, अविनाशी च

ਅਤਿ ਅਖੰਡ ਅਡੰਡ ਚੰਡ ਪਰਤਾਪ ਰਣਾਚਲ ॥
अति अखंड अडंड चंड परताप रणाचल ॥

तेषां महिमा अत्यन्तं प्रबलं अविभाज्यम्

ਬ੍ਰਿਖਭ ਕੰਧ ਆਜਾਨ ਬਾਹ ਬਾਨੈਤ ਮਹਾਬਲਿ ॥
ब्रिखभ कंध आजान बाह बानैत महाबलि ॥

महाबलाः दीर्घबाहुविस्तृतस्कन्धाः वृषा इव

ਇਹ ਛਬਿ ਅਪਾਰ ਜੋਧਾ ਜੁਗਲ ਜਿਦਿਨ ਨਿਸਾਨ ਬਜਾਇ ਹੈ ॥
इह छबि अपार जोधा जुगल जिदिन निसान बजाइ है ॥

एवं योद्धाद्वयस्य महती प्रतिमा भवति, यस्मिन् दिने (युद्धक्षेत्रे) ते तुरहीवादयिष्यन्ति,

ਭਜਿ ਹੈ ਭੂਪ ਤਜਿ ਲਾਜ ਸਭ ਏਕ ਨ ਸਾਮੁਹਿ ਆਇ ਹੈ ॥੨੪੩॥
भजि है भूप तजि लाज सभ एक न सामुहि आइ है ॥२४३॥

एवं यस्मिन् दिने एतौ योद्धौ तुरङ्गं वादयिष्यतः तदा सर्वे राजानः विनयं त्यक्त्वा पलायिष्यन्ति न च तेषां कश्चन अपि सम्मुखीभवति।।16.243।।

ਨਰਾਜ ਛੰਦ ॥
नराज छंद ॥

नाराज स्तन्जा

ਸੰਜੋਗ ਨਾਮ ਸੂਰਮਾ ਅਖੰਡ ਏਕ ਜਾਨੀਐ ॥
संजोग नाम सूरमा अखंड एक जानीऐ ॥

'संजोग' नाम एकः वीरः ज्ञायते,

ਸੁ ਧਾਮਿ ਧਾਮਿ ਜਾਸ ਕੋ ਪ੍ਰਤਾਪ ਆਜ ਮਾਨੀਐ ॥
सु धामि धामि जास को प्रताप आज मानीऐ ॥

एकः संजोगः (सङ्गतिः) इति नामकः योद्धा अस्ति, यः प्रत्येकस्मिन् गृहे गौरवपूर्णः इति मन्यते

ਅਡੰਡ ਔ ਅਛੇਦ ਹੈ ਅਭੰਗ ਤਾਸੁ ਭਾਖੀਐ ॥
अडंड औ अछेद है अभंग तासु भाखीऐ ॥

अदण्ड्योऽपराजयः निर्भयः च उच्यते

ਬਿਚਾਰ ਆਜ ਤਉਨ ਸੋ ਜੁਝਾਰ ਕਉਨ ਰਾਖੀਐ ॥੨੪੪॥
बिचार आज तउन सो जुझार कउन राखीऐ ॥२४४॥

तस्य विषये किं वर्णनं दातव्यम् ? १७.२४४ इति

ਅਖੰਡ ਮੰਡਲੀਕ ਸੋ ਪ੍ਰਚੰਡ ਬੀਰ ਦੇਖੀਐ ॥
अखंड मंडलीक सो प्रचंड बीर देखीऐ ॥

अस्मिन् तारामण्डले दृश्यते अन्यः शक्तिशालिनः योद्धा

ਸੁਕ੍ਰਿਤ ਨਾਮ ਸੂਰਮਾ ਅਜਿਤ ਤਾਸੁ ਲੇਖੀਐ ॥
सुक्रित नाम सूरमा अजित तासु लेखीऐ ॥

सुकृतं नाम सुकृतं च अजेयः स्मृतः

ਗਰਜਿ ਸਸਤ੍ਰ ਸਜਿ ਕੈ ਸਲਜਿ ਰਥ ਧਾਇ ਹੈ ॥
गरजि ससत्र सजि कै सलजि रथ धाइ है ॥

(यदा) सशस्त्रः कांस्यः च रथेन निर्लज्जेन आक्रमणं करिष्यति।

ਅਮੰਡ ਮਾਰਤੰਡ ਜ੍ਯੋਂ ਪ੍ਰਚੰਡ ਸੋਭ ਪਾਇ ਹੈ ॥੨੪੫॥
अमंड मारतंड ज्यों प्रचंड सोभ पाइ है ॥२४५॥

