श्री दसम् ग्रन्थः

पुटः - 845


ਛਤ੍ਰ ਕੇਤੁ ਨ੍ਰਿਪ ਭਏ ਅਧਿਕ ਹਿਤ ਮਾਨਿਯੈ ॥
छत्र केतु न्रिप भए अधिक हित मानियै ॥

सा सूरछाट इति ख्याता राजस्य नाम चतरकेत इति ।

ਚੰਦ੍ਰਭਗਾ ਸਰਿਤਾ ਤਟ ਭੈਸ ਚਰਾਵਈ ॥
चंद्रभगा सरिता तट भैस चरावई ॥

चन्द्रभागस्य तटे महिषाः चरन्ति स्म

ਹੋ ਜਹੀ ਰਾਵ ਨਾਵਨ ਹਿਤ ਨਿਤਪ੍ਰਤ ਆਵਈ ॥੪॥
हो जही राव नावन हित नितप्रत आवई ॥४॥

राजा च तत्र स्नानार्थम् आगच्छति स्म।(4)

ਚੌਪਈ ॥
चौपई ॥

चौपाई

ਗੋਰਸ ਦੁਹਨ ਤ੍ਰਿਯਹਿ ਤਹ ਲ੍ਯਾਵੈ ॥
गोरस दुहन त्रियहि तह ल्यावै ॥

(सा) तत्र स्त्रियः (मक्षिकाः) क्षीरचयनार्थं आनयति स्म

ਸਮੈ ਪਾਇ ਰਾਜਾ ਤਹ ਜਾਵੈ ॥
समै पाइ राजा तह जावै ॥

सा तत्र महिषान् दुग्धार्थं आनयति स्म, तत्सहकालं राजा अपि तत्र गच्छति स्म ।

ਦੁਹਤ ਛੀਰਿ ਕਟਿਯਾ ਦੁਖ ਦੇਈ ॥
दुहत छीरि कटिया दुख देई ॥

सा तत्र महिषान् दुग्धार्थं आनयति स्म, तत्सहकालं राजा अपि तत्र गच्छति स्म ।

ਤ੍ਰਿਯ ਕਹ ਭਾਖਿ ਤਾਹਿ ਗਹਿ ਲੇਈ ॥੫॥
त्रिय कह भाखि ताहि गहि लेई ॥५॥

यदा यदा वत्सः क्षीरपुरुषं बाधते स्म तदा तदा तां धारयितुं आह्वयति स्म।(5)

ਦੋਹਰਾ ॥
दोहरा ॥

दोहिरा

ਜਬ ਵਹੁ ਚੋਵਤ ਭੈਸ ਕੋ ਕਰਿ ਕੈ ਨੀਚਾ ਸੀਸ ॥
जब वहु चोवत भैस को करि कै नीचा सीस ॥

यदा यदा क्षीरं दुग्धार्थं शिरः लम्बयति स्म ।

ਤੁਰਤ ਆਨਿ ਤ੍ਰਿਯ ਕੋ ਭਜੈ ਬਹੁ ਪੁਰਖਨ ਕੋ ਈਸ ॥੬॥
तुरत आनि त्रिय को भजै बहु पुरखन को ईस ॥६॥

राजः सद्यः आगत्य तां स्त्रियं भ्रमति स्म (६) ।

ਭਾਤਿ ਭਾਤਿ ਰਾਜਾ ਭਜੈ ਤਾ ਕਹ ਮੋਦ ਬਢਾਇ ॥
भाति भाति राजा भजै ता कह मोद बढाइ ॥

रजः वीरतया रमते स्म भोगं च भुङ्क्ते स्म |

ਚਿਮਟਿ ਚਿਮਟਿ ਸੁੰਦਰਿ ਰਮੈ ਲਪਟਿ ਲਪਟਿ ਤ੍ਰਿਯ ਜਾਇ ॥੭॥
चिमटि चिमटि सुंदरि रमै लपटि लपटि त्रिय जाइ ॥७॥

उत्तमेन आलिंगनेन सा अपि रमते स्म।(7)

ਚੋਟ ਲਗੇ ਮਹਿਖੀ ਕੰਪੈ ਦੁਘਦ ਪਰਤ ਛਿਤ ਆਇ ॥
चोट लगे महिखी कंपै दुघद परत छित आइ ॥

आहते सति महिषः झटका, क्षीरं च प्रस्रवति स्म,

ਸੰਗ ਅਹੀਰ ਅਹੀਰਨੀ ਬੋਲਤ ਕੋਪ ਬਢਾਇ ॥੮॥
संग अहीर अहीरनी बोलत कोप बढाइ ॥८॥

क्षीरोपः तां क्रोधेन भर्त्सयति स्म।(8)

ਅੜਿਲ ॥
अड़िल ॥

अरिल्

ਸੁਨਹੁ ਅਹੀਰਨ ਬੈਨ ਕਹਾ ਤੁਮ ਕਰਤ ਹੋ ॥
सुनहु अहीरन बैन कहा तुम करत हो ॥

'शृणु त्वं क्षीरदासी, किं करोषि ?

