श्री दसम् ग्रन्थः

पुटः - 315


ਕਹੈ ਕਬਿ ਸ੍ਯਾਮ ਤਾ ਕੀ ਮਹਿਮਾ ਨ ਲਖੀ ਜਾਇ ਐਸੀ ਭਾਤਿ ਖੇਲੈ ਕਾਨ੍ਰਹ ਮਹਾ ਸੁਖੁ ਪਾਇ ਕੈ ॥੨੨੯॥
कहै कबि स्याम ता की महिमा न लखी जाइ ऐसी भाति खेलै कान्रह महा सुखु पाइ कै ॥२२९॥

एवं कविः कथयति यत् अस्य स्तुतिः वर्णयितुं न शक्यते, कृष्णः अस्मिन् नाटके अनन्तं भोगं प्राप्नोति।229।

ਸਵੈਯਾ ॥
सवैया ॥

स्वय्या

ਅੰਤ ਭਏ ਰੁਤਿ ਗ੍ਰੀਖਮ ਕੀ ਰੁਤਿ ਪਾਵਸ ਆਇ ਗਈ ਸੁਖਦਾਈ ॥
अंत भए रुति ग्रीखम की रुति पावस आइ गई सुखदाई ॥

ग्रीष्मकालः समाप्तः, आरामदायिनी वर्षाऋतुः च आगतः

ਕਾਨ੍ਰਹ ਫਿਰੈ ਬਨ ਬੀਥਿਨ ਮੈ ਸੰਗਿ ਲੈ ਬਛਰੇ ਤਿਨ ਕੀ ਅਰੁ ਮਾਈ ॥
कान्रह फिरै बन बीथिन मै संगि लै बछरे तिन की अरु माई ॥

कृष्णः गोवत्सैः सह वनेषु गुहासु च भ्रमति

ਬੈਠਿ ਤਬੈ ਫਿਰਿ ਮਧ ਗੁਫਾ ਗਿਰਿ ਗਾਵਤ ਗੀਤ ਸਭੈ ਮਨੁ ਭਾਈ ॥
बैठि तबै फिरि मध गुफा गिरि गावत गीत सभै मनु भाई ॥

तस्य रोचमानानि गीतानि च गायन्

ਤਾ ਛਬਿ ਕੀ ਅਤਿ ਹੀ ਉਪਮਾ ਕਬਿ ਨੇ ਮੁਖ ਤੇ ਇਮ ਭਾਖਿ ਸੁਨਾਈ ॥੨੩੦॥
ता छबि की अति ही उपमा कबि ने मुख ते इम भाखि सुनाई ॥२३०॥

कविना एवं दर्शनं वर्णितम्।230।

ਸੋਰਠਿ ਸਾਰੰਗ ਅਉ ਗੁਜਰੀ ਲਲਤਾ ਅਰੁ ਭੈਰਵ ਦੀਪਕ ਗਾਵੈ ॥
सोरठि सारंग अउ गुजरी ललता अरु भैरव दीपक गावै ॥

सोरथ, सारंग, गुजरी, ललत, भैरव पर दीपक (राग) गायति;

ਟੋਡੀ ਅਉ ਮੇਘ ਮਲ੍ਰਹਾਰ ਅਲਾਪਤ ਗੌਡ ਅਉ ਸੁਧ ਮਲ੍ਰਹਾਰ ਸੁਨਾਵੈ ॥
टोडी अउ मेघ मल्रहार अलापत गौड अउ सुध मल्रहार सुनावै ॥

ते सर्वे परस्परं सोरथ, सारंग, गुजरी, ललित, भैरव, दीपक, तोडी, मेघ-मल्हा, गौण्ड, शुध मल्हर इत्यादीनां संगीतगुणानां श्रवणं प्रेरयन्ति

ਜੈਤਸਰੀ ਅਰੁ ਮਾਲਸਿਰੀ ਅਉ ਪਰਜ ਸੁ ਰਾਗਸਿਰੀ ਠਟ ਪਾਵੈ ॥
जैतसरी अरु मालसिरी अउ परज सु रागसिरी ठट पावै ॥

सर्वे तत्र गायन्ति जैत्श्री मालश्री श्रीरागः |

ਸ੍ਯਾਮ ਕਹੈ ਹਰਿ ਜੀ ਰਿਝ ਕੈ ਮੁਰਲੀ ਸੰਗ ਕੋਟਕ ਰਾਗ ਬਜਾਵੈ ॥੨੩੧॥
स्याम कहै हरि जी रिझ कै मुरली संग कोटक राग बजावै ॥२३१॥

