क्षत्रियः ब्राह्मणस्य सेवां कर्तुं प्रवृत्ताः वैश्याश्च क्षत्रियान् देवान् मन्यन्ते स्म।८३८।
(श्रीरामः) अवज्ञापूर्वकं हत्वा युद्धे रावणसदृशान् |
शूद्राः सर्वसेवितुं प्रवृत्ताः यत्र प्रेषिताः
लङ्का (एवं) दत्ता यथा तका दत्ता।
वेदानुरूपं प्रशासनाभ्यासं मुखात् सदा रामः कथयति स्म।८३९।
द्विगुण छन्दः
श्रीरामः शत्रुनाशं कृत्वा बहुवर्षं यावत् राज्यं कृतवान्।
(ततः) ब्रह्मरन्ध्रं भग्नं कुशल्यं च बुभुक्षितम् | ८४१ इति ।
रावणसदृशान् अत्याचारिणां वधेन, भिन्न-भिन्न-भक्तानाम्, परिचारकानाम् (गणानाम्) मुक्तिं कृत्वा, लङ्कायाः कर-सङ्ग्रहेण च शासनं कृतवान् ।८४० ।
दोहरा स्तन्जा
तथैव वेदाः विधिपूर्वकं क्रियन्ते स्म ।
एवं रामो चिरकालं शासनं कृत्वा एकस्मिन् दिने कौशल्या स्वस्य तंत्रिका-ब्रह्म-रन्ध्रस्य विस्फोटे अन्तिमं निःश्वासं गृहीतवती।८४१।
चौपाई
(श्रीरामः) बहुधा मातरं सम्मानितवान्,
यस्य कस्यचित् मृत्योः क्रियमाणः संस्कारः, स एव वेदानुसारेण कृतः
तस्य मृत्योः अनन्तरं सुमित्रा अपि मृता ।
सौम्यः पुत्रः रामः गृहं गतः (स्वयं च अवतारः सन्) तस्य कस्यापि प्रकारस्य अभावः नासीत्।८४२।
एकदा सीता स्त्रियः उपदिशति स्म,
मातुः मोक्षाय बहवः संस्काराः कृताः, तावत् कैकेयी अपि स्वर्गं गतः आसीत् ।
श्रीरामः आगत्य तं दृष्ट्वा ।
तस्याः मृत्योः अनन्तरं कालस्य (मृत्युः) करणं पश्यन्तु। सुमित्रापि मृता ॥८४३॥
रामः मनसि उक्तवान्- .
एकदा स्त्रीभ्यः व्याख्याय सीता भित्तिस्थं रावणचित्रम् आकृष्य ।
तदा एव भवता तस्य चित्रं आकृष्य दृष्टम्।
इति दृष्ट्वा रामः किञ्चित् क्रुद्धः उवाच।८४४।
तस्य मनसि रामस्य वेगः : १.
द्विद्वार
तस्याः (सीतायाः) रावणस्य प्रति किञ्चित् प्रेम आसीत्, अत एव सा तस्य तया आकृष्टं चित्रं पश्यति
अतः हे पृथिवी (माता! त्वं) मार्गं दत्त्वा वेष्टय। ८४६ इति ।
तद्वचनं श्रुत्वा सीता क्रुद्धा तदापि रामः तां आरोपयन् आसीत् इति अवदत्।८४५।
दोहरा
यदि रामः राजा रघुगोत्रः सदा मम हृदये, मम वाक्ये कर्मणि च तिष्ठति तदा।
हे पृथिवीमातुः ! त्वं मां किञ्चित् स्थानं दत्त्वा मां स्वयमेव विलीनयसि।८४६।
चौपाई
द्विद्वार
इति वचनं श्रुत्वा विदीर्णा पृथिवी सीता च तस्मिन् प्रलीयते
श्रीरामं विना सीता जीवितुं न शक्नोति सीतां विना रामः जीवितुं न शक्नोति। ८४८.
दृष्ट्वा रामः विस्मितः अस्मिन् दुःखे सर्वाशाशां समाप्तवान्।८४७।
दोहरा
अयं संसारः धूमप्रासादः यस्य कस्यचित् मूल्यं नासीत्
सीता रामं विना जीवितुं न शक्नोति स्म सीतां विना रामस्य जीवितुं न शक्यते।८४८।
चौपाई
द्विद्वार
यथा राजा अजः इन्द्रमतीं प्रति गृहं त्यक्त्वा योगं गृहीतवान् ।
तथैव श्रीरामोऽपि श्रीसीतावियोगे शरीरं त्यक्तवान्। ८५० ।
रामः लक्ष्मणं अवदत् त्वं द्वारे उपविश्य कस्यचित् प्रवेशं न करोषि रामः स्वयमेव प्रासादं गत्वा स्वशरीरं त्यक्त्वा एतत् मृत्युस्थानं त्यक्तवान्।८४९।
दोहरा
चतुरशीतिः