श्री दसम् ग्रन्थः

पुटः - 886


ਚੌਪਈ ॥
चौपई ॥

चौपाई

ਤੁਮ ਕੋ ਮਾਰਨ ਕੌ ਲੈ ਜੈਹੈਂ ॥
तुम को मारन कौ लै जैहैं ॥

त्वं वधार्थं नीषिष्यसि।

ਕਾਢਿ ਭਗਵੌਤੀ ਠਾਢੇ ਹ੍ਵੈਹੈਂ ॥
काढि भगवौती ठाढे ह्वैहैं ॥

'ते भवन्तं वधार्थं नेतुम् प्रयतन्ते, यथा ते खड्गान् आकर्षयन्ति स्म।'

ਢੀਠਤੁ ਆਪਨ ਚਿਤ ਮੈ ਗਹਿਯਹੁ ॥
ढीठतु आपन चित मै गहियहु ॥

(त्वं) मनसि दृढं भव

ਤ੍ਰਾਸ ਮਾਨਿ ਕਛੁ ਤਿਨੈ ਨ ਕਹਿਯਹੁ ॥੪॥
त्रास मानि कछु तिनै न कहियहु ॥४॥

'भवता दृढनिश्चयः भवितव्यः, भयं प्राप्य किमपि न प्रकाशयतु।'(4)

ਦੋਹਰਾ ॥
दोहरा ॥

दोहिरा

ਤਾ ਕੌ ਢੀਠ ਬਧਾਇ ਕੈ ਕਾਢਿ ਲਈ ਤਰਵਾਰਿ ॥
ता कौ ढीठ बधाइ कै काढि लई तरवारि ॥

स तु तं बद्ध्वा खड्गम् आकृष्य ।

ਤੁਰਤ ਘਾਵ ਤਾ ਕੋ ਕਿਯੋ ਹਨਤ ਨ ਲਾਗੀ ਬਾਰਿ ॥੫॥
तुरत घाव ता को कियो हनत न लागी बारि ॥५॥

स तु तत्क्षणात् क्षतिं कर्तुं प्रहृत्य हतः ततः।(5)

ਤਾ ਕੋ ਹਨਿ ਡਾਰਤ ਭਯੋ ਕਛੂ ਨ ਪਾਯੋ ਖੇਦ ॥
ता को हनि डारत भयो कछू न पायो खेद ॥

तस्य वधेन सः पश्चातापं न अनुभवति स्म ।

ਗਾਵ ਸੁਖੀ ਅਪਨੇ ਬਸਿਯੋ ਕਿਨੂੰ ਨ ਜਾਨ੍ਯੋ ਭੇਦ ॥੬॥
गाव सुखी अपने बसियो किनूं न जान्यो भेद ॥६॥

सः स्वग्रामे शान्तं जीवनं जीवितुं आरब्धवान्, न च शरीरं कदापि रहस्यं न लभते स्म।(6)(1)

ਇਤਿ ਸ੍ਰੀ ਚਰਿਤ੍ਰ ਪਖ੍ਯਾਨੇ ਪੁਰਖ ਚਰਿਤ੍ਰੇ ਮੰਤ੍ਰੀ ਭੂਪ ਸੰਬਾਦੇ ਬਾਸਠਵੋ ਚਰਿਤ੍ਰ ਸਮਾਪਤਮ ਸਤੁ ਸੁਭਮ ਸਤੁ ॥੬੨॥੧੧੧੨॥ਅਫਜੂੰ॥
इति स्री चरित्र पख्याने पुरख चरित्रे मंत्री भूप संबादे बासठवो चरित्र समापतम सतु सुभम सतु ॥६२॥१११२॥अफजूं॥

राजमन्त्रीणां शुभचृतारसंवादस्य द्वाषष्टिदृष्टान्तः, आशीर्वादेन समाप्तः।(62)(1112)

ਚੌਪਈ ॥
चौपई ॥

चौपाई

ਪ੍ਰਬਲ ਸਿੰਘ ਦਛਿਨ ਕੋ ਨ੍ਰਿਪ ਬਰ ॥
प्रबल सिंघ दछिन को न्रिप बर ॥

दक्षिणे (एकः) प्रबलसिंहराजः आसीत् ।

ਬਹੁ ਭਾਤਨਿ ਕੋ ਧਨ ਤਾ ਕੇ ਘਰ ॥
बहु भातनि को धन ता के घर ॥

दक्षिणे परबलसिंहः नामकः अनुकूलः राजा निवसति स्म यस्य बहु धनम् आसीत् ।

ਚਾਰੁ ਚਛੁ ਤਾ ਕੀ ਤ੍ਰਿਯ ਰਹਈ ॥
चारु चछु ता की त्रिय रहई ॥

तस्य गृहे 'चारू चाचु' नाम स्त्री निवसति स्म ।

ਜੋ ਵਹੁ ਕਹੈ ਸੁ ਰਾਜਾ ਕਰਈ ॥੧॥
जो वहु कहै सु राजा करई ॥१॥

तस्य भार्या आसीत् अतिसुन्दरनेत्रा यद् उक्तवती राजः करिष्यति।(1)

