श्री दसम् ग्रन्थः

पुटः - 874


ਦਾਨਵ ਗੀਧ ਕੇਤੁ ਕੋ ਭ੍ਰਾਤਾ ॥
दानव गीध केतु को भ्राता ॥

गृध्रस्य भ्राता केतुराक्षसः

ਕਾਕ ਕੇਤੁ ਤਿਹੂੰ ਲੋਕ ਬਿਖ੍ਯਾਤਾ ॥
काक केतु तिहूं लोक बिख्याता ॥

काक केतुः त्रयाणां जनानां मध्ये प्रसिद्धः आसीत् ।

ਕ੍ਰੂਰ ਕੇਤੁ ਦਾਨਵ ਇਕ ਧਾਯੋ ॥
क्रूर केतु दानव इक धायो ॥

तेन सह केतुनामा राक्षसः क्रूरः |

ਲੀਨੇ ਅਮਿਤ ਦੈਤ ਦਲ ਆਯੋ ॥੬੫॥
लीने अमित दैत दल आयो ॥६५॥

अजवाबदेही पक्षं ग्रहीतुं अनुमतिः। ६५.

ਸਵੈਯਾ ॥
सवैया ॥

स्वयं:

ਕਾਕ ਧੁਜਾ ਕਰਿ ਕੋਪ ਤਹੀ ਛਿਨ ਆਨਿ ਪਰਿਯੋ ਕਰਵਾਰ ਨਿਕਾਰੇ ॥
काक धुजा करि कोप तही छिन आनि परियो करवार निकारे ॥

कक् धुजः क्रुद्धः सद्यः खड्गं निष्कासितवान् ।

ਸਿੰਘ ਸਲਾ ਸਰਦੂਲ ਸਿਲੀਮੁਖ ਸਾਲ ਤਮਾਲ ਹਨੇ ਅਹਿ ਕਾਰੇ ॥
सिंघ सला सरदूल सिलीमुख साल तमाल हने अहि कारे ॥

(सः) सिंहं शिलां शार्दूलं बाणवक्त्रं सालं च तमालं च कृष्णं नागं च जघान।

ਸ੍ਵਾਨ ਸ੍ਰਿੰਗਾਲ ਸੁਰਾਤਕ ਸੀਸ ਧੁਜਾ ਰਥ ਨਾਗ ਧਰਾਧਰ ਭਾਰੇ ॥
स्वान स्रिंगाल सुरातक सीस धुजा रथ नाग धराधर भारे ॥

श्वः शृगालः दैत्यः ('सुरन्तकाः') शिरः धूजाः रथाः नागाः महागुरुः पर्वताः।

ਯੌ ਬਰਖੇ ਨਭ ਤੇ ਹਰਖੇ ਰਿਪੁ ਆਨਿ ਦਸੋ ਦਿਸਿ ਤੇ ਭਭਕਾਰੇ ॥੬੬॥
यौ बरखे नभ ते हरखे रिपु आनि दसो दिसि ते भभकारे ॥६६॥

आकाशात् वर्षति स्म चतुष्टयतः शत्रवः प्रसन्नाः उद्घोषयन्तः आगच्छन्ति स्म। ६६.

ਦੋਹਰਾ ॥
दोहरा ॥

द्वयम् : १.

ਮਾਯਾ ਦੈਤ ਪਸਾਰਿ ਕੈ ਪੁਨਿ ਬੋਲਾ ਇਮਿ ਬੈਨ ॥
माया दैत पसारि कै पुनि बोला इमि बैन ॥

मायाशक्तिं विकिरणं कृत्वा ततः एवमुवाच सः

ਜੁਧੁ ਸੁਯੰਬਰ ਜੀਤਿ ਤੁਹਿ ਲੈ ਜੈਹੌ ਨਿਜੁ ਐਨ ॥੬੭॥
जुधु सुयंबर जीति तुहि लै जैहौ निजु ऐन ॥६७॥

स (अहं) त्वां युद्धं जित्वा मम गृहं नयिष्यामि। ६७.

ਸਵੈਯਾ ॥
सवैया ॥

स्वयं:

ਰਾਜ ਸੁਤਾ ਕਰਿ ਕੋਪ ਤਿਹੀ ਛਿਨ ਸਾਮੁਹਿ ਹ੍ਵੈ ਹਥਿਯਾਰ ਗਹੇ ॥
राज सुता करि कोप तिही छिन सामुहि ह्वै हथियार गहे ॥

राजकुमारी तत्क्षणमेव हस्ते शस्त्रं गृहीत्वा अग्रे आगता।

ਬਲਵਾਨ ਕਮਾਨ ਕੋ ਤਾਨਿ ਹਨੇ ਕਬਿ ਰਾਮ ਭਨੈ ਚਿਤ ਮੈ ਜੁ ਚਹੇ ॥
बलवान कमान को तानि हने कबि राम भनै चित मै जु चहे ॥