कविः श्यामः कथयति यत् कृष्णः प्रीत्या स्वस्य वेणुना अनेकाः सङ्गीतगुणाः वादयति।२३१।

ਕਬਿਤੁ ॥
कबितु ॥

कबिट्

ਲਲਤ ਧਨਾਸਰੀ ਬਜਾਵਹਿ ਸੰਗਿ ਬਾਸੁਰੀ ਕਿਦਾਰਾ ਔਰ ਮਾਲਵਾ ਬਿਹਾਗੜਾ ਅਉ ਗੂਜਰੀ ॥
ललत धनासरी बजावहि संगि बासुरी किदारा और मालवा बिहागड़ा अउ गूजरी ॥

कृष्णः स्वस्य वेणुना ललित, धनसरी, केदरा, मालवा, बिहागरा, गुजरी इति सङ्गीतगुणान् वादयति

ਮਾਰੂ ਅਉ ਪਰਜ ਔਰ ਕਾਨੜਾ ਕਲਿਆਨ ਸੁਭ ਕੁਕਭ ਬਿਲਾਵਲੁ ਸੁਨੈ ਤੇ ਆਵੈ ਮੂਜਰੀ ॥
मारू अउ परज और कानड़ा कलिआन सुभ कुकभ बिलावलु सुनै ते आवै मूजरी ॥

, मरु, कन्रा, कल्याण, मेघ तथा बिलावल

ਭੈਰਵ ਪਲਾਸੀ ਭੀਮ ਦੀਪਕ ਸੁ ਗਉਰੀ ਨਟ ਠਾਢੋ ਦ੍ਰੁਮ ਛਾਇ ਮੈ ਸੁ ਗਾਵੈ ਕਾਨ੍ਰਹ ਪੂਜਰੀ ॥
भैरव पलासी भीम दीपक सु गउरी नट ठाढो द्रुम छाइ मै सु गावै कान्रह पूजरी ॥

वृक्षस्य अधः स्थितः च भैरव-भीम-पलासी-दीपक-गौरी-सङ्गीत-गुणान् वादयति

ਤਾ ਤੇ ਗ੍ਰਿਹ ਤਿਆਗਿ ਤਾ ਕੀ ਸੁਨਿ ਧੁਨਿ ਸ੍ਰੋਨਨ ਮੈ ਮ੍ਰਿਗਨੈਨੀ ਫਿਰਤ ਸੁ ਬਨਿ ਬਨਿ ਊਜਰੀ ॥੨੩੨॥
ता ते ग्रिह तिआगि ता की सुनि धुनि स्रोनन मै म्रिगनैनी फिरत सु बनि बनि ऊजरी ॥२३२॥

तेषां गुणानाम् शब्दं श्रुत्वा गृहं त्यक्त्वा इतस्ततः धावन्ति हरनेत्राः ॥२३२॥

ਸਵੈਯਾ ॥
सवैया ॥

स्वय्या

ਸੀਤ ਭਈ ਰੁਤਿ ਕਾਤਿਕ ਕੀ ਮੁਨਿ ਦੇਵ ਚੜਿਓ ਜਲ ਹ੍ਵੈ ਗਯੋ ਥੋਰੋ ॥
सीत भई रुति कातिक की मुनि देव चड़िओ जल ह्वै गयो थोरो ॥

शिशिरः आगतः कार्तिकमासस्य आगमनेन जलं न्यूनं जातम्

ਕਾਨ੍ਰਹ ਕਨੀਰੇ ਕੇ ਫੂਲ ਧਰੇ ਅਰੁ ਗਾਵਤ ਬੇਨ ਬਜਾਵਤ ਭੋਰੋ ॥
कान्रह कनीरे के फूल धरे अरु गावत बेन बजावत भोरो ॥

कृष्णः कनेरस्य पुष्पैः अलङ्कृतः, प्रातःकाले स्वस्य वेणुना वादयति

ਸ੍ਯਾਮ ਕਿਧੋ ਉਪਮਾ ਤਿਹ ਕੀ ਮਨ ਮਧਿ ਬਿਚਾਰੁ ਕਬਿਤੁ ਸੁ ਜੋਰੋ ॥
स्याम किधो उपमा तिह की मन मधि बिचारु कबितु सु जोरो ॥

कविः श्यामः कथयति यत् तत् उपमा स्मरणं कृत्वा मनसि कबिट् छन्दं रचयति च...

