श्री दसम् ग्रन्थः

पुटः - 811


ਖੰਡ ਭਏ ਜੁ ਅਖੰਡਲ ਤੇ ਨਹਿ ਜੀਤਿ ਫਿਰੇ ਬਸੁਧਾ ਨਵ ਖੰਡਾ ॥
खंड भए जु अखंडल ते नहि जीति फिरे बसुधा नव खंडा ॥

तेषां नवमहाद्वीपाः जिताः आसन्, ये (पूर्वं) महाद्वीपानां योद्धाभिः एव जितुम् न शक्यन्ते स्म ।

ਤੇ ਜੁਤ ਕੋਪ ਗਿਰੇਬਨਿ ਓਪ ਕ੍ਰਿਪਾਨ ਕੇ ਕੀਨੇ ਕੀਏ ਕਟਿ ਖੰਡਾ ॥੨੫॥
ते जुत कोप गिरेबनि ओप क्रिपान के कीने कीए कटि खंडा ॥२५॥

न तु स्थातुं क्रुद्धा देवी काली, छिन्नाः पतिताः।(25)

ਤੋਟਕ ਛੰਦ ॥
तोटक छंद ॥

तोतक छन्द

ਜਬ ਹੀ ਕਰ ਲਾਲ ਕ੍ਰਿਪਾਨ ਗਹੀ ॥
जब ही कर लाल क्रिपान गही ॥

देवी कथं ललिततया वर्णयितुं न शक्नोमि

ਨਹਿ ਮੋ ਤੇ ਪ੍ਰਭਾ ਤਿਹ ਜਾਤ ਕਹੀ ॥
नहि मो ते प्रभा तिह जात कही ॥

काली खड्गं हस्ते आलम्बयत्, .

ਤਿਹ ਤੇਜੁ ਲਖੇ ਭਟ ਯੌ ਭਟਕੇ ॥
तिह तेजु लखे भट यौ भटके ॥

वीराः पार्ष्णिभ्यां गृहीतवन्तः

ਮਨੋ ਸੂਰ ਚੜਿਯੋ ਉਡ ਸੇ ਸਟਕੇ ॥੨੬॥
मनो सूर चड़ियो उड से सटके ॥२६॥

यथा सूर्यस्य प्रकाशे नक्षत्राणि निगूहन्ति।(26)

ਕੁਪਿ ਕਾਲਿ ਕ੍ਰਿਪਾਨ ਕਰੰ ਗਹਿ ਕੈ ॥
कुपि कालि क्रिपान करं गहि कै ॥

खड्गं धारयित्वा ज्वालायां च सा राक्षससमूहेषु प्लवति स्म ।

ਦਲ ਦੈਤਨ ਬੀਚ ਪਰੀ ਕਹਿ ਕੈ ॥
दल दैतन बीच परी कहि कै ॥

खड्गं धारयित्वा ज्वालायां च सा राक्षससमूहेषु प्लवति स्म ।

ਘਟਿਕਾ ਇਕ ਬੀਚ ਸਭੋ ਹਨਿਹੌਂ ॥
घटिका इक बीच सभो हनिहौं ॥

एकेन प्रहारेन सर्वान् चॅम्पियनान् नाशयितुं सा घोषितवती,

ਤੁਮ ਤੇ ਨਹਿ ਏਕ ਬਲੀ ਗਨਿਹੌਂ ॥੨੭॥
तुम ते नहि एक बली गनिहौं ॥२७॥

न च कञ्चित् त्यजति स्म प्रख्यातयुद्धकर्तृत्वम्।(27)

ਸਵੈਯਾ ॥
सवैया ॥

सवैय्य

ਮੰਦਲ ਤੂਰ ਮ੍ਰਿਦੰਗ ਮੁਚੰਗਨ ਕੀ ਧੁਨਿ ਕੈ ਲਲਕਾਰਿ ਪਰੇ ॥
मंदल तूर म्रिदंग मुचंगन की धुनि कै ललकारि परे ॥

निगर-मिरदाङ्ग-मुचाङ्ग-आदि-ढोल-ताडनैः निर्भयाः अग्रे क्षिप्ताः ।

ਅਰੁ ਮਾਨ ਭਰੇ ਮਿਲਿ ਆਨਿ ਅਰੇ ਨ ਗੁਮਾਨ ਕੌ ਛਾਡਿ ਕੈ ਪੈਗੁ ਟਰੇ ॥
अरु मान भरे मिलि आनि अरे न गुमान कौ छाडि कै पैगु टरे ॥

