पापपीडिता पृथिवी भगवन्तं ध्यायन्ती रोदितुम् आरब्धा
पापभारात् पृथिवी रोदितुम् आरब्धा अस्ति।
पापभारातिभारितो नानाशोचत भगवतः पुरतः ॥१३७॥
सोराथा स्तन्जा
उपदिश्य भगवान् पृथिवीं तां दृष्टवान्
पृथिव्याः भारसमाप्त्यर्थं ग्रहीतव्यं मापं चिन्तयति स्म।१३८।
कुण्डरिया स्तन्जा
(भगवः) स्वयं पीडितानां पीडितानां च रक्षणार्थं उपायान् करोति।
असहायस्य दुःखितस्य च मानवतायाः रक्षणार्थं भगवान् स्वयं किञ्चित् परिमाणं गृह्णीयात् परमपुरुषत्वेन स्वं प्रकटयिष्यति
आगत्य प्रादुर्भवति पीडितानां रक्षणार्थम् |
नीचानां रक्षणाय पृथिव्याः भारान्ताय च भगवान् अवतारं करिष्यति।।139।।
कलियुगस्य अन्ते सत्ययुगस्य आरम्भे (यदा)
लौहयुगान्ते सत्ययुगादौ च भगवान् नीचानां रक्षणार्थम् आत्मनः अवतारं करिष्यति,
धर्मरक्षणार्थं कलियुगे ('कल्हा') महत् यज्ञं करिष्यन्ति
अद्भुतं च क्रीडां करिष्यति एवं च अवतारः पुरुषः शत्रुनाशाय आगमिष्यति।140।
स्वय्या स्तन्जा
(काल पुरुख) सर्वपापनाशाय कल्की अवतार आवाहयिष्यति।
पापनाशाय कल्कि अवतार इति उच्यते अश्वमारुह्य खड्गं गृहीत्वा सर्वान् नाशयिष्यति
सः पर्वतात् अवतरन् सिंह इव गौरवपूर्णः भविष्यति
सम्भलपुरं सुभाग्यं भविष्यति यतः भगवान् तत्र प्रकटयिष्यति।141।
तस्य अद्वितीयरूपं दृष्ट्वा देवादयः लज्जाम् अनुभविष्यन्ति
सः शत्रून् हत्वा सुधारं करिष्यति, लौहयुगे नूतनं धर्मं आरभेत
सर्वे सन्ताः मोचयिष्यन्ति न कश्चित् पीडां प्राप्स्यति
सम्भलपुरं सुभाग्यं भविष्यति, यतः भगवान् तत्र प्रकटयिष्यति।142।
असंख्यबृहद्विशालान् (पापिनः) मारयित्वा रणस्य विजयस्य नागरः ध्वनितुं शक्नोति।
महाराक्षसान् हत्वा सः स्वस्य विजयतुरहं वादयति, अत्याचारिणः सहस्राणि कोटिः च हत्वा, सः कल्की अवतार इति कीर्तिं प्रसारयिष्यति
यत्र सः स्वं प्रकटयिष्यति, तत्र धर्मस्य स्थितिः आरभ्यते, पापसमूहः च पलाययिष्यति
सम्भलपुरं सुभाग्यं भविष्यति, यतः भगवान् तत्र प्रकटयिष्यति।143।
ब्राह्मणानां अत्यन्तं दुर्दशां दृष्ट्वा दीनदयालः (कल्की अवतारः) अतीव क्रुद्धः भविष्यति।
प्रतिभाशालिनां ब्राह्मणानां कृपणं दुर्दशां दृष्ट्वा खड्गं बहिः निष्कास्य भगवान् क्रुद्धः भविष्यति, सः स्वस्य अश्वं रणक्षेत्रे निरन्तरं योद्धारूपेण नृत्यं करिष्यति
सः महाशत्रून् जियेत्, सर्वे तं स्तुविष्यन्ति पृथिव्यां
सम्भलपुरं सुभाग्यं यत्र भगवता प्रकटिता भविष्यति।144।
शेषनागः इन्द्रः शिवः गणेशः चन्द्रः सर्वे तस्य स्तुतिं करिष्यन्ति
गणाः भूताः पिशाचाः इम्पाः परीः सर्वे तं प्रशंसयिष्यन्ति
तस्य स्वागतार्थं नरः, नारदः, किन्नरः, यक्षाः इत्यादयः स्ववीरेषु वादयिष्यन्ति
सम्भलपुरं सुभाग्यं यत्र भगवता प्रकटिता भविष्यति।145।
ढोलस्य शब्दाः श्रूयन्ते
तबोर्, वाद्यचक्षुः, रबाबः, शङ्खः इत्यादयः वाद्यन्ते,
लघु-बृहत्-शब्दान् च श्रुत्वा शत्रवः अचेतनाः भविष्यन्ति
सम्भलपुरं सुभाग्यं यत्र भगवता प्रकटिता भविष्यति।146।
धनुर्बाणकम्पादिभिः भव्यं दृश्यते
शूलं शूलं च धारयिष्यति तस्य ध्वजाः लहरिष्यन्ति
गणयक्षनागाः किन्नराः सर्वे प्रसिद्धाः निपुणाः हिमस्य स्तुतिं करिष्यन्ति
सम्भलपुरं सुभाग्यं यत्र भगवता प्रकटिता भविष्यति।147।
खड्गं खड्गं धनुषं कवचं च बहुसंख्येन हन्ति
शूलगदाकुठारशूलशूलादिभिः प्रहारं करिष्यति, कवचं च प्रयोक्ष्यति
क्रोधेन युद्धे बाणवृष्टिं करिष्यति |
सम्भलपुरं सुभाग्यं यत्र भगवता प्रकटिता भविष्यति।148।