श्री दसम् ग्रन्थः

पुटः - 410


ਕਬਿ ਸ੍ਯਾਮ ਨਿਹਾਰ ਕੈ ਰਾਮ ਕੀ ਓਰਿ ਧਵਾਇ ਤਹਾ ਰਥੁ ਜਾਇ ਪਰਿਯੋ ॥
कबि स्याम निहार कै राम की ओरि धवाइ तहा रथु जाइ परियो ॥

बलरामं प्रति दृष्ट्वा सः स्वस्य रथं प्रति धावितवान् ततः तस्य उपरि पतितः इति कविः वदति

ਤਜਿ ਸੰਕ ਨਿਸੰਕ ਹੁਇ ਜੁਧ ਕਰਿਯੋ ਜਦੁਬੀਰ ਕਹਾ ਤਿਨ ਯੌ ਉਚਰਿਯੋ ॥
तजि संक निसंक हुइ जुध करियो जदुबीर कहा तिन यौ उचरियो ॥

कृष्ण उवाच धनसिंहः, यः निर्भयेन युद्धं कृतवान्

ਧਨਿ ਹੈ ਧਨ ਸਿੰਘ ਬਲੀ ਹਰਿ ਕੇ ਸਮੁਹੇ ਲਰਿ ਕੈ ਭਵ ਸਿੰਧ ਤਰਿਯੋ ॥੧੧੨੧॥
धनि है धन सिंघ बली हरि के समुहे लरि कै भव सिंध तरियो ॥११२१॥

तस्मै ब्रावो, यः तस्य सह साक्षात्कारं कृत्वा विश्वसमुद्रं पारं कृत्वा नौकायानं कृतवान्।1121।

ਪ੍ਰੇਮ ਸੋ ਯੌ ਕਹਿ ਕੈ ਮੁਖ ਤੇ ਪਰਲੋਕ ਸੁ ਲੋਕ ਰਹੇ ਸੁ ਬਿਚਾਰਿਯੋ ॥
प्रेम सो यौ कहि कै मुख ते परलोक सु लोक रहे सु बिचारियो ॥

इत्युक्त्वा स्नेहेन कृष्णः स्वजीवनम् इह परलोके

ਤੇਜ ਪ੍ਰਚੰਡ ਬਡੋ ਬਰਛਾ ਰਿਸ ਕੈ ਕਰਿ ਮੈ ਗਜ ਸਿੰਘ ਸੰਭਾਰਿਯੋ ॥
तेज प्रचंड बडो बरछा रिस कै करि मै गज सिंघ संभारियो ॥

अस्मिन् पार्श्वे गजसिंहः अतीव क्रोधेन स्वस्य भयानकं शूलं हस्ते गृहीतवान् ।

ਜਾਹੁ ਕਹਾ ਬਲਭਦ੍ਰ ਅਬੈ ਕਬਿ ਸ੍ਯਾਮ ਕਹੈ ਇਹ ਭਾਤਿ ਉਚਾਰਿਯੋ ॥
जाहु कहा बलभद्र अबै कबि स्याम कहै इह भाति उचारियो ॥

कविः श्यामः ‘अधुना बलरामः (त्वं) कुत्र गच्छति' इति वदति इति।

ਸੋ ਬਰ ਕੈ ਕਰ ਕੋ ਤਨ ਕੋ ਜਦੁਬੀਰ ਕੇ ਭ੍ਰਾਤ ਕੇ ਊਪਰਿ ਡਾਰਿਯੋ ॥੧੧੨੨॥
सो बर कै कर को तन को जदुबीर के भ्रात के ऊपरि डारियो ॥११२२॥

इत्युक्त्वा च बलरामं प्रहृत्य हे बलराम! कुत्र गमिष्यसि इदानीं भवतः अभयस्य कृते ११२२।

ਆਵਤ ਇਉ ਬਰਛਾ ਗਹਿ ਕੈ ਬਲਦੇਵ ਸੁ ਏਕ ਉਪਾਇ ਕਰਿਯੋ ਹੈ ॥
आवत इउ बरछा गहि कै बलदेव सु एक उपाइ करियो है ॥