आत्मसम्मानेन, आत्मविश्वासेन च पूर्णाः ते एकं पदमपि न पश्चात्तापं कृतवन्तः ।

ਤਿਨ ਕੇ ਜਮ ਜਦਿਪ ਪ੍ਰਾਨ ਹਰੇ ਨ ਮੁਰੇ ਤਬ ਲੌ ਇਹ ਭਾਤਿ ਅਰੇ ॥
तिन के जम जदिप प्रान हरे न मुरे तब लौ इह भाति अरे ॥

मृत्युदूतः तेषां प्राणान् हर्तुं प्रयत्नं कृतवान्, परन्तु ते अनिवृत्ताः युद्धेषु एव स्थितवन्तः ।

ਜਸ ਕੋ ਕਰਿ ਕੈ ਨ ਚਲੇ ਡਰਿ ਕੈ ਲਰਿ ਕੈ ਮਰਿ ਕੈ ਭਵ ਸਿੰਧ ਤਰੇ ॥੨੮॥
जस को करि कै न चले डरि कै लरि कै मरि कै भव सिंध तरे ॥२८॥

निर्भयेन युध्यन्ति स्म, महिमाभिः पारं गतैः (लौकिकं अस्तित्वम्)।(२८)।

ਜੇਨ ਮਿਟੇ ਬਿਕਟੇ ਭਟ ਕਾਹੂ ਸੋਂ ਬਾਸਵ ਸੌ ਕਬਹੂੰ ਨ ਪਛੇਲੇ ॥
जेन मिटे बिकटे भट काहू सों बासव सौ कबहूं न पछेले ॥

ये वीरा मृत्योः न वशीकृताः, ये इन्द्रेण अपि वशीकरणीयाः न शक्याः, ते युद्धे प्लवन्ति स्म ।

ਤੇ ਗਰਜੇ ਜਬ ਹੀ ਰਨ ਮੈ ਗਨ ਭਾਜਿ ਚਲੇ ਬਿਨੁ ਆਪੁ ਅਕੇਲੇ ॥
ते गरजे जब ही रन मै गन भाजि चले बिनु आपु अकेले ॥

अथ कलि देवि त्वत्सहायं विना सर्वे शूरा (शत्रवः) पार्ष्णिभ्यां गतवन्तः।

ਤੇ ਕੁਪਿ ਕਾਲਿ ਕਟੇ ਝਟ ਕੈ ਕਦਲੀ ਬਨ ਜ੍ਯੋਂ ਧਰਨੀ ਪਰ ਮੇਲੇ ॥
ते कुपि कालि कटे झट कै कदली बन ज्यों धरनी पर मेले ॥

काली स्वयं शिरच्छिन्ना यथा कदलीवृक्षाः सस्यन्ति, पृथिव्यां क्षिप्ताः,

ਸ੍ਰੋਨ ਰੰਗੀਨ ਭਏ ਪਟ ਮਾਨਹੁ ਫਾਗੁ ਸਮੈ ਸਭ ਚਾਚਰਿ ਖੇਲੇ ॥੨੯॥
स्रोन रंगीन भए पट मानहु फागु समै सभ चाचरि खेले ॥२९॥

तेषां च रक्तसिक्तवस्त्राणि होलीवर्णपर्वस्य प्रभावं चित्रयन्ति स्म।(२९)

ਦੋਹਰਾ ॥
दोहरा ॥

दोहिरा

ਚੜੀ ਚੰਡਿਕਾ ਚੰਡ ਹ੍ਵੈ ਤਪਤ ਤਾਬ੍ਰ ਸੇ ਨੈਨ ॥
चड़ी चंडिका चंड ह्वै तपत ताब्र से नैन ॥

ताम्रसदृशाग्निपूर्णाक्षिभिः |

ਮਤ ਭਈ ਮਦਰਾ ਭਏ ਬਕਤ ਅਟਪਟੇ ਬੈਨ ॥੩੦॥
मत भई मदरा भए बकत अटपटे बैन ॥३०॥

आक्रम्य चण्डिका देवी मत्ता उवाच:(30)

ਸਵੈਯਾ ॥
सवैया ॥

सवैय्य

ਸਭ ਸਤ੍ਰਨ ਕੋ ਹਨਿਹੌ ਛਿਨ ਮੈ ਸੁ ਕਹਿਯੋ ਬਚ ਕੋਪ ਕੀਯੋ ਮਨ ਮੈ ॥
सभ सत्रन को हनिहौ छिन मै सु कहियो बच कोप कीयो मन मै ॥