कविः रामः कथयति यत् (राजकुमारी) दृढं धनुषं आकृष्य यस्य कामं हन्ति स्म।

ਸਰ ਸੂਰ ਦਇੰਤਨ ਕੇ ਤਨ ਮੈ ਇਹ ਭਾਤਿ ਲਗੇ ਨਹਿ ਜਾਤ ਕਹੇ ॥
सर सूर दइंतन के तन मै इह भाति लगे नहि जात कहे ॥

शरैः वीराणां दैत्यानां शरीराणि विदारितानि, येन वर्णयितुं न शक्यते ।

ਮਨੋ ਇੰਦ੍ਰ ਕੇ ਬਾਗ ਅਸੋਕ ਬਿਖੈ ਫੁਲਵਾਰਿਨ ਕੇ ਫਲ ਫੂਲ ਰਹੇ ॥੬੮॥
मनो इंद्र के बाग असोक बिखै फुलवारिन के फल फूल रहे ॥६८॥

(एवं भासते) इन्द्रस्य अशोकबागस्य पुष्पोद्यानेषु पुष्पाणि फलानि च रोपितानि इव। ६८.

ਕਾਢਿ ਕ੍ਰਿਪਾਨ ਮਹਾ ਕੁਪਿ ਕੈ ਭਟ ਕੂਦਿ ਪਰੇ ਸਰਦਾਰ ਕਰੋਰੇ ॥
काढि क्रिपान महा कुपि कै भट कूदि परे सरदार करोरे ॥

आकृष्टाः क्रुद्धाः खड्गाः कोटिसैनिकपुङ्गवः युद्धे त्वरयन् ।

ਬਾਲ ਹਨੇ ਬਲਵਾਨ ਘਨੇ ਇਕ ਫਾਸਿਨ ਸੌ ਗਹਿ ਕੈ ਝਕਝੋਰੇ ॥
बाल हने बलवान घने इक फासिन सौ गहि कै झकझोरे ॥

(तत्) राज कुमारी बहूनि बलवन्तान् योद्धान् पाशेन गृहीत्वा मर्दितवान्।

ਸਾਜ ਪਰੇ ਕਹੂੰ ਤਾਜ ਗਿਰੇ ਗਜਰਾਜ ਗਿਰੇ ਛਿਤ ਪੈ ਸਿਰ ਤੋਰੇ ॥
साज परे कहूं ताज गिरे गजराज गिरे छित पै सिर तोरे ॥

क्वचित् अलङ्काराः शयिताः, क्वचित् मुकुटाः पतिताः, कुत्रचित् गजाः भूमौ शिरः खरदन्ति।

ਲੁਟੇ ਰਥੀ ਰਥ ਫੂਟੇ ਕਹੂੰ ਬਿਨੁ ਸ੍ਵਾਰ ਫਿਰੈ ਹਿਨਨਾਵਤ ਘੋਰੇ ॥੬੯॥
लुटे रथी रथ फूटे कहूं बिनु स्वार फिरै हिननावत घोरे ॥६९॥

क्वचित् सूताः शयिताः, क्वचित् रथाः भग्नाः, क्वचित् च निर्वाहाः अश्वाः परिभ्रमन्ति। ६९.

ਚੌਪਈ ॥
चौपई ॥

चतुर्विंशतिः : १.

ਜੇ ਭਟ ਅਮਿਤ ਕੋਪ ਕਰਿ ਧਾਏ ॥
जे भट अमित कोप करि धाए ॥

यथा बहवो योद्धा महाक्रोधाः आगताः।

ਤੇ ਬਿਨੁ ਤਨ ਹ੍ਵੈ ਸੁਰਗ ਸਿਧਾਏ ॥
ते बिनु तन ह्वै सुरग सिधाए ॥

ते सर्वे स्वर्गं ययुः शरीरं विना।

ਚਟਪਟ ਬਿਕਟ ਪਲਟਿ ਜੇ ਲਰੇ ॥
चटपट बिकट पलटि जे लरे ॥

ये शीघ्रं व्यावृत्ताः युद्धे च उग्राः योद्धवः ।

ਕਟਿ ਕਟਿ ਮਰੇ ਬਰੰਗਨਿਨ ਬਰੇ ॥੭੦॥
कटि कटि मरे बरंगनिन बरे ॥७०॥

छित्त्वा हताः अपाछारैः | ७० ।

ਜੇ ਭਟ ਬਿਮੁਖਾਹਵ ਹ੍ਵੈ ਮੂਏ ॥
जे भट बिमुखाहव ह्वै मूए ॥

ये योद्धा मृताः सङ्ग्रामे निर्मुखाः, ।

ਇਤ ਕੇ ਭਏ ਨ ਉਤ ਕੇ ਹੂਏ ॥
इत के भए न उत के हूए ॥

इतः न दास्यन्ति न च ते दास्यन्ति (अतः परम्)।

ਗਰਜਿ ਪ੍ਰਾਨ ਬੀਰਨ ਜਿਨ ਦਏ ॥
गरजि प्रान बीरन जिन दए ॥

ये घण्टां वादयित्वा वीरा इव प्राणान् दत्तवन्तः,

ਦੈ ਦੁੰਦਭੀ ਸ੍ਵਰਗ ਜਨੁ ਗਏ ॥੭੧॥
दै दुंदभी स्वरग जनु गए ॥७१॥

ते स्वर्गं गतवन्तः उद्घोषयन्तः इव। ७१.