एवं आगत्य बलरामः शूलं धारयित्वा मापं कृतवान् ।

ਸ੍ਯੰਦਨ ਪੈ ਨਿਹੁਰਿਯੋ ਤਬ ਹੀ ਛਤ੍ਰੀ ਤਰਿ ਹੁਇ ਇਹ ਭਾਤਿ ਅਰਿਯੋ ਹੈ ॥
स्यंदन पै निहुरियो तब ही छत्री तरि हुइ इह भाति अरियो है ॥

आगच्छन्तं शूलं गृहीत्वा बलरामः एतत् उपायं कृतवान् यत् अश्वं प्रति दृष्ट्वा सः तत्र छत्रमिव कृत्वा स्वं प्रसारितवान्

ਫੋਰਿ ਕੈ ਪਾਰਿ ਭਯੋ ਫਲ ਯੌ ਤਿਹ ਕੀ ਉਪਮਾ ਕਬਿ ਯੌ ਉਚਰਿਯੋ ਹੈ ॥
फोरि कै पारि भयो फल यौ तिह की उपमा कबि यौ उचरियो है ॥

फलं (तस्य शूलस्य) छत्रं विदारयित्वा लङ्घितवान्, तस्य उपमा कविना एवम् उच्यते,

ਮਾਨਹੁ ਕਲਿੰਦ੍ਰ ਕੇ ਸ੍ਰਿੰਗਹੁ ਤੇ ਨਿਕਸਿਯੋ ਅਹਿ ਕੋ ਫਨੁ ਕੋਪ ਭਰਿਯੋ ਹੈ ॥੧੧੨੩॥
मानहु कलिंद्र के स्रिंगहु ते निकसियो अहि को फनु कोप भरियो है ॥११२३॥

शरीरं परं विदारयन्तं शूलस्य भेदनबिन्दुः क्रुद्धः फणाधारी पर्वतशिखरात् पश्यन् इव दृश्यते।११२३।

ਬਲ ਸੋ ਬਲਿ ਖੈਚ ਲਯੋ ਬਰਛਾ ਤਿਹ ਕੇ ਕਰ ਸੋ ਤਿਰਛਾ ਸੁ ਭ੍ਰਮਾਯੋ ॥
बल सो बलि खैच लयो बरछा तिह के कर सो तिरछा सु भ्रमायो ॥

बलेन शूलं बहिः आकृष्य बलरामः तत् तिर्यक् परिभ्रमति स्म

ਯੌ ਚਮਕਿਯੋ ਦਮਕਿਯੋ ਨਭ ਮੈ ਚੁਟੀਆ ਉਡ ਤੇਜੁ ਮਨੋ ਦਰਸਾਯੋ ॥
यौ चमकियो दमकियो नभ मै चुटीआ उड तेजु मनो दरसायो ॥

एवं ज्वलति स्म, आकाशे तरङ्गयति स्म, यथा कस्यचित् शिखरग्रन्थिः लहरति स्म

ਸ੍ਰੀ ਬਲਭਦ੍ਰ ਅਯੋਧਨ ਮੈ ਰਿਸ ਕੈ ਗਜ ਸਿੰਘ ਕੀ ਓਰਿ ਚਲਾਯੋ ॥
स्री बलभद्र अयोधन मै रिस कै गज सिंघ की ओरि चलायो ॥

बलरामः गजसिंहस्य उपरि महता क्रोधेन युद्धक्षेत्रे एवमेव शूलं प्रहारितवान्

ਮਾਨਹੁ ਕਾਲ ਪਰੀਛਤ ਕਉ ਜਮਦੰਡ ਪ੍ਰਚੰਡ ਕਿਧੋ ਚਮਕਾਯੋ ॥੧੧੨੪॥
मानहु काल परीछत कउ जमदंड प्रचंड किधो चमकायो ॥११२४॥

स एव शूलः प्रहृतः स एव महाबलेन मृत्योः प्रेषितः घातकः अग्निः इव आसीत्, राजा परीक्षतस्य वधार्थम्।1124।

ਗਜ ਸਿੰਘ ਅਨੇਕ ਉਪਾਇ ਕੀਏ ਨ ਬਚਿਯੋ ਉਰਿ ਆਇ ਲਗਿਯੋ ਬਰਛਾ ਬਰਿ ॥
गज सिंघ अनेक उपाइ कीए न बचियो उरि आइ लगियो बरछा बरि ॥