ਭੂਮਿ ਗਿਰਾਵਤ ਦੂਧ ਨ ਮੋ ਤੇ ਡਰਤ ਹੋ ॥
भूमि गिरावत दूध न मो ते डरत हो ॥

'त्वं क्षीरं प्रस्रवितुं करोषि।' किं त्वं मम भयं न भवसि ?'

ਕਹਿਯੋ ਤ੍ਰਿਯਾ ਪਿਯ ਸਾਥ ਬਾਤ ਸੁਨਿ ਲੀਜਿਯੈ ॥
कहियो त्रिया पिय साथ बात सुनि लीजियै ॥

सा स्त्रिया आह शृणु प्रिये शृणु मां शृणु ।

ਹੋ ਕਟੀ ਦੁਖਾਵਤ ਯਾਹਿ ਪਿਯਨ ਪੈ ਦੀਜਿਯੈ ॥੯॥
हो कटी दुखावत याहि पियन पै दीजियै ॥९॥

'वत्सः कष्टं ददाति।' पिबतु । '(९) ९.

ਦੋਹਰਾ ॥
दोहरा ॥

दोहिरा

ਰਾਵ ਅਹੀਰਨਿ ਦੁਇ ਤਰੁਨ ਭੋਗ ਕਰਹਿ ਸੁਖ ਪਾਇ ॥
राव अहीरनि दुइ तरुन भोग करहि सुख पाइ ॥

(एवं) रजः क्षीरदासी च संभोगं कृत्वा भुक्त्वा ।

ਲਪਟਿ ਲਪਟਿ ਰਾਜਾ ਰਮੈ ਚਿਮਟਿ ਚਿਮਟਿ ਤ੍ਰਿਯ ਜਾਇ ॥੧੦॥
लपटि लपटि राजा रमै चिमटि चिमटि त्रिय जाइ ॥१०॥

यथा, आलिंगनमालिंग्य, स्त्री राजं आलिंगयति स्म।(10)

ਡੋਲਤ ਮਹਿਖੀ ਨ ਰਹੈ ਬੋਲ੍ਯੋ ਬਚਨ ਅਹੀਰ ॥
डोलत महिखी न रहै बोल्यो बचन अहीर ॥

यदा महिषः अतिशयेन क्षोभयति स्म, तदा पुनः क्षीरकारः प्रतिपादितवान् ।

ਕਹਾ ਕਰਤ ਹੋ ਗ੍ਵਾਰਨੀ ਬ੍ਰਿਥਾ ਗਵਾਵਤ ਛੀਰ ॥੧੧॥
कहा करत हो ग्वारनी ब्रिथा गवावत छीर ॥११॥

'किं करोषि क्षीरदासी क्षीरं व्यर्थं व्यर्थम्।'(11)

ਹੋ ਅਹੀਰ ਮੈ ਕ੍ਯਾ ਕਰੋ ਕਟਿਯਾ ਮੁਹਿ ਦੁਖ ਦੇਤ ॥
हो अहीर मै क्या करो कटिया मुहि दुख देत ॥

'किं करोमि, वत्सः मह्यं बहु कष्टं ददाति।'

ਯਾ ਕਹ ਚੂੰਘਨ ਦੀਜਿਯੈ ਦੁਗਧ ਜਿਯਨ ਕੇ ਹੇਤ ॥੧੨॥
या कह चूंघन दीजियै दुगध जियन के हेत ॥१२॥

'चूषतु ।' सर्वेषां क्षीरं तेषां कृते सृष्टं भवति।'(l2)

ਅਧਿਕ ਮਾਨਿ ਸੁਖ ਘਰ ਗਯੋ ਰਾਵ ਅਹੀਰ ਨਿਸੰਗ ॥
अधिक मानि सुख घर गयो राव अहीर निसंग ॥

'एवं रजः क्षीरपश्च तौ स्वस्थानम् प्रस्थितौ तृप्तौ।'

ਯੌ ਕਹਿ ਮੰਤ੍ਰੀ ਨ੍ਰਿਪਤਿ ਪਤਿ ਪੂਰਨ ਕੀਯੋ ਪ੍ਰਸੰਗ ॥੧੩॥
यौ कहि मंत्री न्रिपति पति पूरन कीयो प्रसंग ॥१३॥

कथां समाप्य मन्त्रिणा राजानं कथितम् आसीत्।(13)

ਭੇਦ ਅਹੀਰ ਨ ਕਛੁ ਲਹਿਯੋ ਆਯੋ ਅਪਨੇ ਗ੍ਰੇਹ ॥
भेद अहीर न कछु लहियो आयो अपने ग्रेह ॥

अविज्ञाय रहस्यं क्षीरोदः स्वगृहं प्रत्यागतवान् ।

ਰਾਮ ਭਨੈ ਤਿਨ ਤ੍ਰਿਯ ਭਏ ਅਧਿਕ ਬਢਾਯੋ ਨੇਹ ॥੧੪॥
राम भनै तिन त्रिय भए अधिक बढायो नेह ॥१४॥