ਦੋਹਰਾ ॥
दोहरा ॥

द्वयम् : १.

ਜਿਨ ਇਸਤ੍ਰਿਨ ਜਰਿ ਅਗਨਿ ਮੈ ਪ੍ਰਾਨ ਆਪਨੇ ਦੀਨ ॥
जिन इसत्रिन जरि अगनि मै प्रान आपने दीन ॥

अग्नौ दहनेन (सतीत्वात्) प्राणान् दत्ताः स्त्रियः ।

ਝਗਰਿ ਬਰੰਗਨਿਨ ਤੇ ਤਹਾ ਛੀਨਿ ਪਤਿਨ ਕਹ ਲੀਨ ॥੭੨॥
झगरि बरंगनिन ते तहा छीनि पतिन कह लीन ॥७२॥

तत्र अपाच्छरैः सह कलहं कृत्वा पतिं हृताः | ७२.

ਚੌਪਈ ॥
चौपई ॥

चतुर्विंशतिः : १.

ਐਸੇ ਬਾਲ ਬੀਰ ਬਹੁ ਮਾਰੇ ॥
ऐसे बाल बीर बहु मारे ॥

एवं (तत्) राज कुमारी बहूनि योद्धान् हत्वा |

ਸੁਮਤਿ ਸਿੰਘ ਆਦਿਕ ਹਨਿ ਡਾਰੇ ॥
सुमति सिंघ आदिक हनि डारे ॥

तथा सुमतिसिंह इत्यादीनि अपि मारितवान्।

ਸਮਰ ਸੈਨ ਰਾਜਾ ਪੁਨਿ ਹਯੋ ॥
समर सैन राजा पुनि हयो ॥

अथ समर सन् राजानं मारितवान्

ਤਾਲ ਕੇਤੁ ਮ੍ਰਿਤ ਲੋਕ ਪਠਯੋ ॥੭੩॥
ताल केतु म्रित लोक पठयो ॥७३॥

प्रेषितश्च ताल केतुः मृतलोकं प्रति। ७३ इति ।

ਬ੍ਰਹਮ ਕੇਤੁ ਕਹ ਪੁਨਿ ਹਨਿ ਦੀਨੋ ॥
ब्रहम केतु कह पुनि हनि दीनो ॥

अथ (सः) दिव्यस्य केतुः प्राणान् गृहीतवान्

ਕਾਰਤਿਕੇਯ ਧੁਜ ਕੋ ਬਧ ਕੀਨੋ ॥
कारतिकेय धुज को बध कीनो ॥

कार्तिकेयः च ज्योतिं निवारयत्।

ਕ੍ਰੂਰ ਕੇਤੁ ਦਾਨਵ ਤਬ ਧਾਯੋ ॥
क्रूर केतु दानव तब धायो ॥

ततः क्रूरः केतुराक्षसः आगतः

ਤੁਮਲ ਜੁਧ ਤਿਹ ਠੌਰ ਮਚਾਯੋ ॥੭੪॥
तुमल जुध तिह ठौर मचायो ॥७४॥

तस्मिन् च स्थाने घमसनयुद्धं निर्मितम्। ७४.

ਕੌਲ ਕੇਤੁ ਦਾਨਵ ਉਠਿ ਧਾਯੋ ॥
कौल केतु दानव उठि धायो ॥

(ततः) विशालः कौल केतुः उत्थाय आगतः

ਕਮਠ ਕੇਤੁ ਚਿਤ ਅਧਿਕ ਰਿਸਾਯੋ ॥
कमठ केतु चित अधिक रिसायो ॥

कामथ केतुश्च (तस्य) मनसि अतीव क्रुद्धः अभवत्।

ਕੇਤੁ ਉਲੂਕ ਚਲਾ ਦਲ ਲੈ ਕੈ ॥
केतु उलूक चला दल लै कै ॥

(ततः) उलुकः केतुपक्षेण सह अगच्छत्

ਕੁਤਿਸਿਤ ਕੇਤੁ ਕ੍ਰੋਧ ਤਨ ਤੈ ਕੈ ॥੭੫॥
कुतिसित केतु क्रोध तन तै कै ॥७५॥

कुटिसित केतुश्च क्रुद्धः (चलित) ॥७५॥

ਕੌਲ ਕੇਤੁ ਤ੍ਰਿਯ ਤਬੈ ਸੰਘਾਰਾ ॥
कौल केतु त्रिय तबै संघारा ॥

कौल केतुः स्त्रिया (राज कुमारी) मारितः।

ਕੁਤਿਸਿਤ ਕੇਤੁ ਮਾਰ ਹੀ ਡਾਰਾ ॥
कुतिसित केतु मार ही डारा ॥

तथा कुटिसित केतुः अपि हतवान्।