'क्षणमात्रेण सर्वान् शत्रून् असिद्धं करिष्यामि' इत्येवं मन्यमाणा कोपपूर्णा ।

ਤਰਵਾਰਿ ਸੰਭਾਰਿ ਮਹਾ ਬਲ ਧਾਰਿ ਧਵਾਇ ਕੈ ਸਿੰਘ ਧਸੀ ਰਨ ਮੈ ॥
तरवारि संभारि महा बल धारि धवाइ कै सिंघ धसी रन मै ॥

खड्गं प्रक्षिप्य सिंहमारुह्य सा बलात् युद्धक्षेत्रे प्रविशति स्म ।

ਜਗ ਮਾਤ ਕੇ ਆਯੁਧੁ ਹਾਥਨ ਮੈ ਚਮਕੈ ਐਸੇ ਦੈਤਨ ਕੇ ਗਨ ਮੈ ॥
जग मात के आयुधु हाथन मै चमकै ऐसे दैतन के गन मै ॥

विश्वस्य मातृसत्तस्य शस्त्राणि समूहेषु स्फुरन्ति स्म

ਲਪਕੈ ਝਪਕੈ ਬੜਵਾਨਲ ਕੀ ਦਮਕੈ ਮਨੋ ਬਾਰਿਧ ਕੇ ਬਨ ਮੈ ॥੩੧॥
लपकै झपकै बड़वानल की दमकै मनो बारिध के बन मै ॥३१॥

राक्षसानां समुद्रतरङ्ग इव समुद्रे डुलन्ति।(31)

ਕੋਪ ਅਖੰਡ ਕੈ ਚੰਡਿ ਪ੍ਰਚੰਡ ਮਿਆਨ ਤੇ ਕਾਢਿ ਕ੍ਰਿਪਾਨ ਗਹੀ ॥
कोप अखंड कै चंडि प्रचंड मिआन ते काढि क्रिपान गही ॥

उड्डीयमानः क्रोधेन, क्रोधेन, देवी रागयुक्तं खड्गं विमोचयति स्म।

ਦਲ ਦੇਵ ਔ ਦੈਤਨ ਕੀ ਪ੍ਰਤਿਨਾ ਲਖਿ ਤੇਗ ਛਟਾ ਛਬ ਰੀਝ ਰਹੀ ॥
दल देव औ दैतन की प्रतिना लखि तेग छटा छब रीझ रही ॥

उभौ, देवासुरौ च विमूढौ खड्गप्रसादं दृष्ट्वा।

ਸਿਰ ਚਿਛੁਰ ਕੇ ਇਹ ਭਾਤਿ ਪਰੀ ਨਹਿ ਮੋ ਤੇ ਪ੍ਰਭਾ ਤਿਹ ਜਾਤ ਕਹੀ ॥
सिर चिछुर के इह भाति परी नहि मो ते प्रभा तिह जात कही ॥

पिशाचचखर्शुकस्य शिरसि एतादृशं प्रहारं कृतवान् यत् अहं कथयितुं न शक्तवान्।

ਰਿਪੁ ਮਾਰਿ ਕੈ ਫਾਰਿ ਪਹਾਰ ਸੇ ਬੈਰੀ ਪਤਾਰ ਲਗੇ ਤਰਵਾਰਿ ਬਹੀ ॥੩੨॥
रिपु मारि कै फारि पहार से बैरी पतार लगे तरवारि बही ॥३२॥

खड्गः शत्रून् हन्त्य पर्वतान् उड्डीय शत्रून् हत्वा अलौकिकप्रदेशं गतः ॥३२॥

ਦੋਹਰਾ ॥
दोहरा ॥

दोहिरा

ਤੁਪਕ ਤਬਰ ਬਰਛੀ ਬਿਸਿਖ ਅਸਿ ਅਨੇਕ ਝਮਕਾਹਿ ॥
तुपक तबर बरछी बिसिख असि अनेक झमकाहि ॥

बन्दुकं परशुं च धनुः खड्गं च स्फुरति स्म ।

ਧੁਜਾ ਪਤਾਕਾ ਫਰਹਰੈ ਭਾਨ ਨ ਹੇਰੇ ਜਾਹਿ ॥੩੩॥
धुजा पताका फरहरै भान न हेरे जाहि ॥३३॥

लघुध्वजाः च तावत् तीव्रतायां लहरन्ति स्म यत् सूर्यः अदृश्यः अभवत्।(33)।

ਰਨ ਮਾਰੂ ਬਾਜੈ ਘਨੇ ਗਗਨ ਗੀਧ ਮੰਡਰਾਹਿ ॥
रन मारू बाजै घने गगन गीध मंडराहि ॥

गर्जनाः, निधनवादी च तुरहीः वादयन्ति स्म, गृध्राः च आकाशे भ्रमितुं आरब्धवन्तः ।

ਚਟਪਟ ਦੈ ਜੋਧਾ ਬਿਕਟ ਝਟਪਟ ਕਟਿ ਕਟਿ ਜਾਹਿ ॥੩੪॥
चटपट दै जोधा बिकट झटपट कटि कटि जाहि ॥३४॥