ਮੈਨ ਉਠਿਯੋ ਜਗਿ ਕੈ ਤਿਨ ਕੈ ਤਨਿ ਲੇਤ ਹੈ ਪੇਚ ਮਨੋ ਅਹਿ ਤੋਰੋ ॥੨੩੩॥
मैन उठियो जगि कै तिन कै तनि लेत है पेच मनो अहि तोरो ॥२३३॥

प्रेमदेवः सर्वस्त्रीणां शरीरे प्रबुद्धः सर्पवत् आवर्तत इति निरूपयन्।।233।।

ਗੋਪੀ ਬਾਚ ॥
गोपी बाच ॥

गोपीनां वाक् : १.

ਸਵੈਯਾ ॥
सवैया ॥

स्वय्या

ਬੋਲਤ ਹੈ ਮੁਖ ਤੇ ਸਭ ਗਵਾਰਿਨ ਪੁੰਨਿ ਕਰਿਓ ਇਨ ਹੂੰ ਅਤਿ ਮਾਈ ॥
बोलत है मुख ते सभ गवारिन पुंनि करिओ इन हूं अति माई ॥

हे मातः ! अनेन वेणुना तीर्थस्थानेषु अनेके तपः, संयमः, स्नानं च कृतम् अस्ति

ਜਗ੍ਯ ਕਰਿਯੋ ਕਿ ਕਰਿਯੋ ਤਪ ਤੀਰਥ ਗੰਧ੍ਰਬ ਤੇ ਇਨ ਕੈ ਸਿਛ ਪਾਈ ॥
जग्य करियो कि करियो तप तीरथ गंध्रब ते इन कै सिछ पाई ॥

गन्धर्वेभ्यः निर्देशः प्राप्तः अस्ति

ਕੈ ਕਿ ਪੜੀ ਸਿਤਬਾਨਹੁ ਤੇ ਕਿ ਕਿਧੋ ਚਤੁਰਾਨਨਿ ਆਪ ਬਨਾਈ ॥
कै कि पड़ी सितबानहु ते कि किधो चतुराननि आप बनाई ॥

प्रेमदेवेन उपदिष्टं ब्रह्मणा स्वयमेव कृतम्

ਸ੍ਯਾਮ ਕਹੈ ਉਪਮਾ ਤਿਹ ਕੀ ਇਹ ਤੇ ਹਰਿ ਓਠਨ ਸਾਥ ਲਗਾਈ ॥੨੩੪॥
स्याम कहै उपमा तिह की इह ते हरि ओठन साथ लगाई ॥२३४॥

एतदेव कारणं यत् कृष्णेन अधरेण स्पृष्टं d 234.

ਸੁਤ ਨੰਦ ਬਜਾਵਤ ਹੈ ਮੁਰਲੀ ਉਪਮਾ ਤਿਹ ਕੀ ਕਬਿ ਸ੍ਯਾਮ ਗਨੋ ॥
सुत नंद बजावत है मुरली उपमा तिह की कबि स्याम गनो ॥

नन्दस्य पुत्रः (कृष्णः) वेणुं वादयति, श्यामः (कविः) तस्य उपमायाः चिन्तनं करोति।

ਤਿਹ ਕੀ ਧੁਨਿ ਕੋ ਸੁਨਿ ਮੋਹ ਰਹੇ ਮੁਨਿ ਰੀਝਤ ਹੈ ਸੁ ਜਨੋ ਰੁ ਕਨੋ ॥
तिह की धुनि को सुनि मोह रहे मुनि रीझत है सु जनो रु कनो ॥

कृष्णः नन्दस्य पुत्रः स्ववेणुं वादयति, कविः श्यामः च वदति यत् वेणुनादं श्रुत्वा ऋषयः वनजीवाः च प्रसन्नाः भवन्ति

ਤਨ ਕਾਮ ਭਰੀ ਗੁਪੀਆ ਸਭ ਹੀ ਮੁਖ ਤੇ ਇਹ ਭਾਤਨ ਜਵਾਬ ਭਨੋ ॥
तन काम भरी गुपीआ सभ ही मुख ते इह भातन जवाब भनो ॥

सर्वे गोपीः कामसमाप्ताः मुखेन एवं प्रतिवदन्ति।

ਮੁਖ ਕਾਨ੍ਰਹ ਗੁਲਾਬ ਕੋ ਫੂਲ ਭਯੋ ਇਹ ਨਾਲਿ ਗੁਲਾਬ ਚੁਆਤ ਮਨੋ ॥੨੩੫॥
मुख कान्रह गुलाब को फूल भयो इह नालि गुलाब चुआत मनो ॥२३५॥

गोपीनां देहाः कामेन पूरिताः इति वदन्ति कृष्णस्य मुखं गुलाब इव वेणुस्वरः च गुलाबस्य स्रवस्य सारः इव भासते।235।

