श्री दसम् ग्रन्थः

पुटः - 598


ਗਿਰੇ ਅੰਗ ਭੰਗੰ ॥
गिरे अंग भंगं ॥

अङ्गानि (योद्धानां) पतन्ति।

ਨਚੇ ਜੰਗ ਰੰਗੰ ॥
नचे जंग रंगं ॥

ते युद्धवर्णेन नृत्यन्ति।

ਦਿਵੰ ਦੇਵ ਦੇਖੈ ॥
दिवं देव देखै ॥

आकाशे ('दिवान') देवा पश्यन्ति।

ਧਨੰ ਧਨਿ ਲੇਖੈ ॥੪੬੯॥
धनं धनि लेखै ॥४६९॥

युद्धभावेन नृत्यन्तः योद्धाः भग्नाङ्गैः पतिताः, तान् दृष्ट्वा देवा राक्षसौ च “ब्रावो, ब्रावो” इति उक्तवन्तौ ।४६९।

ਅਸਤਾ ਛੰਦ ॥
असता छंद ॥

ASTA STANZA इति

ਅਸਿ ਲੈ ਕਲਕੀ ਕਰਿ ਕੋਪਿ ਭਰਿਓ ॥
असि लै कलकी करि कोपि भरिओ ॥

क्रोधपूर्णं (कल्कि) खड्गहस्तेन |

ਰਣ ਰੰਗ ਸੁਰੰਗ ਬਿਖੈ ਬਿਚਰਿਓ ॥
रण रंग सुरंग बिखै बिचरिओ ॥

सुन्दरवर्णे प्रान्तरे निवसन्।

ਗਹਿ ਪਾਨ ਕ੍ਰਿਪਾਣ ਬਿਖੇ ਨ ਡਰਿਓ ॥
गहि पान क्रिपाण बिखे न डरिओ ॥

न बिभेति (कस्यापि) धनुः कीर्पानं च धारयन्।

ਰਿਸ ਸੋ ਰਣ ਚਿਤ੍ਰ ਬਚਿਤ੍ਰ ਕਰਿਓ ॥੪੭੦॥
रिस सो रण चित्र बचित्र करिओ ॥४७०॥

भगवान् (कल्कि) खड्गं हस्ते गृहीत्वा क्रोधपूर्णः भूत्वा युद्धभावेन रणक्षेत्रे भ्रमितुं आरब्धवान्, धनुषं खड्गं च निर्भयेन क्रुद्धतया च धारयन् विचित्ररूपेण युद्धक्षेत्रे गन्तुं आरब्धवान्।४७०।

ਕਰਿ ਹਾਕਿ ਹਥਿਯਾਰ ਅਨੇਕ ਧਰੈ ॥
करि हाकि हथियार अनेक धरै ॥

अनेकानि शस्त्राणि अवज्ञापूर्वकं वहन्ति।

ਰਣ ਰੰਗਿ ਹਠੀ ਕਰਿ ਕੋਪ ਪਰੈ ॥
रण रंगि हठी करि कोप परै ॥

ये युद्धे रुचिं लभन्ते ते क्रुद्धाः भवन्ति।

ਗਹਿ ਪਾਨਿ ਕ੍ਰਿਪਾਨ ਨਿਦਾਨ ਭਿਰੇ ॥
गहि पानि क्रिपान निदान भिरे ॥

खड्गं हस्ते धारयन्तः अन्त्यपर्यन्तं युद्धं कुर्वन्ति।

ਰਣਿ ਜੂਝਿ ਮਰੇ ਫਿਰਿ ਤੇ ਨ ਫਿਰੇ ॥੪੭੧॥
रणि जूझि मरे फिरि ते न फिरे ॥४७१॥

नानाशस्त्राणि धारयन् क्रोधेन दृढतया च आह्वानं कुर्वन् युद्धे प्रतिद्वन्द्वीनां उपरि पतितः, खड्गहस्ते धारयन् युद्धे मग्नः अभवत्, न च निवृत्तः।४७१।

ਉਮਡੀ ਜਨੁ ਘੋਰ ਘਮੰਡ ਘਟਾ ॥
उमडी जनु घोर घमंड घटा ॥

(सेना) घोरं पतनम् इव उत्थितम्।

ਚਮਕੰਤ ਕ੍ਰਿਪਾਣ ਸੁ ਬਿਜੁ ਛਟਾ ॥
चमकंत क्रिपाण सु बिजु छटा ॥

(तस्मिन् न्यूनीकरणे) खड्गाः विद्युत् इव ज्वलन्ति।

ਦਲ ਬੈਰਨ ਕੋ ਪਗ ਦ੍ਵੈ ਨ ਫਟਾ ॥
दल बैरन को पग द्वै न फटा ॥

शत्रवः पदद्वयमपि न गतवन्तः

ਰੁਪ ਕੈ ਰਣ ਮੋ ਫਿਰਿ ਆਨਿ ਜੁਟਾ ॥੪੭੨॥
रुप कै रण मो फिरि आनि जुटा ॥४७२॥

द्रुतगतिना मेघानां विद्युत् इव खड्गाः प्रज्वलन्ति स्म, शत्रुसेना द्वौ पदौ अपि पश्चात् न निवृत्ता, स्वस्य क्रोधेन च, युद्धक्षेत्रे पुनः युद्धं कर्तुं आगता।४७२।

ਕਰਿ ਕੋਪ ਫਿਰੇ ਰਣ ਰੰਗਿ ਹਠੀ ॥
करि कोप फिरे रण रंगि हठी ॥

हठिनः योद्धाः क्रुद्धाः रणक्षेत्रं भ्रमन्ति,

ਤਪ ਕੈ ਜਿਮਿ ਪਾਵਕ ਜ੍ਵਾਲ ਭਠੀ ॥
तप कै जिमि पावक ज्वाल भठी ॥

भट्ट्यां तप्ताः इव ते अग्निः इव अभवन् ।

ਪ੍ਰਤਿਨਾ ਪਤਿ ਕੈ ਪ੍ਰਤਿਨਾ ਇਕਠੀ ॥
प्रतिना पति कै प्रतिना इकठी ॥

सेनापतयः सेनायाः सङ्गृहीताः सन्ति

ਰਿਸ ਕੈ ਰਣ ਮੋ ਰੁਪਿ ਸੈਣ ਜੁਟੀ ॥੪੭੩॥
रिस कै रण मो रुपि सैण जुटी ॥४७३॥

निरन्तराः योद्धाः युद्धे प्रज्वलितज्वालाभिः भट्टी इव क्रुद्धाः आसन्, सेना परिभ्रमति, एकत्र समागत्य महता क्रोधेन युद्धे मग्नः आसीत्।४७३।

ਤਰਵਾਰ ਅਪਾਰ ਹਜਾਰ ਲਸੈ ॥
तरवार अपार हजार लसै ॥

सहस्रं खड्गाः वन्यरूपेण ज्वलन्ति स्म।

ਹਰਿ ਜਿਉ ਅਰਿ ਕੈ ਪ੍ਰਤਿਅੰਗ ਡਸੈ ॥
हरि जिउ अरि कै प्रतिअंग डसै ॥

शत्रुणां शरीराणि सर्प इव दंशन्ति।

ਰਤ ਡੂਬਿ ਸਮੈ ਰਣਿ ਐਸ ਹਸੈ ॥
रत डूबि समै रणि ऐस हसै ॥

युद्धकाले ते एवं हसन्ति रक्तमग्नाः ।