सः भिक्षुवेषं कृत्वा महाराष्ट्रम् आगतः।(3)
चौपाई
यदा राज्ञी तं अवलोकितवती
तं दृष्ट्वा राणी मनसि चिन्तितवती ।
यद् अयं जोगी राज्ञः ग्रहीतव्यः
भिक्षुकं आनेतुं राजं याचयिष्यति इति।(4)
दोहिरा
सा तं गृहीत्वा स्वगृहम् आनेतुं केचन जनान् प्रेषितवती ।
तं देशराजं मत्वा सा स्वपुत्रीं तस्य विवाहं कर्तुं (निर्णयितवती)।(5)
इति ज्ञात्वा राजा रामध्यानं त्यक्तवान् ।
क्रुद्धं च उड्डीयत, किमर्थं सा कन्याम् अस्य पुरुषस्य विवाहं कृतवती यस्य पिता वा माता वा नास्ति।(6)
राजस्य वार्तालापः
चौपाई
यस्य मातापितरौ न ज्ञायन्ते, २.
'यस्य न पिता माता वा कस्मात् कन्यां विवाहितवती ।
इदानीं तं बद्ध्वा मारय
'अधुना तं बद्ध्वा हत्वा राणीं च कन्याम् अपि समाप्तं कुरु।'(7)
एतानि वचनानि श्रुत्वा रानी भीता अभवत्।
सा आदेशं श्रुत्वा भीता आसीत्, तस्मात् अधिकं किमपि चिन्तयितुं न शक्नोति स्म
येन (उप) जामाता न वध्येत्
जामातुः त्राणसाधनापेक्षया, तस्य पुत्री च पलायनं चिन्तयन्।(8)
राज्ञी पितरम् आहूतवती
सा एकं विशालं टोकरीम् आनयत्, तौ तत्र उपविष्टुं पृष्टवती।
अन्यः पितरः आज्ञापितवान्
ततः, सा अन्यं विशालं टोकरीम् आनयत्, तस्य अन्तः प्रथमं स्थापयति स्म।(9)
दोहिरा
प्रथमे अन्तः टोपले सा बहु बहुमूल्यं शिलाः स्थापयति स्म,
द्वितीये च सा बहुसंख्यं मधुरमांसानि स्थापयति स्म।(l0)
चौपाई
द्वितीये घटे मिष्टान्नानि स्थापयन्तु
'द्वितीयं टोपले यस्मिन् सा मधुरमांसम् अस्थापयत्, अन्यत् किमपि न दृश्यते स्म।'
सर्वे केवलं माधुर्यं पश्यन्ति।
सर्वं शरीरं मधुरमांसपूर्णं मन्यते स्म, न च शरीरं रहस्यं जानाति स्म।(11)
सा (राज्ञी) दासीं प्रेषयित्वा राजानम् आहूतवती
इदानीं सा राजं आह्वयितुं दासीं प्रेषितवती। तं नेत्वा सा तं सर्वं गृहं परितः नीत्वा (उवाच) ।
किं वयं भवतः किमपि भयं न कुर्मः
'किं वयं भवतः न बिभेमः ? भवतः अनुमतिं विना कथं तेषां नियोगा व्यवस्थापयितुं शक्नुमः?'(12)
रानी वार्तालाप
दोहिरा
'अधुना अहो राज, मनसा सर्वान् संशयान् विहाय न्यायालयं गच्छतु।'
'मया भवतः कृते मधुरमांसानि सज्जीकृतानि, आगत्य कानिचन आस्वादयतु।'(13)
चौपाई
(सः) पितरं उद्घाट्य पक्वान्नं (मिष्टान्) खादितवान्।
टोकरीं उद्घाट्य सा तस्मै विअन्द्स् सेवितवती किन्तु सः रहस्यं न अवगन्तुं शक्तवान्।
(राज्ञी) तदा उक्तवती हे राजन् !
'अधुना मम याचनामनुमत्य राजेऽशीर्वादैः एतत् प्रयच्छसि।'(14)
यदा सः पेटीम् उद्घाट्य दर्शितवान्
यदा सा टोपलीं उद्घाटितवती तदा सः जामाता भयभीतः अभवत् ।