गजसिंहः अनेकानि पदानि कृतवान्, परन्तु सः स्वस्य उद्धारं कर्तुं न शक्तवान्

ਭੂਪ ਬਿਲੋਕਤ ਹੈ ਸਿਗਰੇ ਧੁਨਿ ਸੀਸ ਹਹਾ ਕਹਿ ਮੀਚਤ ਹੈ ਕਰ ॥
भूप बिलोकत है सिगरे धुनि सीस हहा कहि मीचत है कर ॥

तस्य वक्षःस्थले शूलः प्रविष्टः, सर्वे राजानः तत् दृष्टवन्तः, ते च हस्तान् संपीड्य विलपन्ति स्म

ਘਾਉ ਪ੍ਰਚੰਡ ਲਗਿਯੋ ਤਿਹ ਕੋ ਮੁਰਛਾਇ ਪਰਿਯੋ ਨ ਤਜ੍ਯੋ ਕਰ ਤੇ ਸਰ ॥
घाउ प्रचंड लगियो तिह को मुरछाइ परियो न तज्यो कर ते सर ॥

घोरं व्रणं प्राप्य अचेतनः अभवत्, परन्तु सः हस्तात् बाणान् न मुक्तवान्

ਸ੍ਯੰਦਨ ਪੈ ਗਜ ਸਿੰਘ ਗਿਰਿਯੋ ਗਿਰਿ ਊਪਰਿ ਜਿਉ ਗਜਰਾਜ ਕਲੇਵਰ ॥੧੧੨੫॥
स्यंदन पै गज सिंघ गिरियो गिरि ऊपरि जिउ गजराज कलेवर ॥११२५॥

गजसिंहः पर्वते पतितस्य गजशरीरस्य इव रथस्य अश्वानाम् उपरि पतितः।1125।

ਚੇਤ ਭਯੋ ਤਬ ਹੀ ਗਜ ਸਿੰਘ ਸੰਭਾਰਿ ਪ੍ਰਚੰਡ ਕੁਵੰਡ ਚਲਾਯੋ ॥
चेत भयो तब ही गज सिंघ संभारि प्रचंड कुवंड चलायो ॥

गजसिंहस्य चेतना एव (तदा एव) सः महाधनुः गृहीत्वा दृढतया आकर्षितवान्।

ਕਾਨ ਪ੍ਰਮਾਨ ਲਉ ਖੈਂਚ ਕੇ ਆਨਿ ਸੁ ਤਾਨ ਕੈ ਬਾਨ ਪ੍ਰਕੋਪ ਚਲਾਯੋ ॥
कान प्रमान लउ खैंच के आनि सु तान कै बान प्रकोप चलायो ॥

यदा सः चेतनाम् अवाप्तवान् तदा गजसिंहः स्वस्य घोरं धनुषः आकृष्य तस्य तारं कर्णं यावत् आकृष्य महता क्रोधेन बाणं निर्वहति स्म

ਏਕ ਤੇ ਹੁਇ ਕੈ ਅਨੇਕ ਚਲੇ ਤਿਹ ਕੀ ਉਪਮਾ ਕਹੁ ਭਾਖਿ ਸੁਨਾਯੋ ॥
एक ते हुइ कै अनेक चले तिह की उपमा कहु भाखि सुनायो ॥

(ते बाणाः) एकस्मात् बहुभ्यः गच्छन्ति इति तेषां दृष्टान्तः (कविः) पठति।

ਪਉਨ ਕੇ ਭਛਕ ਤਛਕ ਲਛਕ ਲੈ ਬਲਿ ਕੀ ਸਰਨਾਗਤਿ ਆਯੋ ॥੧੧੨੬॥
पउन के भछक तछक लछक लै बलि की सरनागति आयो ॥११२६॥

अस्मात् बाणात् बहवः बाणाः निर्गताः, एतेषां बाणानां क्रोधं न सहन् ताकाशकः अन्यैः सर्वैः नागैः सह नागराजः बलरामेन सह शरणं गतः।११२६।

ਬਾਨ ਨ ਏਕ ਲਗਿਯੋ ਬਲਿ ਕੋ ਗਜ ਸਿੰਘ ਤਬੈ ਇਹ ਭਾਤਿ ਕਹਿਯੋ ਹੈ ॥
बान न एक लगियो बलि को गज सिंघ तबै इह भाति कहियो है ॥