(कथितं) अविनाशिनः शूराः क्षणमात्रेण पतितुं आरब्धवन्तः।(34)

ਅਨਿਕ ਤੂਰ ਭੇਰੀ ਪ੍ਰਣਵ ਗੋਮੁਖ ਅਨਿਕ ਮ੍ਰਿਦੰਗ ॥
अनिक तूर भेरी प्रणव गोमुख अनिक म्रिदंग ॥

भैरी,भ्राण, मिरदंग, सांख, वाज, मुरली, मुर्ज, मुचांग,

ਸੰਖ ਬੇਨੁ ਬੀਨਾ ਬਜੀ ਮੁਰਲੀ ਮੁਰਜ ਮੁਚੰਗ ॥੩੫॥
संख बेनु बीना बजी मुरली मुरज मुचंग ॥३५॥

नानाविधं वाद्यं वादयितुं आरब्धम् । ३५

ਨਾਦ ਨਫੀਰੀ ਕਾਨਰੇ ਦੁੰਦਭ ਬਜੇ ਅਨੇਕ ॥
नाद नफीरी कानरे दुंदभ बजे अनेक ॥

नफिरीस्, डण्डलिस् च श्रुत्वा योद्धवः युद्धं कर्तुं आरब्धवन्तः

ਸੁਨਿ ਮਾਰੂ ਕਾਤਰ ਭਿਰੇ ਰਨ ਤਜਿ ਫਿਰਿਯੋ ਨ ਏਕ ॥੩੬॥
सुनि मारू कातर भिरे रन तजि फिरियो न एक ॥३६॥

परस्परं न च कश्चित् पलायितुं शक्नोति स्म।(36)

ਕਿਚਪਚਾਇ ਜੋਧਾ ਮੰਡਹਿ ਲਰਹਿ ਸਨੰਮੁਖ ਆਨ ॥
किचपचाइ जोधा मंडहि लरहि सनंमुख आन ॥

दन्तं खण्डयन्तः शत्रवः सम्मुखम् आगताः ।

ਧੁਕਿ ਧੁਕਿ ਪਰੈ ਕਬੰਧ ਭੂਅ ਸੁਰ ਪੁਰ ਕਰੈ ਪਯਾਨ ॥੩੭॥
धुकि धुकि परै कबंध भूअ सुर पुर करै पयान ॥३७॥

(शिरच्छिन्नाः) शिरसा उत्पद्यन्ते, आवर्त्य, स्वर्गं प्रति प्रस्थिताः।(37)

ਰਨ ਫਿਕਰਤ ਜੰਬੁਕ ਫਿਰਹਿ ਆਸਿਖ ਅਚਵਤ ਪ੍ਰੇਤ ॥
रन फिकरत जंबुक फिरहि आसिख अचवत प्रेत ॥

शृगालाः रणक्षेत्रे भ्रमितुं आगच्छन्ति स्म, भूताः च रक्तं लेहयन्तः परिभ्रमन्ति स्म ।

ਗੀਧ ਮਾਸ ਲੈ ਲੈ ਉਡਹਿ ਸੁਭਟ ਨ ਛਾਡਹਿ ਖੇਤ ॥੩੮॥
गीध मास लै लै उडहि सुभट न छाडहि खेत ॥३८॥

गृध्राः अवतीर्य मांसं विदारयन्तः उड्डीयन्ते स्म । (तत्सर्वमपि) वीराः क्षेत्राणि न त्यक्तवन्तः।(38)

ਸਵੈਯਾ ॥
सवैया ॥

सवैय्य

ਨਿਸ ਨਨਾਦ ਡਹ ਡਹ ਡਾਮਰ ਦੈ ਦੈ ਦਮਾਮਨ ਕੌ ਨਿਜਕਾਨੇ ॥
निस ननाद डह डह डामर दै दै दमामन कौ निजकाने ॥

ये ताबोरस्य नादस्य, ढोलस्य ताडनस्य च नायकाः आसन्,

ਭੂਰ ਦਈਤਨ ਕੋ ਦਲ ਦਾਰੁਨ ਦੀਹ ਹੁਤੇ ਕਰਿ ਏਕ ਨ ਜਾਨੇ ॥
भूर दईतन को दल दारुन दीह हुते करि एक न जाने ॥

ये शत्रून् अधः अवलोकितवन्तः, ते विजेताः आसन्