श्री दसम् ग्रन्थः

पुटः - 565


ਕਾਲ ਪੁਰਖ ਕੋ ਧਿਆਨ ਧਰਿ ਰੋਵਤ ਭਈ ਬਨਾਇ ॥
काल पुरख को धिआन धरि रोवत भई बनाइ ॥

पापपीडिता पृथिवी भगवन्तं ध्यायन्ती रोदितुम् आरब्धा

ਰੋਵਤ ਭਈ ਬਨਾਇ ਪਾਪ ਭਾਰਨ ਭਰਿ ਧਰਣੀ ॥
रोवत भई बनाइ पाप भारन भरि धरणी ॥

पापभारात् पृथिवी रोदितुम् आरब्धा अस्ति।

ਮਹਾ ਪੁਰਖ ਕੇ ਤੀਰ ਬਹੁਤੁ ਬਿਧਿ ਜਾਤ ਨ ਬਰਣੀ ॥੧੩੭॥
महा पुरख के तीर बहुतु बिधि जात न बरणी ॥१३७॥

पापभारातिभारितो नानाशोचत भगवतः पुरतः ॥१३७॥

ਸੋਰਠਾ ॥
सोरठा ॥

सोराथा स्तन्जा

ਕਰ ਕੈ ਪ੍ਰਿਥਮ ਸਮੋਧ ਬਹੁਰ ਬਿਦਾ ਪ੍ਰਿਥਵੀ ਕਰੀ ॥
कर कै प्रिथम समोध बहुर बिदा प्रिथवी करी ॥

उपदिश्य भगवान् पृथिवीं तां दृष्टवान्

ਮਹਾ ਪੁਰਖ ਬਿਨੁ ਰੋਗ ਭਾਰ ਹਰਣ ਬਸੁਧਾ ਨਿਮਿਤ ॥੧੩੮॥
महा पुरख बिनु रोग भार हरण बसुधा निमित ॥१३८॥

पृथिव्याः भारसमाप्त्यर्थं ग्रहीतव्यं मापं चिन्तयति स्म।१३८।

ਕੁੰਡਰੀਆ ਛੰਦ ॥
कुंडरीआ छंद ॥

कुण्डरिया स्तन्जा

ਦੀਨਨ ਕੀ ਰਛਾ ਨਿਮਿਤ ਕਰ ਹੈ ਆਪ ਉਪਾਇ ॥
दीनन की रछा निमित कर है आप उपाइ ॥

(भगवः) स्वयं पीडितानां पीडितानां च रक्षणार्थं उपायान् करोति।

ਪਰਮ ਪੁਰਖ ਪਾਵਨ ਸਦਾ ਆਪ ਪ੍ਰਗਟ ਹੈ ਆਇ ॥
परम पुरख पावन सदा आप प्रगट है आइ ॥

असहायस्य दुःखितस्य च मानवतायाः रक्षणार्थं भगवान् स्वयं किञ्चित् परिमाणं गृह्णीयात् परमपुरुषत्वेन स्वं प्रकटयिष्यति

ਆਪ ਪ੍ਰਗਟ ਹੈ ਆਇ ਦੀਨ ਰਛਾ ਕੇ ਕਾਰਣ ॥
आप प्रगट है आइ दीन रछा के कारण ॥

आगत्य प्रादुर्भवति पीडितानां रक्षणार्थम् |

ਅਵਤਾਰੀ ਅਵਤਾਰ ਧਰਾ ਕੇ ਪਾਪ ਉਤਾਰਣ ॥੧੩੯॥
अवतारी अवतार धरा के पाप उतारण ॥१३९॥

नीचानां रक्षणाय पृथिव्याः भारान्ताय च भगवान् अवतारं करिष्यति।।139।।

ਕਲਿਜੁਗ ਕੇ ਅੰਤਹ ਸਮੈ ਸਤਿਜੁਗ ਲਾਗਤ ਆਦਿ ॥
कलिजुग के अंतह समै सतिजुग लागत आदि ॥

कलियुगस्य अन्ते सत्ययुगस्य आरम्भे (यदा)

