राजा च हृदये न संकोचम् अकरोत्। 16.
राज्ञी स्वयं वेश्याम् आमन्त्रितवती आसीत्
अनेन च युक्त्या सः राज्ञः (क्षमायाचनपत्रम्) लिखितवान् आसीत्।
(राज्ञी) यं इच्छति तम् आमन्त्रयति स्म
तस्य च रुचिपूर्वकं क्रीडन्। १७.
मूढराजः रहस्यं न अवगच्छति स्म
अनेन युक्त्या च (स्वयं) वेषं कृत्वा।
रानी इत्यनेन एतादृशं पात्रं निर्मितम्
भर्तुः क्षमापत्रं च लिखितवान् (अपुरुषेण सह)। १८.
अत्र श्रीचरितोपख्यानस्य त्रिचरित्रस्य मन्त्री भूप साम्बदस्य २९३तमं चरित्रं समाप्तं, सर्वं शुभम्। २९३.५५८९ इति । गच्छति
चतुर्विंशतिः : १.
अण्डवती नाम पुरा श्रूयते स्म
(यस्य) राजा आनन्द सेनः अतीव सद्गुणी आसीत्।
तस्य गृहे अण्डवती नाम स्त्री आसीत्
यस्मात् सर्वं जगत् प्रकाशितम्। १.
प्रजापतिना तं अतीव सुन्दरं कृतम् आसीत्,
यस्य रूपं अन्यस्मै न दत्तम्।
ततः बनिया ('भव') पुरुषः (बलवान् पुरुषः आगतः इत्यर्थः) आगतः।
(सा) राज्ञ्याः अपेक्षया सुन्दरतरः आसीत् । २.
यदा राज्ञी तस्य रूपं दृष्ट्वा ।
ततः काम देवः तस्य शरीरे बाणं निपातितवान्।
(तत्) सौन्दर्यं मनसि मोहितम् अभवत्
(तस्य च) गृहस्य स्पष्टा प्रज्ञा नासीत्। ३.
दासीं (सखीं) प्रेषयित्वा तं आहूतवान्
तया सह मैथुनं च कृतवान् ।
तस्मै इष्टा मुद्रा दत्ता
चुम्बनार्थं च आलिंगनार्थं च। ४.
(सः) मित्रराणीं बहु रोचते स्म
एवं च तस्मै व्याख्यातम्।
उक्तवान् यत् यत्र महान् प्रान्तरः अस्ति,
तत्र आसनं गृहाण। ५.
विभूतिं (भस्म) सर्वशरीरे लेपयेत्
उपविश्य च ध्यायन्तु।
अहं तत्र राज्ञा सह आगमिष्यामि
कथं च त्वां गृहं नेष्यामि। ६.
(राज्ञ्याः) यार् तत् स्वीकृतवान्
साधुव्रतं च गृहीतवान्।
सः एकस्य सेतुस्य अधः उपविष्टवान्।
(तत्र) राज्ञी एवम् उक्तवती राज्ञः ॥७॥
मया सुप्तस्य स्वप्नः दृष्टः
सः महारुद्रः मम गृहम् आगतः।
सः मां पादैः जागृतवान्
अतीव दयालुतया च वचनं उक्तवान्। ८.
हे राजन् ! (अहं) वदामि
यत् भवन्तः एकं वस्तु मनसि धारयन्ति।
एकः ऋखीसुरः बान् इत्यत्र श्रुतवान् (आगतवान्)।
तस्य सदृशः मुनिः नास्ति। ९.
तत्र गत्वा राज्ञा सह (आनय च)।