श्री दसम् ग्रन्थः

पुटः - 20


ਅਲੇਖੰ ਅਭੇਖੰ ਅਜੋਨੀ ਸਰੂਪੰ ॥
अलेखं अभेखं अजोनी सरूपं ॥

निरपेक्षः, वेषहीनः, अजातः सत्त्वः च अस्ति।

ਸਦਾ ਸਿਧ ਦਾ ਬੁਧਿ ਦਾ ਬ੍ਰਿਧ ਰੂਪੰ ॥੨॥੯੨॥
सदा सिध दा बुधि दा ब्रिध रूपं ॥२॥९२॥

सदा शक्तिबुद्धिदाता, सः अत्यन्तं सुन्दरः अस्ति। २.९२ इति ।

ਨਹੀਂ ਜਾਨ ਜਾਈ ਕਛੂ ਰੂਪ ਰੇਖੰ ॥
नहीं जान जाई कछू रूप रेखं ॥

तस्य रूपस्य मार्कस्य च विषये किमपि ज्ञातुं न शक्यते।

ਕਹਾ ਬਾਸੁ ਤਾ ਕੋ ਫਿਰੈ ਕਉਨ ਭੇਖੰ ॥
कहा बासु ता को फिरै कउन भेखं ॥

सः कुत्र निवसति ? सः कस्मिन् गर्भे चालयति ?

ਕਹਾ ਨਾਮ ਤਾ ਕੈ ਕਹਾ ਕੈ ਕਹਾਵੈ ॥
कहा नाम ता कै कहा कै कहावै ॥

तस्य नाम किम् ? कस्य स्थानस्य सः कथ्यते ?

ਕਹਾ ਕੈ ਬਖਾਨੋ ਕਹੇ ਮੋ ਨ ਆਵੈ ॥੩॥੯੩॥
कहा कै बखानो कहे मो न आवै ॥३॥९३॥

कथं तस्य वर्णनं कर्तव्यम्? न किमपि वक्तुं शक्यते। ३.९३ इति ।

ਨ ਰੋਗੰ ਨ ਸੋਗੰ ਨ ਮੋਹੰ ਨ ਮਾਤੰ ॥
न रोगं न सोगं न मोहं न मातं ॥

अव्याधिरहितः शोकरहितः सङ्गहीनः मातृहीनः।

ਨ ਕਰਮੰ ਨ ਭਰਮੰ ਨ ਜਨਮੰ ਨ ਜਾਤੰ ॥
न करमं न भरमं न जनमं न जातं ॥

निर्कार्यं मायाहीनं जन्महीनं जातिरहितं च।