बलरामं प्रति दृष्ट्वा सः स्वस्य रथं प्रति धावितवान् ततः तस्य उपरि पतितः इति कविः वदति
कृष्ण उवाच धनसिंहः, यः निर्भयेन युद्धं कृतवान्
तस्मै ब्रावो, यः तस्य सह साक्षात्कारं कृत्वा विश्वसमुद्रं पारं कृत्वा नौकायानं कृतवान्।1121।
इत्युक्त्वा स्नेहेन कृष्णः स्वजीवनम् इह परलोके
अस्मिन् पार्श्वे गजसिंहः अतीव क्रोधेन स्वस्य भयानकं शूलं हस्ते गृहीतवान् ।
कविः श्यामः ‘अधुना बलरामः (त्वं) कुत्र गच्छति' इति वदति इति।
इत्युक्त्वा च बलरामं प्रहृत्य हे बलराम! कुत्र गमिष्यसि इदानीं भवतः अभयस्य कृते ११२२।
एवं आगत्य बलरामः शूलं धारयित्वा मापं कृतवान् ।
आगच्छन्तं शूलं गृहीत्वा बलरामः एतत् उपायं कृतवान् यत् अश्वं प्रति दृष्ट्वा सः तत्र छत्रमिव कृत्वा स्वं प्रसारितवान्
फलं (तस्य शूलस्य) छत्रं विदारयित्वा लङ्घितवान्, तस्य उपमा कविना एवम् उच्यते,
शरीरं परं विदारयन्तं शूलस्य भेदनबिन्दुः क्रुद्धः फणाधारी पर्वतशिखरात् पश्यन् इव दृश्यते।११२३।
बलेन शूलं बहिः आकृष्य बलरामः तत् तिर्यक् परिभ्रमति स्म
एवं ज्वलति स्म, आकाशे तरङ्गयति स्म, यथा कस्यचित् शिखरग्रन्थिः लहरति स्म
बलरामः गजसिंहस्य उपरि महता क्रोधेन युद्धक्षेत्रे एवमेव शूलं प्रहारितवान्
स एव शूलः प्रहृतः स एव महाबलेन मृत्योः प्रेषितः घातकः अग्निः इव आसीत्, राजा परीक्षतस्य वधार्थम्।1124।
गजसिंहः अनेकानि पदानि कृतवान्, परन्तु सः स्वस्य उद्धारं कर्तुं न शक्तवान्
तस्य वक्षःस्थले शूलः प्रविष्टः, सर्वे राजानः तत् दृष्टवन्तः, ते च हस्तान् संपीड्य विलपन्ति स्म
घोरं व्रणं प्राप्य अचेतनः अभवत्, परन्तु सः हस्तात् बाणान् न मुक्तवान्
गजसिंहः पर्वते पतितस्य गजशरीरस्य इव रथस्य अश्वानाम् उपरि पतितः।1125।
गजसिंहस्य चेतना एव (तदा एव) सः महाधनुः गृहीत्वा दृढतया आकर्षितवान्।
यदा सः चेतनाम् अवाप्तवान् तदा गजसिंहः स्वस्य घोरं धनुषः आकृष्य तस्य तारं कर्णं यावत् आकृष्य महता क्रोधेन बाणं निर्वहति स्म
(ते बाणाः) एकस्मात् बहुभ्यः गच्छन्ति इति तेषां दृष्टान्तः (कविः) पठति।
अस्मात् बाणात् बहवः बाणाः निर्गताः, एतेषां बाणानां क्रोधं न सहन् ताकाशकः अन्यैः सर्वैः नागैः सह नागराजः बलरामेन सह शरणं गतः।११२६।
बलरामः एकेन बाणेन न आहतः, तस्मिन् समये गजसिंहः एवम् उक्तवान्,
युद्धक्षेत्रे गर्जन् गजसिंहः अवदत्, शेषनागः, इन्द्रः, सूर्यः (सूर्यदेवः), कुबेरः, शिवः, चन्द्रः (चन्द्रदेवः), गरुडः इत्यादयः सर्वे देवताः मया गृहीताः।
स्फुटं शृणु मे हतं युद्धे ।
यस्य मया वधः इच्छितः, किन्तु त्वं किमर्थं अद्यापि जीवितः असि इति चिन्तयामि ११२७।
एवं बलरामेन सह वार्तालापं कृत्वा धुजया सह संयुक्तशूलं आकृष्य वाहितवान् ।
इत्युक्त्वा सः स्वस्य शूलं आकृष्य क्षिप्तवान्, यत् बलरामः धनुः हस्ते धारयन् दृष्टः आसीत्
महासौहसः सहसा बाणेन छित्त्वा भूमौ क्षिप्तवान् । (इति भाति) २.
महाबलेन तं शूलं अवरुद्ध्य भूमौ पतितं यथा गरुडः पक्षिराजः उड्डयनं सर्पं गृहीत्वा हन्ति च।1128।
महता क्रोधेन गजसिंहः शत्रुणां उपरि शूलं प्रहारितवान्, यत् बलरामस्य शरीरे आहतवान्
शूलप्रहारं प्राप्य बलरामः महतीं पीडां प्राप्नोत्
तस्य महत् फलं गतम्, तस्य प्रतिबिम्बस्य सफलता एवं (कविस्य) मनसि आगता।
सः शूलः शरीरं परं विदारितः तस्य दृश्यमानः कटः गङ्गायाः प्रवाहेन शिरः निर्गतः कूर्मः इव आसीत्।1129।
सङ्ग (स्त) आगते एव बलरामः तं गृहीत्वा रथात् बहिः क्षिप्तवान् ।
बलरामः स्वशरीरात् शूलं बहिः आकृष्य अधः पतितः सः पृथिव्यां पतितः यथा एलिसियन् वृक्षः पूर्णतया प्रबुद्धः पृथिव्यां पतति
यदा सः चेतनाम् आगतवान् तदा सः स्थितिं ज्ञात्वा अतीव क्रुद्धः अभवत्
रथं दृष्ट्वा उत्प्लुत्य आरुह्य सिंहः प्लवमानः पर्वतारोहितः।1130।
अथ महाबलः सुरमा आगत्य गजसिंहेन सह युद्धं कृतवान्, तस्य हृदये किमपि भीतः नासीत्।
सः पुनः अग्रे आगत्य गजसिंहेन सह युद्धं कृत्वा धनुः बाणं खड्गं गदा इत्यादीनि नियन्त्र्य प्रहारं कर्तुं प्रवृत्तः
स्वबाणैः शत्रुबाणान् अवरुद्ध्य सः |
कविः कथयति यत् बलरामः रणक्षेत्रे एकं पदमपि न पुनः अनुसृतवान्।1131।
अथ मोहलं हलं च कृत्वा शत्रुणा सह युद्धं कृतवान् ।
हलं गदां च गृहीत्वा बलरामः घोरं युद्धं कृतवान्, अस्मिन् पार्श्वे गजसिंहः अपि बलरामं प्रति शूलं क्षिप्तवान्
आगच्छन्तं शूलं दृष्ट्वा बलरामः तत् हलेन अवरुद्ध्य तस्य कटिं भूमौ क्षिप्तवान्
स च शूलरहितः शूलः आगत्य बलरामस्य शरीरं प्रहृतवान्।1132।
गजसिंहः खड्गं हस्ते गृहीत्वा बलरामस्य ('अनन्त') आक्रमणं कृतवान् ।