तेषां नवमहाद्वीपाः जिताः आसन्, ये (पूर्वं) महाद्वीपानां योद्धाभिः एव जितुम् न शक्यन्ते स्म ।
न तु स्थातुं क्रुद्धा देवी काली, छिन्नाः पतिताः।(25)
तोतक छन्द
देवी कथं ललिततया वर्णयितुं न शक्नोमि
काली खड्गं हस्ते आलम्बयत्, .
वीराः पार्ष्णिभ्यां गृहीतवन्तः
यथा सूर्यस्य प्रकाशे नक्षत्राणि निगूहन्ति।(26)
खड्गं धारयित्वा ज्वालायां च सा राक्षससमूहेषु प्लवति स्म ।
खड्गं धारयित्वा ज्वालायां च सा राक्षससमूहेषु प्लवति स्म ।
एकेन प्रहारेन सर्वान् चॅम्पियनान् नाशयितुं सा घोषितवती,
न च कञ्चित् त्यजति स्म प्रख्यातयुद्धकर्तृत्वम्।(27)
सवैय्य
निगर-मिरदाङ्ग-मुचाङ्ग-आदि-ढोल-ताडनैः निर्भयाः अग्रे क्षिप्ताः ।
आत्मसम्मानेन, आत्मविश्वासेन च पूर्णाः ते एकं पदमपि न पश्चात्तापं कृतवन्तः ।
मृत्युदूतः तेषां प्राणान् हर्तुं प्रयत्नं कृतवान्, परन्तु ते अनिवृत्ताः युद्धेषु एव स्थितवन्तः ।
निर्भयेन युध्यन्ति स्म, महिमाभिः पारं गतैः (लौकिकं अस्तित्वम्)।(२८)।
ये वीरा मृत्योः न वशीकृताः, ये इन्द्रेण अपि वशीकरणीयाः न शक्याः, ते युद्धे प्लवन्ति स्म ।
अथ कलि देवि त्वत्सहायं विना सर्वे शूरा (शत्रवः) पार्ष्णिभ्यां गतवन्तः।
काली स्वयं शिरच्छिन्ना यथा कदलीवृक्षाः सस्यन्ति, पृथिव्यां क्षिप्ताः,
तेषां च रक्तसिक्तवस्त्राणि होलीवर्णपर्वस्य प्रभावं चित्रयन्ति स्म।(२९)
दोहिरा
ताम्रसदृशाग्निपूर्णाक्षिभिः |
आक्रम्य चण्डिका देवी मत्ता उवाच:(30)
सवैय्य
'क्षणमात्रेण सर्वान् शत्रून् असिद्धं करिष्यामि' इत्येवं मन्यमाणा कोपपूर्णा ।
खड्गं प्रक्षिप्य सिंहमारुह्य सा बलात् युद्धक्षेत्रे प्रविशति स्म ।
विश्वस्य मातृसत्तस्य शस्त्राणि समूहेषु स्फुरन्ति स्म
राक्षसानां समुद्रतरङ्ग इव समुद्रे डुलन्ति।(31)
उड्डीयमानः क्रोधेन, क्रोधेन, देवी रागयुक्तं खड्गं विमोचयति स्म।
उभौ, देवासुरौ च विमूढौ खड्गप्रसादं दृष्ट्वा।
पिशाचचखर्शुकस्य शिरसि एतादृशं प्रहारं कृतवान् यत् अहं कथयितुं न शक्तवान्।
खड्गः शत्रून् हन्त्य पर्वतान् उड्डीय शत्रून् हत्वा अलौकिकप्रदेशं गतः ॥३२॥
दोहिरा
बन्दुकं परशुं च धनुः खड्गं च स्फुरति स्म ।
लघुध्वजाः च तावत् तीव्रतायां लहरन्ति स्म यत् सूर्यः अदृश्यः अभवत्।(33)।
गर्जनाः, निधनवादी च तुरहीः वादयन्ति स्म, गृध्राः च आकाशे भ्रमितुं आरब्धवन्तः ।
(कथितं) अविनाशिनः शूराः क्षणमात्रेण पतितुं आरब्धवन्तः।(34)
भैरी,भ्राण, मिरदंग, सांख, वाज, मुरली, मुर्ज, मुचांग,
नानाविधं वाद्यं वादयितुं आरब्धम् । ३५
नफिरीस्, डण्डलिस् च श्रुत्वा योद्धवः युद्धं कर्तुं आरब्धवन्तः
परस्परं न च कश्चित् पलायितुं शक्नोति स्म।(36)
दन्तं खण्डयन्तः शत्रवः सम्मुखम् आगताः ।
(शिरच्छिन्नाः) शिरसा उत्पद्यन्ते, आवर्त्य, स्वर्गं प्रति प्रस्थिताः।(37)
शृगालाः रणक्षेत्रे भ्रमितुं आगच्छन्ति स्म, भूताः च रक्तं लेहयन्तः परिभ्रमन्ति स्म ।
गृध्राः अवतीर्य मांसं विदारयन्तः उड्डीयन्ते स्म । (तत्सर्वमपि) वीराः क्षेत्राणि न त्यक्तवन्तः।(38)
सवैय्य
ये ताबोरस्य नादस्य, ढोलस्य ताडनस्य च नायकाः आसन्,
ये शत्रून् अधः अवलोकितवन्तः, ते विजेताः आसन्