बलरामः एकेन बाणेन न आहतः, तस्मिन् समये गजसिंहः एवम् उक्तवान्,

ਸੇਸ ਸੁਰੇਸ ਧਨੇਸ ਦਿਨੇਸ ਮਹੇਸ ਨਿਸੇਸ ਖਗੇਸ ਗਹਿਯੋ ਹੈ ॥
सेस सुरेस धनेस दिनेस महेस निसेस खगेस गहियो है ॥

युद्धक्षेत्रे गर्जन् गजसिंहः अवदत्, शेषनागः, इन्द्रः, सूर्यः (सूर्यदेवः), कुबेरः, शिवः, चन्द्रः (चन्द्रदेवः), गरुडः इत्यादयः सर्वे देवताः मया गृहीताः।

ਜੁਧ ਬਿਖੈ ਅਬ ਲਉ ਸੁਨਿ ਲੈ ਸੋਊ ਬੀਰ ਹਨ੍ਯੋ ਮਨ ਮੈ ਜੁ ਚਹਿਯੋ ਹੈ ॥
जुध बिखै अब लउ सुनि लै सोऊ बीर हन्यो मन मै जु चहियो है ॥

स्फुटं शृणु मे हतं युद्धे ।

ਏਕ ਅਚੰਭਵ ਹੈ ਮੁਹਿ ਦੇਖਤ ਤੋ ਤਨ ਮੈ ਕਸ ਜੀਵ ਰਹਿਯੋ ਹੈ ॥੧੧੨੭॥
एक अचंभव है मुहि देखत तो तन मै कस जीव रहियो है ॥११२७॥

यस्य मया वधः इच्छितः, किन्तु त्वं किमर्थं अद्यापि जीवितः असि इति चिन्तयामि ११२७।

ਯੌ ਕਹਿ ਕੈ ਬਤੀਯਾ ਬਲਿ ਸੋ ਬਰਛਾ ਧੁਜ ਸੰਜੁਤ ਖੈਂਚਿ ਚਲਾਯੋ ॥
यौ कहि कै बतीया बलि सो बरछा धुज संजुत खैंचि चलायो ॥

एवं बलरामेन सह वार्तालापं कृत्वा धुजया सह संयुक्तशूलं आकृष्य वाहितवान् ।

ਤਉ ਧਨੁ ਲੈ ਕਰਿ ਮੈ ਮੁਸਲੀ ਸੋਊ ਆਵਤ ਨੈਨਨ ਸੋ ਲਖਿ ਪਾਯੋ ॥
तउ धनु लै करि मै मुसली सोऊ आवत नैनन सो लखि पायो ॥

इत्युक्त्वा सः स्वस्य शूलं आकृष्य क्षिप्तवान्, यत् बलरामः धनुः हस्ते धारयन् दृष्टः आसीत्

ਉਗ੍ਰ ਪਰਾਕ੍ਰਮ ਕੈ ਸੰਗ ਬਾਨ ਅਚਾਨਕ ਸੋ ਕਟਿ ਭੂਮਿ ਗਿਰਾਯੋ ॥
उग्र पराक्रम कै संग बान अचानक सो कटि भूमि गिरायो ॥

महासौहसः सहसा बाणेन छित्त्वा भूमौ क्षिप्तवान् । (इति भाति) २.

ਮਾਨਹੁ ਪੰਖਨ ਕੋ ਅਹਿਵਾ ਖਗਰਾਜ ਕੇ ਹਾਥਿ ਪਰਿਯੋ ਰਿਸਿ ਘਾਯੋ ॥੧੧੨੮॥
मानहु पंखन को अहिवा खगराज के हाथि परियो रिसि घायो ॥११२८॥

महाबलेन तं शूलं अवरुद्ध्य भूमौ पतितं यथा गरुडः पक्षिराजः उड्डयनं सर्पं गृहीत्वा हन्ति च।1128।

ਕੋਪ ਭਰਿਯੋ ਅਤਿ ਹੀ ਗਜ ਸਿੰਘ ਲਯੋ ਬਰਛਾ ਅਰਿ ਓਰ ਚਲਾਯੋ ॥
कोप भरियो अति ही गज सिंघ लयो बरछा अरि ओर चलायो ॥