शस्त्रविभूषितः रथमारुह्य गर्जन् निर्गत्य तदा सूर्यवत् परमं महिमा दृश्यते।।१८।२४५।।

ਬਿਸੇਖ ਬਾਣ ਸੈਹਥੀ ਕ੍ਰਿਪਾਨ ਪਾਣਿ ਸਜਿ ਹੈ ॥
बिसेख बाण सैहथी क्रिपान पाणि सजि है ॥

विशेषतः (यः) बाणं शूलं खड्गं हस्ते धारयति।

ਅਮੋਹ ਨਾਮ ਸੂਰਮਾ ਸਰੋਹ ਆਨਿ ਗਜ ਹੈ ॥
अमोह नाम सूरमा सरोह आनि गज है ॥

स्वस्य विशेषं बाणं खड्गादिं धारयन् यदा अयं अमोधः (वैराग्यः) नाम योद्धा गर्जति,

ਅਲੋਭ ਨਾਮ ਸੂਰਮਾ ਦੁਤੀਅ ਜੋ ਗਰਜਿ ਹੈ ॥
अलोभ नाम सूरमा दुतीअ जो गरजि है ॥

आलोभा नाम द्वितीयो वीरः (अपि) गर्जति।

ਰਥੀ ਗਜੀ ਹਈ ਪਤੀ ਅਪਾਰ ਸੈਣ ਭਜਿ ਹੈ ॥੨੪੬॥
रथी गजी हई पती अपार सैण भजि है ॥२४६॥

यदा च सः द्वितीयगर्जनयोधाः आलोभः सहितः भविष्यति तदा रथगजश्वारोहिणः अनन्तबलाः पलायिष्यन्ति।१९।२४६।

ਹਠੀ ਜਪੀ ਤਪੀ ਸਤੀ ਅਖੰਡ ਬੀਰ ਦੇਖੀਐ ॥
हठी जपी तपी सती अखंड बीर देखीऐ ॥

(यत्) हथिजपि तपि सती अखण्ड योद्धा दृश्यन्ते।

ਪ੍ਰਚੰਡ ਮਾਰਤੰਡ ਜ੍ਯੋਂ ਅਡੰਡ ਤਾਸੁ ਲੇਖੀਐ ॥
प्रचंड मारतंड ज्यों अडंड तासु लेखीऐ ॥

पश्यसि बहूनि योद्धान् सूर्यसदृशान् दीप्तान् अदण्डान् च, ये धीराः, उपासकाः, तपस्विनः, सत्यवादिनः च भवन्ति

