श्री दसम् ग्रन्थः

पुटः - 288


ਬੈਸ ਲਖੈ ਛਤ੍ਰੀ ਕਹ ਦੇਵਾ ॥੮੩੮॥
बैस लखै छत्री कह देवा ॥८३८॥

क्षत्रियः ब्राह्मणस्य सेवां कर्तुं प्रवृत्ताः वैश्याश्च क्षत्रियान् देवान् मन्यन्ते स्म।८३८।

ਸੂਦ੍ਰ ਸਭਨ ਕੀ ਸੇਵ ਕਮਾਵੈ ॥
सूद्र सभन की सेव कमावै ॥

(श्रीरामः) अवज्ञापूर्वकं हत्वा युद्धे रावणसदृशान् |

ਜਹ ਕੋਈ ਕਹੈ ਤਹੀ ਵਹ ਧਾਵੈ ॥
जह कोई कहै तही वह धावै ॥

शूद्राः सर्वसेवितुं प्रवृत्ताः यत्र प्रेषिताः

ਜੈਸਕ ਹੁਤੀ ਬੇਦ ਸਾਸਨਾ ॥
जैसक हुती बेद सासना ॥

लङ्का (एवं) दत्ता यथा तका दत्ता।

ਨਿਕਸਾ ਤੈਸ ਰਾਮ ਕੀ ਰਸਨਾ ॥੮੩੯॥
निकसा तैस राम की रसना ॥८३९॥

वेदानुरूपं प्रशासनाभ्यासं मुखात् सदा रामः कथयति स्म।८३९।

ਰਾਵਣਾਦਿ ਰਣਿ ਹਾਕ ਸੰਘਾਰੇ ॥
रावणादि रणि हाक संघारे ॥

द्विगुण छन्दः

ਭਾਤਿ ਭਾਤਿ ਸੇਵਕ ਗਣ ਤਾਰੇ ॥
भाति भाति सेवक गण तारे ॥

श्रीरामः शत्रुनाशं कृत्वा बहुवर्षं यावत् राज्यं कृतवान्।

ਲੰਕਾ ਦਈ ਟੰਕ ਜਨੁ ਦੀਨੋ ॥
लंका दई टंक जनु दीनो ॥

(ततः) ब्रह्मरन्ध्रं भग्नं कुशल्यं च बुभुक्षितम् | ८४१ इति ।

ਇਹ ਬਿਧਿ ਰਾਜ ਜਗਤ ਮੈ ਕੀਨੋ ॥੮੪੦॥
इह बिधि राज जगत मै कीनो ॥८४०॥

रावणसदृशान् अत्याचारिणां वधेन, भिन्न-भिन्न-भक्तानाम्, परिचारकानाम् (गणानाम्) मुक्तिं कृत्वा, लङ्कायाः कर-सङ्ग्रहेण च शासनं कृतवान् ।८४० ।

ਦੋਹਰਾ ਛੰਦ ॥
दोहरा छंद ॥

दोहरा स्तन्जा

ਬਹੁ ਬਰਖਨ ਲਉ ਰਾਮ ਜੀ ਰਾਜ ਕਰਾ ਅਰ ਟਾਲ ॥
बहु बरखन लउ राम जी राज करा अर टाल ॥

तथैव वेदाः विधिपूर्वकं क्रियन्ते स्म ।

ਬ੍ਰਹਮਰੰਧ੍ਰ ਕਹ ਫੋਰ ਕੈ ਭਯੋ ਕਉਸਲਿਆ ਕਾਲ ॥੮੪੧॥
ब्रहमरंध्र कह फोर कै भयो कउसलिआ काल ॥८४१॥

एवं रामो चिरकालं शासनं कृत्वा एकस्मिन् दिने कौशल्या स्वस्य तंत्रिका-ब्रह्म-रन्ध्रस्य विस्फोटे अन्तिमं निःश्वासं गृहीतवती।८४१।

ਚੌਪਈ ॥
चौपई ॥

चौपाई

ਜੈਸ ਮ੍ਰਿਤਕ ਕੇ ਹੁਤੇ ਪ੍ਰਕਾਰਾ ॥
जैस म्रितक के हुते प्रकारा ॥

(श्रीरामः) बहुधा मातरं सम्मानितवान्,

ਤੈਸੇਈ ਕਰੇ ਬੇਦ ਅਨੁਸਾਰਾ ॥
तैसेई करे बेद अनुसारा ॥

यस्य कस्यचित् मृत्योः क्रियमाणः संस्कारः, स एव वेदानुसारेण कृतः

ਰਾਮ ਸਪੂਤ ਜਾਹਿੰ ਘਰ ਮਾਹੀ ॥
राम सपूत जाहिं घर माही ॥

तस्य मृत्योः अनन्तरं सुमित्रा अपि मृता ।

ਤਾਕਹੁ ਤੋਟ ਕੋਊ ਕਹ ਨਾਹੀ ॥੮੪੨॥
ताकहु तोट कोऊ कह नाही ॥८४२॥

सौम्यः पुत्रः रामः गृहं गतः (स्वयं च अवतारः सन्) तस्य कस्यापि प्रकारस्य अभावः नासीत्।८४२।