ਦੀਨਨ ਕੀ ਰਛਾ ਲੀਏ ਧਰਿ ਹੈ ਰੂਪ ਅਨਾਦਿ ॥
दीनन की रछा लीए धरि है रूप अनादि ॥

लौहयुगान्ते सत्ययुगादौ च भगवान् नीचानां रक्षणार्थम् आत्मनः अवतारं करिष्यति,

ਧਰ ਹੈ ਰੂਪ ਅਨਾਦਿ ਕਲਹਿ ਕਵਤੁਕ ਕਰਿ ਭਾਰੀ ॥
धर है रूप अनादि कलहि कवतुक करि भारी ॥

धर्मरक्षणार्थं कलियुगे ('कल्हा') महत् यज्ञं करिष्यन्ति

ਸਤ੍ਰਨ ਕੇ ਨਾਸਾਰਥ ਨਮਿਤ ਅਵਤਾਰ ਅਵਤਾਰੀ ॥੧੪੦॥
सत्रन के नासारथ नमित अवतार अवतारी ॥१४०॥

अद्भुतं च क्रीडां करिष्यति एवं च अवतारः पुरुषः शत्रुनाशाय आगमिष्यति।140।

ਸਵੈਯਾ ਛੰਦ ॥
सवैया छंद ॥

स्वय्या स्तन्जा

ਪਾਪ ਸੰਬੂਹ ਬਿਨਾਸਨ ਕਉ ਕਲਿਕੀ ਅਵਤਾਰ ਕਹਾਵਹਿਗੇ ॥
पाप संबूह बिनासन कउ कलिकी अवतार कहावहिगे ॥

(काल पुरुख) सर्वपापनाशाय कल्की अवतार आवाहयिष्यति।

ਤੁਰਕਛਿ ਤੁਰੰਗ ਸਪਛ ਬਡੋ ਕਰਿ ਕਾਢਿ ਕ੍ਰਿਪਾਨ ਕੰਪਾਵਹਿਗੇ ॥
तुरकछि तुरंग सपछ बडो करि काढि क्रिपान कंपावहिगे ॥

पापनाशाय कल्कि अवतार इति उच्यते अश्वमारुह्य खड्गं गृहीत्वा सर्वान् नाशयिष्यति

ਨਿਕਸੇ ਜਿਮ ਕੇਹਰਿ ਪਰਬਤ ਤੇ ਤਸ ਸੋਭ ਦਿਵਾਲਯ ਪਾਵਹਿਗੇ ॥
निकसे जिम केहरि परबत ते तस सोभ दिवालय पावहिगे ॥

सः पर्वतात् अवतरन् सिंह इव गौरवपूर्णः भविष्यति

ਭਲੁ ਭਾਗ ਭਯਾ ਇਹ ਸੰਭਲ ਕੇ ਹਰਿ ਜੂ ਹਰਿ ਮੰਦਰਿ ਆਵਹਿਗੇ ॥੧੪੧॥
भलु भाग भया इह संभल के हरि जू हरि मंदरि आवहिगे ॥१४१॥

सम्भलपुरं सुभाग्यं भविष्यति यतः भगवान् तत्र प्रकटयिष्यति।141।

ਰੂਪ ਅਨੂਪ ਸਰੂਪ ਮਹਾ ਲਖਿ ਦੇਵ ਅਦੇਵ ਲਜਾਵਹਿਗੇ ॥
रूप अनूप सरूप महा लखि देव अदेव लजावहिगे ॥

तस्य अद्वितीयरूपं दृष्ट्वा देवादयः लज्जाम् अनुभविष्यन्ति

ਅਰਿ ਮਾਰਿ ਸੁਧਾਰ ਕੇ ਟਾਰਿ ਘਣੇ ਬਹੁਰੋ ਕਲਿ ਧਰਮ ਚਲਾਵਹਿਗੇ ॥
अरि मारि सुधार के टारि घणे बहुरो कलि धरम चलावहिगे ॥