ਅਜਿਤਿ ਜਉਨ ਜਗਤ ਤੇ ਪਵਿਤ੍ਰ ਅੰਗ ਜਾਨੀਐ ॥
अजिति जउन जगत ते पवित्र अंग जानीऐ ॥

ये लोके अविनाशिनः, (ते) पवित्राङ्गाः (शरीराः) स्मृताः।

ਅਕਾਮ ਨਾਮ ਸੂਰਮਾ ਭਿਰਾਮ ਤਾਸੁ ਮਾਨੀਐ ॥੨੪੭॥
अकाम नाम सूरमा भिराम तासु मानीऐ ॥२४७॥

अयं तु अजेयः शुद्धाङ्गः योद्धा अकाम् (अनिष्टः)।२०।२४७।

ਅਕ੍ਰੋਧ ਜੋਧ ਕ੍ਰੋਧ ਕੈ ਬਿਰੋਧ ਸਜਿ ਹੈ ਜਬੈ ॥
अक्रोध जोध क्रोध कै बिरोध सजि है जबै ॥

अक्रोध' (नाम) योद्धा यदा क्रुद्धः 'बिरोध' (युद्धम्) गमिष्यति।

ਬਿਸਾਰਿ ਲਾਜ ਸੂਰਮਾ ਅਪਾਰ ਭਾਜਿ ਹੈ ਸਭੈ ॥
बिसारि लाज सूरमा अपार भाजि है सभै ॥

यदा अयं अक्रोधः नाम योद्धा अस्मिन् क्रोधेन युद्धक्षेत्रे भविष्यति तदा सर्वे योद्धवः स्वविनयं विस्मृत्य पलायिष्यन्ति

ਅਖੰਡ ਦੇਹਿ ਜਾਸ ਕੀ ਪ੍ਰਚੰਡ ਰੂਪ ਜਾਨੀਐ ॥
अखंड देहि जास की प्रचंड रूप जानीऐ ॥

यस्य शरीरं अक्षतं महारूपं विश्रुतम् ।

ਸੁ ਲਜ ਨਾਮ ਸੂਰਮਾ ਸੁ ਮੰਤ੍ਰਿ ਤਾਸੁ ਮਾਨੀਐ ॥੨੪੮॥
सु लज नाम सूरमा सु मंत्रि तासु मानीऐ ॥२४८॥

स एव योद्धा अविभागशरीरः प्रबलरूपः विनयः ॥२१.२४८॥

ਸੁ ਪਰਮ ਤਤ ਆਦਿ ਦੈ ਨਿਰਾਹੰਕਾਰ ਗਰਜਿ ਹੈ ॥
सु परम तत आदि दै निराहंकार गरजि है ॥

'परम् तत्' (योद्धा) तः 'निर्हंकर' (सहित) तक श्रूयते।

ਬਿਸੇਖ ਤੋਰ ਸੈਨ ਤੇ ਅਸੇਖ ਬੀਰ ਬਰਜਿ ਹੈ ॥
बिसेख तोर सैन ते असेख बीर बरजि है ॥

अहङ्कारहीनोऽयं परमतत्त्वस्य योद्धा यदा गर्जति तदा सः विशेषतया सेनाविनाशं करिष्यति, अनेकेषां योद्धानां विरोधं करिष्यति च

ਸਰੋਖ ਸੈਹਥੀਨ ਲੈ ਅਮੋਘ ਜੋਧ ਜੁਟਿ ਹੈ ॥
सरोख सैहथीन लै अमोघ जोध जुटि है ॥

योधाः क्रुद्धाः स्युः युद्धे (सशस्त्राः) महाशूलैः सह सम्मिलिताः भविष्यन्ति।

ਅਸੇਖ ਬੀਰ ਕਾਰਮਾਦਿ ਕ੍ਰੂਰ ਕਉਚ ਤੁਟ ਹੈ ॥੨੪੯॥
असेख बीर कारमादि क्रूर कउच तुट है ॥२४९॥

अनेकाः योद्धाः मिलित्वा अविफलशस्त्राणि गृहीत्वा तं महता क्रोधेन सम्मुखीभवन्ति तथा च बहवः योद्धाः धनुः घोराः कवचाः च भग्नाः भविष्यन्ति।।२२।२४९।

ਨਰਾਜ ਛੰਦ ॥
नराज छंद ॥

नाराज स्तन्जा

ਸਭਗਤਿ ਏਕ ਭਾਵਨਾ ਸੁ ਕ੍ਰੋਧ ਸੂਰ ਧਾਇ ਹੈ ॥
सभगति एक भावना सु क्रोध सूर धाइ है ॥

एकः उत्साही 'भगती' (नाम) योद्धा क्रोधेन बहिः आक्रमणं करोति।

ਅਸੇਖ ਮਾਰਤੰਡ ਜ੍ਯੋਂ ਬਿਸੇਖ ਸੋਭ ਪਾਇ ਹੈ ॥
असेख मारतंड ज्यों बिसेख सोभ पाइ है ॥

सर्वे योद्धाः भावुकाः भविष्यन्ति शत्रुः उपरि पतन्ति, अनेकसूर्यवत् भव्यं दृश्यन्ते च

