निरपेक्षः, वेषहीनः, अजातः सत्त्वः च अस्ति।
सदा शक्तिबुद्धिदाता, सः अत्यन्तं सुन्दरः अस्ति। २.९२ इति ।
तस्य रूपस्य मार्कस्य च विषये किमपि ज्ञातुं न शक्यते।
सः कुत्र निवसति ? सः कस्मिन् गर्भे चालयति ?
तस्य नाम किम् ? कस्य स्थानस्य सः कथ्यते ?
कथं तस्य वर्णनं कर्तव्यम्? न किमपि वक्तुं शक्यते। ३.९३ इति ।
अव्याधिरहितः शोकरहितः सङ्गहीनः मातृहीनः।
निर्कार्यं मायाहीनं जन्महीनं जातिरहितं च।