महता क्रोधेन गजसिंहः शत्रुणां उपरि शूलं प्रहारितवान्, यत् बलरामस्य शरीरे आहतवान्

ਜਾਇ ਲਗਿਯੋ ਮੁਸਲੀਧਰ ਕੇ ਤਨਿ ਲਾਗਤ ਤਾ ਅਤਿ ਹੀ ਦੁਖ ਪਾਯੋ ॥
जाइ लगियो मुसलीधर के तनि लागत ता अति ही दुख पायो ॥

शूलप्रहारं प्राप्य बलरामः महतीं पीडां प्राप्नोत्

ਪਾਰਿ ਪ੍ਰਚੰਡ ਭਯੋ ਫਲ ਯੌ ਜਸੁ ਤਾ ਛਬਿ ਕੋ ਮਨ ਮੈ ਇਹ ਆਯੋ ॥
पारि प्रचंड भयो फल यौ जसु ता छबि को मन मै इह आयो ॥

तस्य महत् फलं गतम्, तस्य प्रतिबिम्बस्य सफलता एवं (कविस्य) मनसि आगता।

ਮਾਨਹੁ ਗੰਗ ਕੀ ਧਾਰ ਕੇ ਮਧਿ ਉਤੰਗ ਹੁਇ ਕੂਰਮ ਸੀਸ ਉਚਾਯੋ ॥੧੧੨੯॥
मानहु गंग की धार के मधि उतंग हुइ कूरम सीस उचायो ॥११२९॥

सः शूलः शरीरं परं विदारितः तस्य दृश्यमानः कटः गङ्गायाः प्रवाहेन शिरः निर्गतः कूर्मः इव आसीत्।1129।

ਲਾਗਤ ਸਾਗ ਕੀ ਸ੍ਰੀ ਬਲਭਦ੍ਰ ਸੁ ਸਯੰਦਨ ਤੇ ਗਹਿ ਖੈਚ ਕਢਿਯੋ ॥
लागत साग की स्री बलभद्र सु सयंदन ते गहि खैच कढियो ॥

सङ्ग (स्त) आगते एव बलरामः तं गृहीत्वा रथात् बहिः क्षिप्तवान् ।

ਮੁਰਝਾਇ ਕੈ ਭੂਮਿ ਪਰਿਯੋ ਨ ਮਰਿਯੋ ਸੁਰ ਬ੍ਰਿਛ ਗਿਰਿਯੋ ਮਨੋ ਜੋਤਿ ਮਢਿਯੋ ॥
मुरझाइ कै भूमि परियो न मरियो सुर ब्रिछ गिरियो मनो जोति मढियो ॥

बलरामः स्वशरीरात् शूलं बहिः आकृष्य अधः पतितः सः पृथिव्यां पतितः यथा एलिसियन् वृक्षः पूर्णतया प्रबुद्धः पृथिव्यां पतति

ਜਬ ਚੇਤ ਭਯੋ ਭ੍ਰਮ ਛੂਟਿ ਗਯੋ ਉਠਿ ਠਾਢੋ ਭਯੋ ਮਨਿ ਕੋਪੁ ਬਢਿਯੋ ॥
जब चेत भयो भ्रम छूटि गयो उठि ठाढो भयो मनि कोपु बढियो ॥

यदा सः चेतनाम् आगतवान् तदा सः स्थितिं ज्ञात्वा अतीव क्रुद्धः अभवत्

ਰਥ ਹੇਰ ਕੈ ਧਾਇ ਚੜਿਯੋ ਬਰ ਸੋ ਗਿਰਿ ਪੈ ਮਨੋ ਕੂਦ ਕੈ ਸਿੰਘ ਚਢਿਯੋ ॥੧੧੩੦॥
रथ हेर कै धाइ चड़ियो बर सो गिरि पै मनो कूद कै सिंघ चढियो ॥११३०॥

रथं दृष्ट्वा उत्प्लुत्य आरुह्य सिंहः प्लवमानः पर्वतारोहितः।1130।

ਪੁਨਿ ਆਇ ਭਿਰਿਯੋ ਗਜ ਸਿੰਘ ਸੋ ਬੀਰ ਬਲੀ ਮਨ ਮੈ ਨਹੀ ਨੈਕੁ ਡਰਿਯੋ ॥
पुनि आइ भिरियो गज सिंघ सो बीर बली मन मै नही नैकु डरियो ॥