सः शत्रून् हत्वा सुधारं करिष्यति, लौहयुगे नूतनं धर्मं आरभेत

ਸਭ ਸਾਧ ਉਬਾਰ ਲਹੈ ਕਰ ਦੈ ਦੁਖ ਆਂਚ ਨ ਲਾਗਨ ਪਾਵਹਿਗੇ ॥
सभ साध उबार लहै कर दै दुख आंच न लागन पावहिगे ॥

सर्वे सन्ताः मोचयिष्यन्ति न कश्चित् पीडां प्राप्स्यति

ਭਲੁ ਭਾਗ ਭਯਾ ਇਹ ਸੰਭਲ ਕੇ ਹਰਿ ਜੂ ਹਰਿ ਮੰਦਰਿ ਆਵਹਿਗੇ ॥੧੪੨॥
भलु भाग भया इह संभल के हरि जू हरि मंदरि आवहिगे ॥१४२॥

सम्भलपुरं सुभाग्यं भविष्यति, यतः भगवान् तत्र प्रकटयिष्यति।142।

ਦਾਨਵ ਮਾਰਿ ਅਪਾਰ ਬਡੇ ਰਣਿ ਜੀਤਿ ਨਿਸਾਨ ਬਜਾਵਹਿਗੇ ॥
दानव मारि अपार बडे रणि जीति निसान बजावहिगे ॥

असंख्यबृहद्विशालान् (पापिनः) मारयित्वा रणस्य विजयस्य नागरः ध्वनितुं शक्नोति।

ਖਲ ਟਾਰਿ ਹਜਾਰ ਕਰੋਰ ਕਿਤੇ ਕਲਕੀ ਕਲਿ ਕ੍ਰਿਤਿ ਬਢਾਵਹਿਗੇ ॥
खल टारि हजार करोर किते कलकी कलि क्रिति बढावहिगे ॥

महाराक्षसान् हत्वा सः स्वस्य विजयतुरहं वादयति, अत्याचारिणः सहस्राणि कोटिः च हत्वा, सः कल्की अवतार इति कीर्तिं प्रसारयिष्यति

ਪ੍ਰਗਟਿ ਹੈ ਜਿਤਹੀ ਤਿਤ ਧਰਮ ਦਿਸਾ ਲਖਿ ਪਾਪਨ ਪੁੰਜ ਪਰਾਵਹਿਗੇ ॥
प्रगटि है जितही तित धरम दिसा लखि पापन पुंज परावहिगे ॥

यत्र सः स्वं प्रकटयिष्यति, तत्र धर्मस्य स्थितिः आरभ्यते, पापसमूहः च पलाययिष्यति

ਭਲੁ ਭਾਗ ਭਯਾ ਇਹ ਸੰਭਲ ਕੇ ਹਰਿ ਜੂ ਹਰਿ ਮੰਦਰਿ ਆਵਹਿਗੇ ॥੧੪੩॥
भलु भाग भया इह संभल के हरि जू हरि मंदरि आवहिगे ॥१४३॥

सम्भलपुरं सुभाग्यं भविष्यति, यतः भगवान् तत्र प्रकटयिष्यति।143।

ਛੀਨ ਮਹਾ ਦਿਜ ਦੀਨ ਦਸਾ ਲਖਿ ਦੀਨ ਦਿਆਲ ਰਿਸਾਵਹਿਗੇ ॥
छीन महा दिज दीन दसा लखि दीन दिआल रिसावहिगे ॥

ब्राह्मणानां अत्यन्तं दुर्दशां दृष्ट्वा दीनदयालः (कल्की अवतारः) अतीव क्रुद्धः भविष्यति।

ਖਗ ਕਾਢਿ ਅਭੰਗ ਨਿਸੰਗ ਹਠੀ ਰਣ ਰੰਗਿ ਤੁਰੰਗ ਨਚਾਵਹਿਗੇ ॥
खग काढि अभंग निसंग हठी रण रंगि तुरंग नचावहिगे ॥

प्रतिभाशालिनां ब्राह्मणानां कृपणं दुर्दशां दृष्ट्वा खड्गं बहिः निष्कास्य भगवान् क्रुद्धः भविष्यति, सः स्वस्य अश्वं रणक्षेत्रे निरन्तरं योद्धारूपेण नृत्यं करिष्यति