ਬਹੁ ਬਿਧਿ ਗਤਿ ਕੀਨੀ ਪ੍ਰਭ ਮਾਤਾ ॥
बहु बिधि गति कीनी प्रभ माता ॥

एकदा सीता स्त्रियः उपदिशति स्म,

ਤਬ ਲਉ ਭਈ ਕੈਕਈ ਸਾਤਾ ॥
तब लउ भई कैकई साता ॥

मातुः मोक्षाय बहवः संस्काराः कृताः, तावत् कैकेयी अपि स्वर्गं गतः आसीत् ।

ਤਾ ਕੇ ਮਰਤ ਸੁਮਿਤ੍ਰਾ ਮਰੀ ॥
ता के मरत सुमित्रा मरी ॥

श्रीरामः आगत्य तं दृष्ट्वा ।

ਦੇਖਹੁ ਕਾਲ ਕ੍ਰਿਆ ਕਸ ਕਰੀ ॥੮੪੩॥
देखहु काल क्रिआ कस करी ॥८४३॥

तस्याः मृत्योः अनन्तरं कालस्य (मृत्युः) करणं पश्यन्तु। सुमित्रापि मृता ॥८४३॥

ਏਕ ਦਿਵਸ ਜਾਨਕਿ ਤ੍ਰਿਯ ਸਿਖਾ ॥
एक दिवस जानकि त्रिय सिखा ॥

रामः मनसि उक्तवान्- .

ਭੀਤ ਭਏ ਰਾਵਣ ਕਹ ਲਿਖਾ ॥
भीत भए रावण कह लिखा ॥

एकदा स्त्रीभ्यः व्याख्याय सीता भित्तिस्थं रावणचित्रम् आकृष्य ।

ਜਬ ਰਘੁਬਰ ਤਿਹ ਆਨ ਨਿਹਾਰਾ ॥
जब रघुबर तिह आन निहारा ॥

तदा एव भवता तस्य चित्रं आकृष्य दृष्टम्।

ਕਛੁਕ ਕੋਪ ਇਮ ਬਚਨ ਉਚਾਰਾ ॥੮੪੪॥
कछुक कोप इम बचन उचारा ॥८४४॥

इति दृष्ट्वा रामः किञ्चित् क्रुद्धः उवाच।८४४।

ਰਾਮ ਬਾਚ ਮਨ ਮੈ ॥
राम बाच मन मै ॥

तस्य मनसि रामस्य वेगः : १.

ਯਾ ਕੋ ਕਛੁ ਰਾਵਨ ਸੋ ਹੋਤਾ ॥
या को कछु रावन सो होता ॥

द्विद्वार

ਤਾ ਤੇ ਚਿਤ੍ਰ ਚਿਤ੍ਰਕੈ ਦੇਖਾ ॥
ता ते चित्र चित्रकै देखा ॥

तस्याः (सीतायाः) रावणस्य प्रति किञ्चित् प्रेम आसीत्, अत एव सा तस्य तया आकृष्टं चित्रं पश्यति

ਬਚਨ ਸੁਨਤ ਸੀਤਾ ਭਈ ਰੋਖਾ ॥
बचन सुनत सीता भई रोखा ॥

अतः हे पृथिवी (माता! त्वं) मार्गं दत्त्वा वेष्टय। ८४६ इति ।

ਪ੍ਰਭ ਮੁਹਿ ਅਜਹੂੰ ਲਗਾਵਤ ਦੋਖਾ ॥੮੪੫॥
प्रभ मुहि अजहूं लगावत दोखा ॥८४५॥

तद्वचनं श्रुत्वा सीता क्रुद्धा तदापि रामः तां आरोपयन् आसीत् इति अवदत्।८४५।

ਦੋਹਰਾ ॥
दोहरा ॥

दोहरा

ਜਉ ਮੇਰੇ ਬਚ ਕਰਮ ਕਰਿ ਹ੍ਰਿਦੈ ਬਸਤ ਰਘੁਰਾਇ ॥
जउ मेरे बच करम करि ह्रिदै बसत रघुराइ ॥

यदि रामः राजा रघुगोत्रः सदा मम हृदये, मम वाक्ये कर्मणि च तिष्ठति तदा।

ਪ੍ਰਿਥੀ ਪੈਂਡ ਮੁਹਿ ਦੀਜੀਐ ਲੀਜੈ ਮੋਹਿ ਮਿਲਾਇ ॥੮੪੬॥
प्रिथी पैंड मुहि दीजीऐ लीजै मोहि मिलाइ ॥८४६॥

