ते देवदेवाः आसन्, ये कदापि भिक्षात्यादि न याचन्ते स्म।407।
सन्यासेश्वरः, २.
संन्यासानां स्वामिनः परमविक्रमाः |
एकमात्रं संभाषणं खरखरम् आसीत्,
कश्चित् तेषां कथां कथयति स्म, कश्चन तेषां सह चरति स्म।४०८।
उदारचित्तः मुनिः
एते सौम्याः ऋषयः अनन्तगुणस्वामिनः आसन्
(तस्य) बुद्धिः सुन्दररूपा आसीत्,
सद्बुद्धिव्यक्तिः प्रज्ञासञ्चयः च आसन्..409.
तपस्वी, २.
एते ऋषयः संन्यासवेषधारिणः, दुर्भावहीनाः च
सः निर्भय इव आसीत् ।
तं भगवन्तं स्मरन्तः तस्मिन् महान् धीमान् अवास्तविकेश्वरे विलीनाः (मग्नाः) आसन्।४१०।
कुलक स्तन्जा
(इन्द्रस्य हृदयम्) धड़कति, २.
सोमः आश्चर्यं करोति, .
वायुः क्लान्तः, २.
इन्द्रश्चन्द्रमारुतश्च मौनेन स्मरन् भगवतः ॥४११॥
यक्षाः थथम्बरं गताः, २.
पक्षिणः भक्ष्यन्ते ('पच्यन्ते')।
समुद्रः ताडयति
यक्षाः पक्षिणः समुद्राः च विस्मयेन कोलाहलं कुर्वन्ति स्म।412।
समुद्रः संकुचितः (अथवा शान्तः)।
महाबलाः गजाः ('गिन्ध') गर्जन्ति, २.
देवाः पश्यन्ति, .
समुद्रः तस्य शक्तिभिः सह तं देवदेवं रहस्यमयं च कल्पयति स्म।४१३।
योगभोगी (संसारीजनाः) २.
आश्चर्यचकिताः भवन्ति
शब्दाः वदन्ति, २.
एतान् योगिनः दृष्ट्वा भोगाः मैथुनभोगाः च आश्चर्येन भ्रमन्ति स्म।।414।
(योद्धा) शस्त्राणि निर्वहन्ति, २.
छत्राणि रमन्ते, .
पदानि स्थापयन्
बाहुशस्त्राणि वितानानि च परित्यज्य ऋषीणां पादयोः पतन्ति स्म ।४१५ ।
घण्टाः ध्वनिन्ते, .
थ वाद्ययन्त्राणि वाद्यन्ते स्म
क्रुद्धः, २.
वज्रसङ्गीतस्य शब्दः गीतानि च गायन्ति स्म।४१६।
वीराः आनन्दयन्ति, २.
खुराः रोलन्ति, २.
चित् प्रसन्नः भवति, २.
देवः सूर्यः स्वर्गकन्याः च स्वसंयमं त्यक्त्वा, तेभ्यः प्रसन्नाः भवन्ति स्म।417।
यक्षाः मोहिताः भवन्ति, २.
पक्षिणः परिभ्रमन्ति (आकाशे), २.
नृपाः युध्यन्ति (परस्परम्), २.
हेमं दृष्ट्वा यक्षाः पक्षिणः प्रसन्नाः भवन्ति स्म, तेषां दर्शनार्थं नृपाणां मध्ये धावनम् अभवत्।४१८।
चरपत स्तन्जा
(दत्तः) योगे दोषः;