ਰਿਪੁ ਜੀਤਿ ਅਜੀਤ ਅਭੀਤ ਬਡੇ ਅਵਨੀ ਪੈ ਸਬੈ ਜਸੁ ਗਾਵਹਿਗੇ ॥
रिपु जीति अजीत अभीत बडे अवनी पै सबै जसु गावहिगे ॥

सः महाशत्रून् जियेत्, सर्वे तं स्तुविष्यन्ति पृथिव्यां

ਭਲੁ ਭਾਗ ਭਯਾ ਇਹ ਸੰਭਲ ਕੇ ਹਰਿ ਜੂ ਹਰਿ ਮੰਦਰਿ ਆਵਹਿਗੇ ॥੧੪੪॥
भलु भाग भया इह संभल के हरि जू हरि मंदरि आवहिगे ॥१४४॥

सम्भलपुरं सुभाग्यं यत्र भगवता प्रकटिता भविष्यति।144।

ਸੇਸ ਸੁਰੇਸ ਮਹੇਸ ਗਨੇਸ ਨਿਸੇਸ ਭਲੇ ਜਸੁ ਗਾਵਹਿਗੇ ॥
सेस सुरेस महेस गनेस निसेस भले जसु गावहिगे ॥

शेषनागः इन्द्रः शिवः गणेशः चन्द्रः सर्वे तस्य स्तुतिं करिष्यन्ति

ਗਣ ਭੂਤ ਪਰੇਤ ਪਿਸਾਚ ਪਰੀ ਜਯ ਸਦ ਨਿਨਦ ਸੁਨਾਵਹਿਗੇ ॥
गण भूत परेत पिसाच परी जय सद निनद सुनावहिगे ॥

गणाः भूताः पिशाचाः इम्पाः परीः सर्वे तं प्रशंसयिष्यन्ति

ਨਰ ਨਾਰਦ ਤੁੰਬਰ ਕਿੰਨਰ ਜਛ ਸੁ ਬੀਨ ਪ੍ਰਬੀਨ ਬਜਾਵਹਿਗੇ ॥
नर नारद तुंबर किंनर जछ सु बीन प्रबीन बजावहिगे ॥

तस्य स्वागतार्थं नरः, नारदः, किन्नरः, यक्षाः इत्यादयः स्ववीरेषु वादयिष्यन्ति

ਭਲੁ ਭਾਗ ਭਯਾ ਇਹ ਸੰਭਲ ਕੇ ਹਰਿ ਜੂ ਹਰਿ ਮੰਦਰਿ ਆਵਹਿਗੇ ॥੧੪੫॥
भलु भाग भया इह संभल के हरि जू हरि मंदरि आवहिगे ॥१४५॥

सम्भलपुरं सुभाग्यं यत्र भगवता प्रकटिता भविष्यति।145।

ਤਾਲ ਮ੍ਰਿਦੰਗ ਮੁਚੰਗ ਉਪੰਗ ਸੁਰੰਗ ਸੇ ਨਾਦ ਸੁਨਾਵਹਿਗੇ ॥
ताल म्रिदंग मुचंग उपंग सुरंग से नाद सुनावहिगे ॥

ढोलस्य शब्दाः श्रूयन्ते

ਡਫ ਬਾਰ ਤਰੰਗ ਰਬਾਬ ਤੁਰੀ ਰਣਿ ਸੰਖ ਅਸੰਖ ਬਜਾਵਹਿਗੇ ॥
डफ बार तरंग रबाब तुरी रणि संख असंख बजावहिगे ॥

तबोर्, वाद्यचक्षुः, रबाबः, शङ्खः इत्यादयः वाद्यन्ते,

ਗਣ ਦੁੰਦਭਿ ਢੋਲਨ ਘੋਰ ਘਨੀ ਸੁਨਿ ਸਤ੍ਰੁ ਸਬੈ ਮੁਰਛਾਵਹਿਗੇ ॥
गण दुंदभि ढोलन घोर घनी सुनि सत्रु सबै मुरछावहिगे ॥