अथ महाबलः सुरमा आगत्य गजसिंहेन सह युद्धं कृतवान्, तस्य हृदये किमपि भीतः नासीत्।

ਧਨੁ ਬਾਨ ਸੰਭਾਰਿ ਕ੍ਰਿਪਾਨ ਗਦਾ ਰਿਸਿ ਬੀਚ ਅਯੋਧਨ ਜੁਧ ਕਰਿਯੋ ॥
धनु बान संभारि क्रिपान गदा रिसि बीच अयोधन जुध करियो ॥

सः पुनः अग्रे आगत्य गजसिंहेन सह युद्धं कृत्वा धनुः बाणं खड्गं गदा इत्यादीनि नियन्त्र्य प्रहारं कर्तुं प्रवृत्तः

ਜੋਊ ਆਵਤ ਭਯੋ ਸਰੁ ਸਤ੍ਰਨ ਕੋ ਸੰਗਿ ਬਾਨਨ ਕੇ ਸੋਊ ਕਾਟਿ ਡਰਿਯੋ ॥
जोऊ आवत भयो सरु सत्रन को संगि बानन के सोऊ काटि डरियो ॥

स्वबाणैः शत्रुबाणान् अवरुद्ध्य सः |

ਕਬਿ ਸ੍ਯਾਮ ਕਹੈ ਬਲਦੇਵ ਮਹਾ ਰਨ ਕੀ ਛਿਤ ਤੇ ਨਹੀ ਪੈਗ ਟਰਿਯੋ ॥੧੧੩੧॥
कबि स्याम कहै बलदेव महा रन की छित ते नही पैग टरियो ॥११३१॥

कविः कथयति यत् बलरामः रणक्षेत्रे एकं पदमपि न पुनः अनुसृतवान्।1131।

ਬਹੁਰੋ ਹਲ ਮੂਸਲ ਲੈ ਕਰ ਮੈ ਅਰਿ ਸਿਉ ਅਰ ਕੈ ਅਤਿ ਜੁਧ ਮਚਾਯੋ ॥
बहुरो हल मूसल लै कर मै अरि सिउ अर कै अति जुध मचायो ॥

अथ मोहलं हलं च कृत्वा शत्रुणा सह युद्धं कृतवान् ।

ਲੈ ਬਰਛਾ ਗਜ ਸਿੰਘ ਬਲੀ ਬਲਿ ਸਿਉ ਬਲਿਦੇਵ ਕੀ ਓਰਿ ਚਲਾਯੋ ॥
लै बरछा गज सिंघ बली बलि सिउ बलिदेव की ओरि चलायो ॥

हलं गदां च गृहीत्वा बलरामः घोरं युद्धं कृतवान्, अस्मिन् पार्श्वे गजसिंहः अपि बलरामं प्रति शूलं क्षिप्तवान्

ਆਵਤ ਸੋ ਲਖਿ ਕੈ ਫਲ ਕੋ ਹਲ ਕਟਿ ਕੈ ਪੁਨ ਭੂਮਿ ਗਿਰਾਯੋ ॥
आवत सो लखि कै फल को हल कटि कै पुन भूमि गिरायो ॥

आगच्छन्तं शूलं दृष्ट्वा बलरामः तत् हलेन अवरुद्ध्य तस्य कटिं भूमौ क्षिप्तवान्

ਸੋ ਫਲ ਹੀਨ ਭਯੋ ਜਬ ਹੀ ਕਸ ਕੈ ਬਲਿਭਦ੍ਰ ਕੇ ਗਾਤਿ ਲਗਾਯੋ ॥੧੧੩੨॥
सो फल हीन भयो जब ही कस कै बलिभद्र के गाति लगायो ॥११३२॥

स च शूलरहितः शूलः आगत्य बलरामस्य शरीरं प्रहृतवान्।1132।

ਖਗ ਕਰੰ ਗਹਿ ਕੈ ਗਜ ਸਿੰਘ ਅਨੰਤ ਕੇ ਊਪਰਿ ਕੋਪਿ ਚਲਾਯੋ ॥
खग करं गहि कै गज सिंघ अनंत के ऊपरि कोपि चलायो ॥

गजसिंहः खड्गं हस्ते गृहीत्वा बलरामस्य ('अनन्त') आक्रमणं कृतवान् ।