श्री दसम् ग्रन्थः

पुटः - 668


ਅਨਭਿਖ ਅਜੇਵ ॥੪੦੭॥
अनभिख अजेव ॥४०७॥

ते देवदेवाः आसन्, ये कदापि भिक्षात्यादि न याचन्ते स्म।407।

ਸੰਨਿਆਸ ਨਾਥ ॥
संनिआस नाथ ॥

सन्यासेश्वरः, २.

ਅਨਧਰ ਪ੍ਰਮਾਥ ॥
अनधर प्रमाथ ॥

संन्यासानां स्वामिनः परमविक्रमाः |

ਇਕ ਰਟਤ ਗਾਥ ॥
इक रटत गाथ ॥

एकमात्रं संभाषणं खरखरम् आसीत्,

ਟਕ ਏਕ ਸਾਥ ॥੪੦੮॥
टक एक साथ ॥४०८॥

कश्चित् तेषां कथां कथयति स्म, कश्चन तेषां सह चरति स्म।४०८।

ਗੁਨ ਗਨਿ ਅਪਾਰ ॥
गुन गनि अपार ॥

उदारचित्तः मुनिः

ਮੁਨਿ ਮਨਿ ਉਦਾਰ ॥
मुनि मनि उदार ॥

एते सौम्याः ऋषयः अनन्तगुणस्वामिनः आसन्

ਸੁਭ ਮਤਿ ਸੁਢਾਰ ॥
सुभ मति सुढार ॥

(तस्य) बुद्धिः सुन्दररूपा आसीत्,

ਬੁਧਿ ਕੋ ਪਹਾਰ ॥੪੦੯॥
बुधि को पहार ॥४०९॥

सद्बुद्धिव्यक्तिः प्रज्ञासञ्चयः च आसन्..409.

ਸੰਨਿਆਸ ਭੇਖ ॥
संनिआस भेख ॥

तपस्वी, २.

ਅਨਿਬਿਖ ਅਦ੍ਵੈਖ ॥
अनिबिख अद्वैख ॥

एते ऋषयः संन्यासवेषधारिणः, दुर्भावहीनाः च

ਜਾਪਤ ਅਭੇਖ ॥
जापत अभेख ॥

सः निर्भय इव आसीत् ।

ਬ੍ਰਿਧ ਬੁਧਿ ਅਲੇਖ ॥੪੧੦॥
ब्रिध बुधि अलेख ॥४१०॥

तं भगवन्तं स्मरन्तः तस्मिन् महान् धीमान् अवास्तविकेश्वरे विलीनाः (मग्नाः) आसन्।४१०।

ਕੁਲਕ ਛੰਦ ॥
कुलक छंद ॥

कुलक स्तन्जा

ਧੰ ਧਕਿਤ ਇੰਦ ॥
धं धकित इंद ॥

(इन्द्रस्य हृदयम्) धड़कति, २.

ਚੰ ਚਕਿਤ ਚੰਦ ॥
चं चकित चंद ॥

सोमः आश्चर्यं करोति, .

ਥੰ ਥਕਤ ਪਉਨ ॥
थं थकत पउन ॥

वायुः क्लान्तः, २.

ਭੰ ਭਜਤ ਮਉਨ ॥੪੧੧॥
भं भजत मउन ॥४११॥

इन्द्रश्चन्द्रमारुतश्च मौनेन स्मरन् भगवतः ॥४११॥

ਜੰ ਜਕਿਤ ਜਛ ॥
जं जकित जछ ॥

यक्षाः थथम्बरं गताः, २.

ਪੰ ਪਚਤ ਪਛ ॥
पं पचत पछ ॥

पक्षिणः भक्ष्यन्ते ('पच्यन्ते')।

ਧੰ ਧਕਤ ਸਿੰਧੁ ॥
धं धकत सिंधु ॥

समुद्रः ताडयति

ਬੰ ਬਕਤ ਬਿੰਧ ॥੪੧੨॥
बं बकत बिंध ॥४१२॥

यक्षाः पक्षिणः समुद्राः च विस्मयेन कोलाहलं कुर्वन्ति स्म।412।

ਸੰ ਸਕਤ ਸਿੰਧੁ ॥
सं सकत सिंधु ॥

समुद्रः संकुचितः (अथवा शान्तः)।

ਗੰ ਗਕਤ ਗਿੰਧ ॥
गं गकत गिंध ॥

महाबलाः गजाः ('गिन्ध') गर्जन्ति, २.