ਅਤਿ ਸੁੰਦਰਿ ਵਹੁ ਨਾਰਿ ਸੁਨੀਜੈ ॥
अति सुंदरि वहु नारि सुनीजै ॥

सा स्त्री अतीव सुन्दरी इति उच्यते स्म ।

ਤਾ ਕੋ ਪਟਤਰ ਕਾ ਕੋ ਦੀਜੈ ॥
ता को पटतर का को दीजै ॥

यथा सा अतीव सुन्दरी आसीत् तस्मात् कोऽपि शरीरः तया सह स्पर्धां कर्तुं न शक्तवान् ।

ਰਾਜਾ ਅਧਿਕ ਪ੍ਯਾਰ ਤਿਹ ਰਾਖੈ ॥
राजा अधिक प्यार तिह राखै ॥

राजा तं बहु स्नेहम् अकरोत् ।

ਕਟੁ ਬਚ ਕਦੀ ਨ ਮੁਖ ਤੇ ਭਾਖੈ ॥੨॥
कटु बच कदी न मुख ते भाखै ॥२॥

रजः तां परमादरेण धारयति स्म, कदाचिदपि परुषं न वदति स्म।(2)

ਬੰਗਸ ਕੇ ਰਾਜੇ ਕਹਲਾਵੈ ॥
बंगस के राजे कहलावै ॥

सः बङ्गस्य राजा इति उच्यते स्म

ਭਾਤਿ ਭਾਤਿ ਕੇ ਭੋਗ ਕਮਾਵੈ ॥
भाति भाति के भोग कमावै ॥

ते बङ्गशस्य शासकाः इति प्रसिद्धाः आसन्, ते च विविधप्रणयेषु आनन्दं कुर्वन्ति स्म ।

ਇਕ ਸੁੰਦਰ ਨਰ ਰਾਨੀ ਲਹਿਯੋ ॥
इक सुंदर नर रानी लहियो ॥

राणी एकं सुन्दरं पुरुषं दृष्टवती

ਤਬ ਹੀ ਆਨਿ ਮੈਨ ਤਿਹ ਗਹਿਯੋ ॥੩॥
तब ही आनि मैन तिह गहियो ॥३॥

किन्तु, यदा राणी सुन्दरं पुरुषं दृष्ट्वा कामदेवेन अभिभूता अभवत्।(3)

ਤਾ ਸੌ ਨੇਹੁ ਰਾਨਿਯਹਿ ਕੀਨੋ ॥
ता सौ नेहु रानियहि कीनो ॥

रानी तस्य प्रेम्णा पतिता

ਗ੍ਰਿਹ ਤੇ ਕਾਢਿ ਅਮਿਤ ਧਨੁ ਦੀਨੋ ॥
ग्रिह ते काढि अमित धनु दीनो ॥

रानी तं बहु प्रेम्णा, ततः बहु धनं दत्त्वा तं गृहात् निर्वासितवती।

ਤਿਹ ਜਾਰਹਿ ਇਹ ਭਾਤਿ ਸਿਖਾਯੋ ॥
तिह जारहि इह भाति सिखायो ॥

तथैव सः बन्धुम् उपदिष्टवान्

ਆਪੁ ਚਰਿਤ ਇਹ ਭਾਤਿ ਬਨਾਯੋ ॥੪॥
आपु चरित इह भाति बनायो ॥४॥

तया कान्तं विचित्रं छृतं कर्तुं प्रशिक्षितम् आसीत्।(4)

ਦੋਹਰਾ ॥
दोहरा ॥

दोहिरा

ਦਰਵਾਜੇ ਇਹ ਕੋਟ ਕੇ ਰਹਿਯੋ ਸਵੇਰੇ ਲਾਗਿ ॥
दरवाजे इह कोट के रहियो सवेरे लागि ॥

सा तस्मै उक्तवती आसीत् यत् 'द्वारात् बहिः भवतः वस्त्रं परित्यज्य ।

ਅਤਿ ਦੁਰਬਲ ਕੋ ਭੇਸ ਕਰਿ ਸਭ ਬਸਤ੍ਰਨ ਕੋ ਤ੍ਯਾਗ ॥੫॥
अति दुरबल को भेस करि सभ बसत्रन को त्याग ॥५॥

