श्री दसम् ग्रन्थः

पुटः - 914


ਮਹਾਰਾਸਟ੍ਰ ਪਤਿ ਨਗਰ ਮੈ ਗਯੋ ਅਥਿਤ ਕੇ ਭੇਸ ॥੩॥
महारासट्र पति नगर मै गयो अथित के भेस ॥३॥

सः भिक्षुवेषं कृत्वा महाराष्ट्रम् आगतः।(3)

ਚੌਪਈ ॥
चौपई ॥

चौपाई

ਜਬ ਰਾਨੀ ਤਿਹ ਓਰ ਨਿਹਾਰਿਯੋ ॥
जब रानी तिह ओर निहारियो ॥

यदा राज्ञी तं अवलोकितवती

ਯਹੈ ਆਪਨੇ ਹ੍ਰਿਦੈ ਬਿਚਾਰਿਯੋ ॥
यहै आपने ह्रिदै बिचारियो ॥

तं दृष्ट्वा राणी मनसि चिन्तितवती ।

ਜੋਗਿਨ ਯਹ ਰਾਜਾ ਸੋ ਲਹਿਯੈ ॥
जोगिन यह राजा सो लहियै ॥

यद् अयं जोगी राज्ञः ग्रहीतव्यः

ਭੇਜਿ ਮਾਨੁਖਨ ਯਾ ਕੌ ਗਹਿਯੈ ॥੪॥
भेजि मानुखन या कौ गहियै ॥४॥

भिक्षुकं आनेतुं राजं याचयिष्यति इति।(4)

ਦੋਹਰਾ ॥
दोहरा ॥

दोहिरा

ਭੇਜਿ ਮਾਨੁਖਨ ਗਹਿ ਲਯੋ ਲੀਨੋ ਧਾਮ ਬੁਲਾਇ ॥
भेजि मानुखन गहि लयो लीनो धाम बुलाइ ॥

सा तं गृहीत्वा स्वगृहम् आनेतुं केचन जनान् प्रेषितवती ।

ਦੁਹਿਤਾ ਦਈ ਬਿਵਾਹਿ ਕੈ ਜਾਨਿ ਦੇਸ ਕੌ ਰਾਇ ॥੫॥
दुहिता दई बिवाहि कै जानि देस कौ राइ ॥५॥

तं देशराजं मत्वा सा स्वपुत्रीं तस्य विवाहं कर्तुं (निर्णयितवती)।(5)

ਬਚਨ ਸੁਨਤ ਨ੍ਰਿਪ ਰਿਸਿ ਭਰਿਯੋ ਛੋਡਿ ਰਾਮ ਕੋ ਜਾਪ ॥
बचन सुनत न्रिप रिसि भरियो छोडि राम को जाप ॥

इति ज्ञात्वा राजा रामध्यानं त्यक्तवान् ।

ਦੁਹਿਤਾ ਦਈ ਬਿਵਾਹਿ ਤਿਹ ਜਾ ਕੈ ਮਾਇ ਨ ਬਾਪ ॥੬॥
दुहिता दई बिवाहि तिह जा कै माइ न बाप ॥६॥

क्रुद्धं च उड्डीयत, किमर्थं सा कन्याम् अस्य पुरुषस्य विवाहं कृतवती यस्य पिता वा माता वा नास्ति।(6)

ਰਾਜਾ ਬਾਚ ॥
राजा बाच ॥

राजस्य वार्तालापः

ਚੌਪਈ ॥
चौपई ॥

चौपाई

ਮਾਇ ਨ ਬਾਪ ਜਾਨਿਯਤ ਜਾ ਕੌ ॥
माइ न बाप जानियत जा कौ ॥

यस्य मातापितरौ न ज्ञायन्ते, २.