ਮੋਹਿ ਰਹੇ ਸੁਨਿ ਕੈ ਧੁਨਿ ਕੌ ਮ੍ਰਿਗ ਮੋਹਿ ਪਸਾਰ ਗੇ ਖਗ ਪੈ ਪਖਾ ॥
मोहि रहे सुनि कै धुनि कौ म्रिग मोहि पसार गे खग पै पखा ॥

मयूराः वेणुशब्देन मोहिताः पक्षिणः अपि मोहिताः पक्षाः प्रसारिताः भवन्ति ।

ਨੀਰ ਬਹਿਓ ਜਮੁਨਾ ਉਲਟੋ ਪਿਖਿ ਕੈ ਤਿਹ ਕੋ ਨਰ ਖੋਲ ਰੇ ਚਖਾ ॥
नीर बहिओ जमुना उलटो पिखि कै तिह को नर खोल रे चखा ॥

वेणुस्वरं श्रुत्वा मत्स्याः प्रियाः पक्षिणः सर्वे मोहिताः भवन्ति हे जना ! नेत्राणि उद्घाट्य पश्य यमुनाजलं विपरीतदिशि प्रवहति

ਸ੍ਯਾਮ ਕਹੈ ਤਿਨ ਕੋ ਸੁਨਿ ਕੈ ਬਛੁਰਾ ਮੁਖ ਸੋ ਕਛੁ ਨ ਚੁਗੈ ਕਖਾ ॥
स्याम कहै तिन को सुनि कै बछुरा मुख सो कछु न चुगै कखा ॥

वेणुं श्रुत्वा वत्साः तृणभक्षणं त्यक्तवन्तः इति कविः वदति

ਛੋਡਿ ਚਲੀ ਪਤਨੀ ਅਪਨੇ ਪਤਿ ਤਾਰਕ ਹ੍ਵੈ ਜਿਮ ਡਾਰਤ ਲਖਾ ॥੨੩੬॥
छोडि चली पतनी अपने पति तारक ह्वै जिम डारत लखा ॥२३६॥

भार्या पतिं त्यक्त्वा संन्यसी इव गृहं धनं च त्यक्त्वा।।236।।

ਕੋਕਿਲ ਕੀਰ ਕੁਰੰਗਨ ਕੇਹਰਿ ਮੈਨ ਰਹਿਯੋ ਹ੍ਵੈ ਕੈ ਮਤਵਾਰੋ ॥
कोकिल कीर कुरंगन केहरि मैन रहियो ह्वै कै मतवारो ॥

निशाचराः शुकाः मृगाः इत्यादयः सर्वे कामपीडायां लीनाः

ਰੀਝ ਰਹੇ ਸਭ ਹੀ ਪੁਰ ਕੇ ਜਨ ਆਨਨ ਪੈ ਇਹ ਤੈ ਸਸਿ ਹਾਰੋ ॥
रीझ रहे सभ ही पुर के जन आनन पै इह तै ससि हारो ॥

सर्वे नगरस्य जनाः प्रसन्नाः भवन्ति, कृष्णस्य मुखस्य पुरतः चन्द्रः मन्दः इव दृश्यते इति वदन्ति

ਅਉ ਇਹ ਕੀ ਮੁਰਲੀ ਜੁ ਬਜੈ ਤਿਹ ਊਪਰਿ ਰਾਗ ਸਭੈ ਫੁਨਿ ਵਾਰੋ ॥
अउ इह की मुरली जु बजै तिह ऊपरि राग सभै फुनि वारो ॥

सर्वे सङ्गीतगुणाः वेणुनादस्य पुरतः स्वयमेव यजन्ते

ਨਾਰਦ ਜਾਤ ਥਕੈ ਇਹ ਤੈ ਬੰਸੁਰੀ ਜੁ ਬਜਾਵਤ ਕਾਨਰ ਕਾਰੋ ॥੨੩੭॥
नारद जात थकै इह तै बंसुरी जु बजावत कानर कारो ॥२३७॥

नारद मुनिः वीर्यवादनं निवारयन् कृष्णकृष्णवेणुं शृण्वन् श्रान्तः।२३७।

ਲੋਚਨ ਹੈ ਮ੍ਰਿਗ ਕੇ ਕਟਿ ਕੇਹਰਿ ਨਾਕ ਕਿਧੋ ਸੁਕ ਸੋ ਤਿਹ ਕੋ ਹੈ ॥
लोचन है म्रिग के कटि केहरि नाक किधो सुक सो तिह को है ॥