ਤੰ ਤਕਤ ਦੇਵ ॥
तं तकत देव ॥

देवाः पश्यन्ति, .

ਅੰ ਅਕਤ ਭੇਵ ॥੪੧੩॥
अं अकत भेव ॥४१३॥

समुद्रः तस्य शक्तिभिः सह तं देवदेवं रहस्यमयं च कल्पयति स्म।४१३।

ਲੰ ਲਖਤ ਜੋਗਿ ॥
लं लखत जोगि ॥

योगभोगी (संसारीजनाः) २.

ਭੰ ਭ੍ਰਮਤ ਭੋਗਿ ॥
भं भ्रमत भोगि ॥

आश्चर्यचकिताः भवन्ति

ਬੰ ਬਕਤ ਬੈਨ ॥
बं बकत बैन ॥

शब्दाः वदन्ति, २.

ਚੰ ਚਕਤ ਨੈਨ ॥੪੧੪॥
चं चकत नैन ॥४१४॥

एतान् योगिनः दृष्ट्वा भोगाः मैथुनभोगाः च आश्चर्येन भ्रमन्ति स्म।।414।

ਤੰ ਤਜਤ ਅਤ੍ਰ ॥
तं तजत अत्र ॥

(योद्धा) शस्त्राणि निर्वहन्ति, २.

ਛੰ ਛਕਤ ਛਤ੍ਰ ॥
छं छकत छत्र ॥

छत्राणि रमन्ते, .

ਪੰ ਪਰਤ ਪਾਨ ॥
पं परत पान ॥

पदानि स्थापयन्

ਭੰ ਭਰਤ ਭਾਨ ॥੪੧੫॥
भं भरत भान ॥४१५॥

बाहुशस्त्राणि वितानानि च परित्यज्य ऋषीणां पादयोः पतन्ति स्म ।४१५ ।

ਬੰ ਬਜਤ ਬਾਦ ॥
बं बजत बाद ॥

घण्टाः ध्वनिन्ते, .

ਨੰ ਨਜਤ ਨਾਦ ॥
नं नजत नाद ॥

थ वाद्ययन्त्राणि वाद्यन्ते स्म

ਅੰ ਉਠਤ ਰਾਗ ॥
अं उठत राग ॥

क्रुद्धः, २.

ਉਫਟਤ ਸੁਹਾਗ ॥੪੧੬॥
उफटत सुहाग ॥४१६॥

वज्रसङ्गीतस्य शब्दः गीतानि च गायन्ति स्म।४१६।

ਛੰ ਸਕਤ ਸੂਰ ॥
छं सकत सूर ॥

वीराः आनन्दयन्ति, २.

ਭੰ ਭ੍ਰਮਤ ਹੂਰ ॥
भं भ्रमत हूर ॥

खुराः रोलन्ति, २.

ਰੰ ਰਿਝਤ ਚਿਤ ॥
रं रिझत चित ॥

चित् प्रसन्नः भवति, २.

ਤੰ ਤਜਤ ਬਿਤ ॥੪੧੭॥
तं तजत बित ॥४१७॥

देवः सूर्यः स्वर्गकन्याः च स्वसंयमं त्यक्त्वा, तेभ्यः प्रसन्नाः भवन्ति स्म।417।

ਛੰ ਛਕਤ ਜਛ ॥
छं छकत जछ ॥

यक्षाः मोहिताः भवन्ति, २.

ਭੰ ਭ੍ਰਮਤ ਪਛ ॥
भं भ्रमत पछ ॥

पक्षिणः परिभ्रमन्ति (आकाशे), २.

ਭੰ ਭਿਰਤ ਭੂਪ ॥
भं भिरत भूप ॥

नृपाः युध्यन्ति (परस्परम्), २.

ਨਵ ਨਿਰਖ ਰੂਪ ॥੪੧੮॥
नव निरख रूप ॥४१८॥

हेमं दृष्ट्वा यक्षाः पक्षिणः प्रसन्नाः भवन्ति स्म, तेषां दर्शनार्थं नृपाणां मध्ये धावनम् अभवत्।४१८।

ਚਰਪਟ ਛੰਦ ॥
चरपट छंद ॥

चरपत स्तन्जा

ਗਲਿਤੰ ਜੋਗੰ ॥
गलितं जोगं ॥

(दत्तः) योगे दोषः;