'दरिद्रवेषेण च तत्र स्थितः तिष्ठसि।'(5)

ਚੌਪਈ ॥
चौपई ॥

चौपाई

ਤਾ ਕੇ ਗ੍ਰਿਹ ਜਬ ਨ੍ਰਿਪ ਪਗ ਧਾਰਿਯੋ ॥
ता के ग्रिह जब न्रिप पग धारियो ॥

यदा राजा स्वगृहे पादं स्थापयति स्म।

ਬਿਖੁ ਦੈ ਤਾਹਿ ਮਾਰਿ ਹੀ ਡਾਰਿਯੋ ॥
बिखु दै ताहि मारि ही डारियो ॥

यदा राजा तस्य पादं रानीस्थानस्य अन्तः स्थापयति स्म, तदा सा तं विषेण मारितवती ।

ਦੀਨ ਬਚਨ ਤਬ ਤ੍ਰਿਯਹਿ ਉਚਾਰੇ ॥
दीन बचन तब त्रियहि उचारे ॥

अथ सा महिला अतीव विनयशीलं वचनं अवदत्

ਮੋਹਿ ਤ੍ਯਾਗ ਗੇ ਰਾਜ ਹਮਾਰੇ ॥੬॥
मोहि त्याग गे राज हमारे ॥६॥

सा महादुःखेन प्रोवाच मम प्रियराजेन मां त्यक्तम्।(6)

ਮਰਤੀ ਬਾਰ ਨ੍ਰਿਪਤਿ ਮੁਹਿ ਕਹਿਯੋ ॥
मरती बार न्रिपति मुहि कहियो ॥

मृत्योः समये राजा मां अवदत्

ਸੋ ਮੈ ਬਚਨ ਹ੍ਰਿਦੈ ਦ੍ਰਿੜ ਗਹਿਯੋ ॥
सो मै बचन ह्रिदै द्रिड़ गहियो ॥

'मृत्युसमये यत् कथितं तत् अहं कर्तुं निश्चितः अस्मि।'

ਰਾਜ ਸਾਜ ਦੁਰਬਲ ਕੋ ਦੀਜੋ ॥
राज साज दुरबल को दीजो ॥

तद् (मम) राज्यं दातव्यं दरिद्राय (दरिद्राय वा)।

ਮੋਰੋ ਕਹਿਯੋ ਮਾਨਿ ਤ੍ਰਿਯ ਲੀਜੋ ॥੭॥
मोरो कहियो मानि त्रिय लीजो ॥७॥

'राजेन उच्चारितम् आसीत्, “राज्यं दरिद्राय दातव्यं तत् पूर्णं कर्तव्यम् ।(७)

ਦੋਹਰਾ ॥
दोहरा ॥

दोहिरा

ਅਤਿ ਸੁੰਦਰ ਦੁਰਬਲ ਘਨੋ ਕੋਟ ਦੁਆਰੇ ਹੋਇ ॥
अति सुंदर दुरबल घनो कोट दुआरे होइ ॥

'यदि कश्चन शरीरः अतीव सुन्दरः किन्तु दरिद्रः, दुर्गद्वारस्य बहिः स्थितः च अस्ति।

ਰਾਜ ਸਾਜ ਤਿਹ ਦੀਜਿਯਹੁ ਲਾਜ ਨ ਕਰਿਯਹੁ ਕੋਇ ॥੮॥
राज साज तिह दीजियहु लाज न करियहु कोइ ॥८॥

“अनसंशयेन राज्यं युक्तं भवेत्” (८) ।

ਚੌਪਈ ॥
चौपई ॥

चौपाई

ਹਮ ਤੁਮ ਕੋਟ ਦੁਆਰੇ ਜੈਹੈ ॥
हम तुम कोट दुआरे जैहै ॥

त्वं च अहं च दुर्गद्वारं गच्छामः।

ਐਸੇ ਪੁਰਖ ਲਹੈ ਤਿਹ ਲਯੈਹੈ ॥
ऐसे पुरख लहै तिह लयैहै ॥

'अहं त्वं च (मन्त्री) बहिः गमिष्यामः यदि च तादृशं व्यक्तिं प्राप्नुमः।'

ਰਾਜ ਸਾਜ ਤਾਹੀ ਕੋ ਦੀਜੈ ॥
राज साज ताही को दीजै ॥

अतः तस्मै राज्यं ददातु।

ਮੇਰੋ ਬਚਨ ਸ੍ਰਵਨ ਸੁਨਿ ਲੀਜੈ ॥੯॥
मेरो बचन स्रवन सुनि लीजै ॥९॥

'ततः सम्यक् शृणु राज्यस्य शासनं तस्मै दीयते।'(9)