ਦੁਹਿਤਾ ਕਹੂ ਦੀਜਿਯਤ ਤਾ ਕੌ ॥
दुहिता कहू दीजियत ता कौ ॥

'यस्य न पिता माता वा कस्मात् कन्यां विवाहितवती ।

ਯਾ ਕੌ ਅਬੈ ਬਾਧਿ ਕਰਿ ਮਾਰੋ ॥
या कौ अबै बाधि करि मारो ॥

इदानीं तं बद्ध्वा मारय

ਰਾਨੀ ਦੁਹਤਾ ਸਹਿਤ ਸੰਘਾਰੋ ॥੭॥
रानी दुहता सहित संघारो ॥७॥

'अधुना तं बद्ध्वा हत्वा राणीं च कन्याम् अपि समाप्तं कुरु।'(7)

ਰਾਨੀ ਬਚਨ ਸੁਨਤ ਡਰਿ ਗਈ ॥
रानी बचन सुनत डरि गई ॥

एतानि वचनानि श्रुत्वा रानी भीता अभवत्।

ਚੀਨਤ ਕਛੂ ਉਪਾਇ ਨ ਭਈ ॥
चीनत कछू उपाइ न भई ॥

सा आदेशं श्रुत्वा भीता आसीत्, तस्मात् अधिकं किमपि चिन्तयितुं न शक्नोति स्म

ਜਾ ਤੇ ਜਾਮਾਤਾ ਨਹਿ ਮਰਿਯੈ ॥
जा ते जामाता नहि मरियै ॥

येन (उप) जामाता न वध्येत्

ਸੁਤਾ ਸਹਿਤ ਇਹ ਜਿਯਤ ਨਿਕਰਿਯੈ ॥੮॥
सुता सहित इह जियत निकरियै ॥८॥

जामातुः त्राणसाधनापेक्षया, तस्य पुत्री च पलायनं चिन्तयन्।(8)

ਰਾਨੀ ਏਕ ਮੰਗਾਇ ਪਿਟਾਰੋ ॥
रानी एक मंगाइ पिटारो ॥

राज्ञी पितरम् आहूतवती

ਦੁਹੂੰਅਨ ਦੁਹੂੰ ਕਨਾਰੇ ਡਾਰੋ ॥
दुहूंअन दुहूं कनारे डारो ॥

सा एकं विशालं टोकरीम् आनयत्, तौ तत्र उपविष्टुं पृष्टवती।

ਏਕ ਪਿਟਾਰੋ ਔਰ ਮੰਗਾਯੋ ॥
एक पिटारो और मंगायो ॥

अन्यः पितरः आज्ञापितवान्

ਵਹ ਪਿਟਾਰ ਤਿਹ ਭੀਤਰ ਪਾਯੋ ॥੯॥
वह पिटार तिह भीतर पायो ॥९॥

ततः, सा अन्यं विशालं टोकरीम् आनयत्, तस्य अन्तः प्रथमं स्थापयति स्म।(9)

ਦੋਹਰਾ ॥
दोहरा ॥

दोहिरा

ਅੰਤਰ ਹੂੰ ਕੇ ਪਿਟਾਰ ਮੈ ਡਾਰੇ ਰਤਨ ਅਪਾਰ ॥
अंतर हूं के पिटार मै डारे रतन अपार ॥

प्रथमे अन्तः टोपले सा बहु बहुमूल्यं शिलाः स्थापयति स्म,

ਤਿਹ ਢਕਨੌ ਦੈ ਦੁਤਿਯ ਮੈ ਦਈ ਮਿਠਾਈ ਡਾਰਿ ॥੧੦॥
तिह ढकनौ दै दुतिय मै दई मिठाई डारि ॥१०॥

द्वितीये च सा बहुसंख्यं मधुरमांसानि स्थापयति स्म।(l0)

ਚੌਪਈ ॥
चौपई ॥

चौपाई

ਦੁਤਿਯ ਪਿਟਾਰ ਮਿਠਾਈ ਡਾਰੀ ॥
दुतिय पिटार मिठाई डारी ॥

द्वितीये घटे मिष्टान्नानि स्थापयन्तु

ਵਹ ਪਿਟਾਰ ਨਹਿ ਦੇਤ ਦਿਖਾਰੀ ॥
वह पिटार नहि देत दिखारी ॥

'द्वितीयं टोपले यस्मिन् सा मधुरमांसम् अस्थापयत्, अन्यत् किमपि न दृश्यते स्म।'

ਸਭ ਕੋ ਦ੍ਰਿਸਟਿ ਸਿਰੀਨੀ ਆਵੈ ॥
सभ को द्रिसटि सिरीनी आवै ॥

सर्वे केवलं माधुर्यं पश्यन्ति।

ਤਾ ਕੋ ਭੇਦ ਨ ਕੋਉ ਪਾਵੈ ॥੧੧॥
ता को भेद न कोउ पावै ॥११॥

सर्वं शरीरं मधुरमांसपूर्णं मन्यते स्म, न च शरीरं रहस्यं जानाति स्म।(11)

