सा सूरछाट इति ख्याता राजस्य नाम चतरकेत इति ।
चन्द्रभागस्य तटे महिषाः चरन्ति स्म
राजा च तत्र स्नानार्थम् आगच्छति स्म।(4)
चौपाई
(सा) तत्र स्त्रियः (मक्षिकाः) क्षीरचयनार्थं आनयति स्म
सा तत्र महिषान् दुग्धार्थं आनयति स्म, तत्सहकालं राजा अपि तत्र गच्छति स्म ।
सा तत्र महिषान् दुग्धार्थं आनयति स्म, तत्सहकालं राजा अपि तत्र गच्छति स्म ।
यदा यदा वत्सः क्षीरपुरुषं बाधते स्म तदा तदा तां धारयितुं आह्वयति स्म।(5)
दोहिरा
यदा यदा क्षीरं दुग्धार्थं शिरः लम्बयति स्म ।
राजः सद्यः आगत्य तां स्त्रियं भ्रमति स्म (६) ।
रजः वीरतया रमते स्म भोगं च भुङ्क्ते स्म |
उत्तमेन आलिंगनेन सा अपि रमते स्म।(7)
आहते सति महिषः झटका, क्षीरं च प्रस्रवति स्म,
क्षीरोपः तां क्रोधेन भर्त्सयति स्म।(8)
अरिल्
'शृणु त्वं क्षीरदासी, किं करोषि ?
'त्वं क्षीरं प्रस्रवितुं करोषि।' किं त्वं मम भयं न भवसि ?'
सा स्त्रिया आह शृणु प्रिये शृणु मां शृणु ।
'वत्सः कष्टं ददाति।' पिबतु । '(९) ९.
दोहिरा
(एवं) रजः क्षीरदासी च संभोगं कृत्वा भुक्त्वा ।
यथा, आलिंगनमालिंग्य, स्त्री राजं आलिंगयति स्म।(10)
यदा महिषः अतिशयेन क्षोभयति स्म, तदा पुनः क्षीरकारः प्रतिपादितवान् ।
'किं करोषि क्षीरदासी क्षीरं व्यर्थं व्यर्थम्।'(11)
'किं करोमि, वत्सः मह्यं बहु कष्टं ददाति।'
'चूषतु ।' सर्वेषां क्षीरं तेषां कृते सृष्टं भवति।'(l2)
'एवं रजः क्षीरपश्च तौ स्वस्थानम् प्रस्थितौ तृप्तौ।'
कथां समाप्य मन्त्रिणा राजानं कथितम् आसीत्।(13)
अविज्ञाय रहस्यं क्षीरोदः स्वगृहं प्रत्यागतवान् ।
रामः च कविः कथयति, एवं सा स्त्रियाः प्रेम्णः महता प्रमाणेन भोक्ता (14)(1)
अष्टाविंशतिः शुभचृतारदृष्टान्तः राजमन्त्रीसंवादः, आशीर्वादेन सम्पन्नः।(२८)(५५४)
सोरथः
राजेन पुत्रं कारागारं प्रेषितम् आसीत्,
पुनः प्रात: पुनः आहूय च।(1)
दोहिरा
राज्यकर्मणि निपुणः विद्वान् मन्त्री ।
कथितं पुनः एकवारं राजा चितेरसिंहं प्रति कथा।(2)
चौपाई
एकस्याः नदीसमीपे एकः राजा निवसति स्म ।
मदन केत इति नाम्ना नदीतीरे राजा निवसति स्म ।
तत्र मदनमतिः नाम्ना वसति स्म,
अपि च मदनमतिः नाम्ना राजप्रेमिका निवसति स्म।(3)
दोहिरा
तरन् नदीं पारं राजा तां द्रष्टुं गच्छति स्म, प्रयुक्तवान् च
तया सह नानाविधैर्विनोदं कर्तुं।(4)
चौपाई
कदाचित् राजा नदीं लङ्घयित्वा (तस्मै) गच्छति स्म