अङ्गानि (योद्धानां) पतन्ति।
ते युद्धवर्णेन नृत्यन्ति।
आकाशे ('दिवान') देवा पश्यन्ति।
युद्धभावेन नृत्यन्तः योद्धाः भग्नाङ्गैः पतिताः, तान् दृष्ट्वा देवा राक्षसौ च “ब्रावो, ब्रावो” इति उक्तवन्तौ ।४६९।
ASTA STANZA इति
क्रोधपूर्णं (कल्कि) खड्गहस्तेन |
सुन्दरवर्णे प्रान्तरे निवसन्।
न बिभेति (कस्यापि) धनुः कीर्पानं च धारयन्।
भगवान् (कल्कि) खड्गं हस्ते गृहीत्वा क्रोधपूर्णः भूत्वा युद्धभावेन रणक्षेत्रे भ्रमितुं आरब्धवान्, धनुषं खड्गं च निर्भयेन क्रुद्धतया च धारयन् विचित्ररूपेण युद्धक्षेत्रे गन्तुं आरब्धवान्।४७०।
अनेकानि शस्त्राणि अवज्ञापूर्वकं वहन्ति।
ये युद्धे रुचिं लभन्ते ते क्रुद्धाः भवन्ति।
खड्गं हस्ते धारयन्तः अन्त्यपर्यन्तं युद्धं कुर्वन्ति।
नानाशस्त्राणि धारयन् क्रोधेन दृढतया च आह्वानं कुर्वन् युद्धे प्रतिद्वन्द्वीनां उपरि पतितः, खड्गहस्ते धारयन् युद्धे मग्नः अभवत्, न च निवृत्तः।४७१।
(सेना) घोरं पतनम् इव उत्थितम्।
(तस्मिन् न्यूनीकरणे) खड्गाः विद्युत् इव ज्वलन्ति।
शत्रवः पदद्वयमपि न गतवन्तः
द्रुतगतिना मेघानां विद्युत् इव खड्गाः प्रज्वलन्ति स्म, शत्रुसेना द्वौ पदौ अपि पश्चात् न निवृत्ता, स्वस्य क्रोधेन च, युद्धक्षेत्रे पुनः युद्धं कर्तुं आगता।४७२।
हठिनः योद्धाः क्रुद्धाः रणक्षेत्रं भ्रमन्ति,
भट्ट्यां तप्ताः इव ते अग्निः इव अभवन् ।
सेनापतयः सेनायाः सङ्गृहीताः सन्ति
निरन्तराः योद्धाः युद्धे प्रज्वलितज्वालाभिः भट्टी इव क्रुद्धाः आसन्, सेना परिभ्रमति, एकत्र समागत्य महता क्रोधेन युद्धे मग्नः आसीत्।४७३।
सहस्रं खड्गाः वन्यरूपेण ज्वलन्ति स्म।
शत्रुणां शरीराणि सर्प इव दंशन्ति।
युद्धकाले ते एवं हसन्ति रक्तमग्नाः ।