ਪਠੇ ਚੇਰਿ ਯਹ ਨ੍ਰਿਪਤਿ ਬੁਲਾਯੋ ॥
पठे चेरि यह न्रिपति बुलायो ॥

सा (राज्ञी) दासीं प्रेषयित्वा राजानम् आहूतवती

ਗਹਿ ਬਹਿਯਾ ਸਭ ਸਦਨ ਦਿਖਾਯੋ ॥
गहि बहिया सभ सदन दिखायो ॥

इदानीं सा राजं आह्वयितुं दासीं प्रेषितवती। तं नेत्वा सा तं सर्वं गृहं परितः नीत्वा (उवाच) ।

ਹਮ ਕਾ ਤੁਮ ਤੇ ਨੈਕ ਨ ਡਰਿ ਹੈ ॥
हम का तुम ते नैक न डरि है ॥

किं वयं भवतः किमपि भयं न कुर्मः

ਬਿਨੁ ਤਵ ਕਹੇ ਸਗਾਈ ਕਰਿ ਹੈ ॥੧੨॥
बिनु तव कहे सगाई करि है ॥१२॥

'किं वयं भवतः न बिभेमः ? भवतः अनुमतिं विना कथं तेषां नियोगा व्यवस्थापयितुं शक्नुमः?'(12)

ਰਾਨੀ ਬਾਚ ॥
रानी बाच ॥

रानी वार्तालाप

ਦੋਹਰਾ ॥
दोहरा ॥

दोहिरा

ਚਿਤ ਕੋ ਸੋਕ ਨਿਵਾਰਿ ਕੈ ਰਾਵ ਕਚਹਿਰੀ ਜਾਹੁ ॥
चित को सोक निवारि कै राव कचहिरी जाहु ॥

'अधुना अहो राज, मनसा सर्वान् संशयान् विहाय न्यायालयं गच्छतु।'

ਤਵ ਹਿਤ ਧਰੀ ਬਨਾਇ ਕੈ ਚਲਹੁ ਮਿਠਾਈ ਖਾਹੁ ॥੧੩॥
तव हित धरी बनाइ कै चलहु मिठाई खाहु ॥१३॥

'मया भवतः कृते मधुरमांसानि सज्जीकृतानि, आगत्य कानिचन आस्वादयतु।'(13)

ਚੌਪਈ ॥
चौपई ॥

चौपाई

ਛੋਰਿ ਪਿਟਾਰਿ ਪਕਵਾਨ ਖਵਾਯੋ ॥
छोरि पिटारि पकवान खवायो ॥

(सः) पितरं उद्घाट्य पक्वान्नं (मिष्टान्) खादितवान्।

ਵਹ ਕਛੁ ਭੇਦ ਰਾਇ ਨਹਿ ਪਾਯੋ ॥
वह कछु भेद राइ नहि पायो ॥

टोकरीं उद्घाट्य सा तस्मै विअन्द्स् सेवितवती किन्तु सः रहस्यं न अवगन्तुं शक्तवान्।

ਪੁਨਿ ਇਹ ਕਹਿਯੋ ਦਾਨ ਕਰਿ ਦੀਜੈ ॥
पुनि इह कहियो दान करि दीजै ॥

(राज्ञी) तदा उक्तवती हे राजन् !

ਮੇਰੋ ਕਹਿਯੋ ਮਾਨ ਨ੍ਰਿਪ ਲੀਜੈ ॥੧੪॥
मेरो कहियो मान न्रिप लीजै ॥१४॥

'अधुना मम याचनामनुमत्य राजेऽशीर्वादैः एतत् प्रयच्छसि।'(14)

ਜਬ ਪਿਟਾਰ ਤਿਹ ਛੋਰਿ ਦਿਖਾਯੋ ॥
जब पिटार तिह छोरि दिखायो ॥

यदा सः पेटीम् उद्घाट्य दर्शितवान्

ਅਤਿ ਡਰ ਜਾਮਾਤਾ ਮਨ ਆਯੋ ॥
अति डर जामाता मन आयो ॥

यदा सा टोपलीं उद्घाटितवती तदा सः जामाता भयभीतः अभवत् ।