लघु-बृहत्-शब्दान् च श्रुत्वा शत्रवः अचेतनाः भविष्यन्ति

ਭਲੁ ਭਾਗ ਭਯਾ ਇਹ ਸੰਭਲ ਕੇ ਹਰਿ ਜੂ ਹਰਿ ਮੰਦਰਿ ਆਵਹਿਗੇ ॥੧੪੬॥
भलु भाग भया इह संभल के हरि जू हरि मंदरि आवहिगे ॥१४६॥

सम्भलपुरं सुभाग्यं यत्र भगवता प्रकटिता भविष्यति।146।

ਤੀਰ ਤੁਫੰਗ ਕਮਾਨ ਸੁਰੰਗ ਦੁਰੰਗ ਨਿਖੰਗ ਸੁਹਾਵਹਿਗੇ ॥
तीर तुफंग कमान सुरंग दुरंग निखंग सुहावहिगे ॥

धनुर्बाणकम्पादिभिः भव्यं दृश्यते

ਬਰਛੀ ਅਰੁ ਬੈਰਖ ਬਾਨ ਧੁਜਾ ਪਟ ਬਾਤ ਲਗੇ ਫਹਰਾਵਹਿਗੇ ॥
बरछी अरु बैरख बान धुजा पट बात लगे फहरावहिगे ॥

शूलं शूलं च धारयिष्यति तस्य ध्वजाः लहरिष्यन्ति

ਗੁਣ ਜਛ ਭੁਜੰਗ ਸੁ ਕਿੰਨਰ ਸਿਧ ਪ੍ਰਸਿਧ ਸਬੈ ਜਸੁ ਗਾਵਹਿਗੇ ॥
गुण जछ भुजंग सु किंनर सिध प्रसिध सबै जसु गावहिगे ॥

गणयक्षनागाः किन्नराः सर्वे प्रसिद्धाः निपुणाः हिमस्य स्तुतिं करिष्यन्ति

ਭਲੁ ਭਾਗ ਭਯਾ ਇਹ ਸੰਭਲ ਕੇ ਹਰਿ ਜੂ ਹਰਿ ਮੰਦਰਿ ਆਵਹਿਗੇ ॥੧੪੭॥
भलु भाग भया इह संभल के हरि जू हरि मंदरि आवहिगे ॥१४७॥

सम्भलपुरं सुभाग्यं यत्र भगवता प्रकटिता भविष्यति।147।

ਕਉਚ ਕ੍ਰਿਪਾਨ ਕਟਾਰਿ ਕਮਾਨ ਸੁਰੰਗ ਨਿਖੰਗ ਛਕਾਵਹਿਗੇ ॥
कउच क्रिपान कटारि कमान सुरंग निखंग छकावहिगे ॥

खड्गं खड्गं धनुषं कवचं च बहुसंख्येन हन्ति

ਬਰਛੀ ਅਰੁ ਢਾਲ ਗਦਾ ਪਰਸੋ ਕਰਿ ਸੂਲ ਤ੍ਰਿਸੂਲ ਭ੍ਰਮਾਵਹਿਗੇ ॥
बरछी अरु ढाल गदा परसो करि सूल त्रिसूल भ्रमावहिगे ॥

शूलगदाकुठारशूलशूलादिभिः प्रहारं करिष्यति, कवचं च प्रयोक्ष्यति

ਅਤਿ ਕ੍ਰੁਧਤ ਹ੍ਵੈ ਰਣ ਮੂਰਧਨ ਮੋ ਸਰ ਓਘ ਪ੍ਰਓਘ ਚਲਾਵਹਿਗੇ ॥
अति क्रुधत ह्वै रण मूरधन मो सर ओघ प्रओघ चलावहिगे ॥

क्रोधेन युद्धे बाणवृष्टिं करिष्यति |

ਭਲੁ ਭਾਗ ਭਯਾ ਇਹ ਸੰਭਲ ਕੇ ਹਰਿ ਜੂ ਹਰਿ ਮੰਦਰਿ ਆਵਹਿਗੇ ॥੧੪੮॥
भलु भाग भया इह संभल के हरि जू हरि मंदरि आवहिगे ॥१४८॥

सम्भलपुरं सुभाग्यं यत्र भगवता प्रकटिता भविष्यति।148।