ਸੰਘਾਰਿ ਸੈਣ ਸਤ੍ਰੁਵੀ ਜੁਝਾਰ ਜੋਧ ਜੁਟਿ ਹੈ ॥
संघारि सैण सत्रुवी जुझार जोध जुटि है ॥

शत्रुबलानां नाशार्थं योद्धवः हस्तं संयुज्यन्ते |

ਕਰੂਰ ਕੂਰ ਸੂਰਮਾ ਤਰਕ ਤੰਗ ਤੁਟਿ ਹੈ ॥੨੫੦॥
करूर कूर सूरमा तरक तंग तुटि है ॥२५०॥

अत्याचारिणां योद्धानां बलानां विच्छेदनं करिष्यन्ति।23.250।

ਸਿਮਟਿ ਸੂਰ ਸੈਹਥੀ ਸਰਕਿ ਸਾਗ ਸੇਲ ਹੈ ॥
सिमटि सूर सैहथी सरकि साग सेल है ॥

(ते) योधाः खड्गशूलगतिभिः (अग्रे) गच्छन्ति।

ਦੁਰੰਤ ਘਾਇ ਝਾਲਿ ਕੈ ਅਨੰਤ ਸੈਣ ਪੇਲਿ ਹੈ ॥
दुरंत घाइ झालि कै अनंत सैण पेलि है ॥

योद्धाः पश्चात् गत्वा स्वशूलानि प्रहरन्ति, बहुव्रणपीडां च सहन्ते, ते असंख्यबलं हन्ति

ਤਮਕਿ ਤੇਗ ਦਾਮਿਣੀ ਸੜਕਿ ਸੂਰ ਮਟਿ ਹੈ ॥
तमकि तेग दामिणी सड़कि सूर मटि है ॥

विद्युत् इव लघुत्वखड्गाः, योद्धाः गच्छन्ति ('माति')।

ਨਿਪਟਿ ਕਟਿ ਕੁਟਿ ਕੈ ਅਕਟ ਅੰਗ ਸਟਿ ਹੈ ॥੨੫੧॥
निपटि कटि कुटि कै अकट अंग सटि है ॥२५१॥

विद्युद्ज्वलितः खड्गः योद्धानां मध्ये संवेदनां जनयिष्यति, तेषां अङ्गानि छित्त्वा क्षिपेत् च।24.251।

ਨਿਪਟਿ ਸਿੰਘ ਜ੍ਯੋਂ ਪਲਟਿ ਸੂਰ ਸੇਲ ਬਾਹਿ ਹੈ ॥
निपटि सिंघ ज्यों पलटि सूर सेल बाहि है ॥

सिंह इव शूलं क्षिपन्ति योद्धवः ।

ਬਿਸੇਖ ਬੂਥਨੀਸ ਕੀ ਅਸੇਖ ਸੈਣ ਗਾਹਿ ਹੈ ॥
बिसेख बूथनीस की असेख सैण गाहि है ॥

सिंहवत् व्यावृत्ताः योद्धाः शूलप्रहारं करिष्यन्ति, मुख्यसेनायाः सेनाम् मथयिष्यन्ति च

ਅਰੁਝਿ ਬੀਰ ਅਪ ਮਝਿ ਗਝਿ ਆਨਿ ਜੁਝਿ ਹੈ ॥
अरुझि बीर अप मझि गझि आनि जुझि है ॥

गुथम् ('गाझी') युक्ताः योद्धा आगत्य परस्परं युद्धं कुर्वन्ति।

ਬਿਸੇਖ ਦੇਵ ਦਈਤ ਜਛ ਕਿੰਨਰ ਕ੍ਰਿਤ ਬੁਝਿ ਹੈ ॥੨੫੨॥
बिसेख देव दईत जछ किंनर क्रित बुझि है ॥२५२॥

दूरतः परस्परं गच्छन्तः योद्धाः, शत्रुसैनिकैः सह युद्धाय आगमिष्यन्ति यथा देवाः, राक्षसाः, यक्षाः, किन्नराः इत्यादयः तान् न ज्ञास्यन्ति।25.252.