रामः च कविः कथयति, एवं सा स्त्रियाः प्रेम्णः महता प्रमाणेन भोक्ता (14)(1)

ਇਤਿ ਸ੍ਰੀ ਚਰਿਤ੍ਰ ਪਖ੍ਯਾਨੇ ਤ੍ਰਿਯਾ ਚਰਿਤ੍ਰੋ ਮੰਤ੍ਰੀ ਭੂਪ ਸੰਬਾਦੇ ਅਠਾਈਸਮੋ ਚਰਿਤ੍ਰ ਸਮਾਪਤਮ ਸਤੁ ਸੁਭਮ ਸਤੁ ॥੨੮॥੫੫੪॥ਅਫਜੂੰ॥
इति स्री चरित्र पख्याने त्रिया चरित्रो मंत्री भूप संबादे अठाईसमो चरित्र समापतम सतु सुभम सतु ॥२८॥५५४॥अफजूं॥

अष्टाविंशतिः शुभचृतारदृष्टान्तः राजमन्त्रीसंवादः, आशीर्वादेन सम्पन्नः।(२८)(५५४)

ਸੋਰਠਾ ॥
सोरठा ॥

सोरथः

ਬੰਦਸਾਲ ਕੇ ਮਾਹ ਨ੍ਰਿਪ ਬਰ ਦਿਯਾ ਉਠਾਇ ਸੁਤ ॥
बंदसाल के माह न्रिप बर दिया उठाइ सुत ॥

राजेन पुत्रं कारागारं प्रेषितम् आसीत्,

ਬਹੁਰੋ ਲਿਯਾ ਬੁਲਾਇ ਭੋਰ ਹੋਤ ਅਪਨੇ ਨਿਕਟਿ ॥੧॥
बहुरो लिया बुलाइ भोर होत अपने निकटि ॥१॥

पुनः प्रात: पुनः आहूय च।(1)

ਦੋਹਰਾ ॥
दोहरा ॥

दोहिरा

ਦੁਤਿਯਾ ਮੰਤ੍ਰੀ ਬੁਧਿ ਬਰ ਰਾਜ ਰੀਤਿ ਕੀ ਖਾਨਿ ॥
दुतिया मंत्री बुधि बर राज रीति की खानि ॥

राज्यकर्मणि निपुणः विद्वान् मन्त्री ।

ਚਿਤ੍ਰ ਸਿੰਘ ਰਾਜਾ ਨਿਕਟ ਕਥਾ ਬਖਾਨੀ ਆਨਿ ॥੨॥
चित्र सिंघ राजा निकट कथा बखानी आनि ॥२॥

कथितं पुनः एकवारं राजा चितेरसिंहं प्रति कथा।(2)

ਚੌਪਈ ॥
चौपई ॥

चौपाई

ਸਰਿਤਾ ਨਿਕਟਿ ਰਾਵ ਇਕ ਰਹੈ ॥
सरिता निकटि राव इक रहै ॥

एकस्याः नदीसमीपे एकः राजा निवसति स्म ।

ਮਦਨ ਕੇਤੁ ਨਾਮਾ ਜਗ ਕਹੈ ॥
मदन केतु नामा जग कहै ॥

मदन केत इति नाम्ना नदीतीरे राजा निवसति स्म ।

ਮਦਨ ਮਤੀ ਤਿਯ ਤਹ ਇਕ ਬਸੀ ॥
मदन मती तिय तह इक बसी ॥

तत्र मदनमतिः नाम्ना वसति स्म,

ਸੰਗ ਸੁ ਤਵਨ ਰਾਇ ਕੇ ਰਸੀ ॥੩॥
संग सु तवन राइ के रसी ॥३॥

अपि च मदनमतिः नाम्ना राजप्रेमिका निवसति स्म।(3)

ਦੋਹਰਾ ॥
दोहरा ॥

दोहिरा

ਪੈਰਿ ਨਦੀ ਕੋ ਪਾਰ ਕੋ ਉਠਿ ਨ੍ਰਿਪ ਤਿਹ ਪ੍ਰਤਿ ਜਾਇ ॥
पैरि नदी को पार को उठि न्रिप तिह प्रति जाइ ॥

तरन् नदीं पारं राजा तां द्रष्टुं गच्छति स्म, प्रयुक्तवान् च

ਭਾਤਿ ਭਾਤਿ ਤਿਹ ਨਾਰਿ ਕੋ ਭਜਤ ਅਧਿਕ ਸੁਖ ਪਾਇ ॥੪॥
भाति भाति तिह नारि को भजत अधिक सुख पाइ ॥४॥

तया सह नानाविधैर्विनोदं कर्तुं।(4)

ਚੌਪਈ ॥
चौपई ॥

चौपाई

ਕਬਹੂੰ ਪੈਰਿ ਨਦੀ ਨ੍ਰਿਪ ਜਾਵੈ ॥
कबहूं पैरि नदी न्रिप जावै ॥

कदाचित् राजा नदीं लङ्घयित्वा (तस्मै) गच्छति स्म