हे पृथिवीमातुः ! त्वं मां किञ्चित् स्थानं दत्त्वा मां स्वयमेव विलीनयसि।८४६।

ਚੌਪਈ ॥
चौपई ॥

चौपाई

ਸੁਨਤ ਬਚਨ ਧਰਨੀ ਫਟ ਗਈ ॥
सुनत बचन धरनी फट गई ॥

द्विद्वार

ਲੋਪ ਸੀਆ ਤਿਹ ਭੀਤਰ ਭਈ ॥
लोप सीआ तिह भीतर भई ॥

इति वचनं श्रुत्वा विदीर्णा पृथिवी सीता च तस्मिन् प्रलीयते

ਚਕ੍ਰਤ ਰਹੇ ਨਿਰਖ ਰਘੁਰਾਈ ॥
चक्रत रहे निरख रघुराई ॥

श्रीरामं विना सीता जीवितुं न शक्नोति सीतां विना रामः जीवितुं न शक्नोति। ८४८.

ਰਾਜ ਕਰਨ ਕੀ ਆਸ ਚੁਕਾਈ ॥੮੪੭॥
राज करन की आस चुकाई ॥८४७॥

दृष्ट्वा रामः विस्मितः अस्मिन् दुःखे सर्वाशाशां समाप्तवान्।८४७।

ਦੋਹਰਾ ॥
दोहरा ॥

दोहरा

ਇਹ ਜਗੁ ਧੂਅਰੋ ਧਉਲਹਰਿ ਕਿਹ ਕੇ ਆਯੋ ਕਾਮ ॥
इह जगु धूअरो धउलहरि किह के आयो काम ॥

अयं संसारः धूमप्रासादः यस्य कस्यचित् मूल्यं नासीत्

ਰਘੁਬਰ ਬਿਨੁ ਸੀਅ ਨਾ ਜੀਐ ਸੀਅ ਬਿਨ ਜੀਐ ਨ ਰਾਮ ॥੮੪੮॥
रघुबर बिनु सीअ ना जीऐ सीअ बिन जीऐ न राम ॥८४८॥

सीता रामं विना जीवितुं न शक्नोति स्म सीतां विना रामस्य जीवितुं न शक्यते।८४८।

ਚੌਪਈ ॥
चौपई ॥

चौपाई

ਦੁਆਰੇ ਕਹਯੋ ਬੈਠ ਲਛਮਨਾ ॥
दुआरे कहयो बैठ लछमना ॥

द्विद्वार

ਪੈਠ ਨ ਕੋਊ ਪਾਵੈ ਜਨਾ ॥
पैठ न कोऊ पावै जना ॥

यथा राजा अजः इन्द्रमतीं प्रति गृहं त्यक्त्वा योगं गृहीतवान् ।

ਅੰਤਹਿ ਪੁਰਹਿ ਆਪ ਪਗੁ ਧਾਰਾ ॥
अंतहि पुरहि आप पगु धारा ॥

तथैव श्रीरामोऽपि श्रीसीतावियोगे शरीरं त्यक्तवान्। ८५० ।

ਦੇਹਿ ਛੋਰਿ ਮ੍ਰਿਤ ਲੋਕ ਸਿਧਾਰਾ ॥੮੪੯॥
देहि छोरि म्रित लोक सिधारा ॥८४९॥

रामः लक्ष्मणं अवदत् त्वं द्वारे उपविश्य कस्यचित् प्रवेशं न करोषि रामः स्वयमेव प्रासादं गत्वा स्वशरीरं त्यक्त्वा एतत् मृत्युस्थानं त्यक्तवान्।८४९।

ਦੋਹਰਾ ॥
दोहरा ॥

दोहरा

ਇੰਦ੍ਰ ਮਤੀ ਹਿਤ ਅਜ ਨ੍ਰਿਪਤ ਜਿਮ ਗ੍ਰਿਹ ਤਜ ਲੀਅ ਜੋਗ ॥
इंद्र मती हित अज न्रिपत जिम ग्रिह तज लीअ जोग ॥

चतुरशीतिः