मृगदृष्टिः सिंहवक्त्रः शुकवक्त्रः ।

ਗ੍ਰੀਵ ਕਪੋਤ ਸੀ ਹੈ ਤਿਹ ਕੀ ਅਧਰਾ ਪੀਆ ਸੇ ਹਰਿ ਮੂਰਤਿ ਜੋ ਹੈ ॥
ग्रीव कपोत सी है तिह की अधरा पीआ से हरि मूरति जो है ॥

तस्य (कृष्णस्य) नेत्राणि हरिवत्, कटिसिंहवत्, नासिका शुकवत्, कण्ठं कपोतसदृशं, अधरं (अधरं) अम्ब्रोसिया इव

ਕੋਕਿਲ ਅਉ ਪਿਕ ਸੇ ਬਚਨਾਮ੍ਰਿਤ ਸ੍ਯਾਮ ਕਹੈ ਕਬਿ ਸੁੰਦਰ ਸੋਹੈ ॥
कोकिल अउ पिक से बचनाम्रित स्याम कहै कबि सुंदर सोहै ॥

तस्य वाक्यं मधुरं निशाचरं मयूरवत्

ਪੈ ਇਹ ਤੇ ਲਜ ਕੈ ਅਬ ਬੋਲਤ ਮੂਰਤਿ ਲੈਨ ਕਰੈ ਖਗ ਰੋਹੈ ॥੨੩੮॥
पै इह ते लज कै अब बोलत मूरति लैन करै खग रोहै ॥२३८॥

एते मधुरभाषिणः सत्त्वाः इदानीं वेणुनादं लज्जन्ते, मध्ये ईर्ष्याम् अनुभवन्ति।238।

ਫੂਲ ਗੁਲਾਬ ਨ ਲੇਤ ਹੈ ਤਾਬ ਸਹਾਬ ਕੋ ਆਬ ਹ੍ਵੈ ਦੇਖਿ ਖਿਸਾਨੋ ॥
फूल गुलाब न लेत है ताब सहाब को आब ह्वै देखि खिसानो ॥

तस्य सौन्दर्यस्य पुरतः अस्वादः गुलाबः, रक्तः, सुरुचिपूर्णः च वर्णः च तस्य सौन्दर्यस्य पुरतः लज्जां अनुभवति

ਪੈ ਕਮਲਾ ਦਲ ਨਰਗਸ ਕੋ ਗੁਲ ਲਜਤ ਹ੍ਵੈ ਫੁਨਿ ਦੇਖਤ ਤਾਨੋ ॥
पै कमला दल नरगस को गुल लजत ह्वै फुनि देखत तानो ॥

तस्य आकर्षणस्य पुरतः कमलं नार्सिसिस् च लज्जां अनुभवन्ति

ਸ੍ਯਾਮ ਕਿਧੋ ਅਪੁਨੇ ਮਨ ਮੈ ਬਰਤਾ ਗਨਿ ਕੈ ਕਬਿਤਾ ਇਹ ਠਾਨੋ ॥
स्याम किधो अपुने मन मै बरता गनि कै कबिता इह ठानो ॥

अथवा श्यामः (कविः) मनसि उत्कृष्टतां ज्ञात्वा एतत् काव्यं कुर्वन् अस्ति।

ਦੇਖਨ ਕੋ ਇਨ ਕੇ ਸਮ ਪੂਰਬ ਪਛਮ ਡੋਲੈ ਲਹੈ ਨਹਿ ਆਨੋ ॥੨੩੯॥
देखन को इन के सम पूरब पछम डोलै लहै नहि आनो ॥२३९॥

कविः श्यामः स्वस्य सौन्दर्यस्य विषये मनसि अनिर्णयात्मकः दृश्यते, तस्य सदृशं द्रष्टुं पूर्वतः पश्चिमं यावत् भ्रमन् अपि कृष्णसदृशं मनोहरं व्यक्तिं प्राप्तुं न शक्तवान् इति वदति।२३९।

ਮੰਘਰ ਮੈ ਸਭ ਹੀ ਗੁਪੀਆ ਮਿਲਿ ਪੂਜਤ ਚੰਡਿ ਪਤੇ ਹਰਿ ਕਾਜੈ ॥
मंघर मै सभ ही गुपीआ मिलि पूजत चंडि पते हरि काजै ॥

मघरामासे सर्वे गोपीः कृष्णं पतिं कामयन्तः दुर्गां पूजयन्ति

ਪ੍ਰਾਤ ਸਮੇ ਜਮੁਨਾ ਮਧਿ ਨ੍ਰਹਾਵਤ ਦੇਖਿ ਤਿਨੈ ਜਲਜੰ ਮੁਖ ਲਾਜੈ ॥
प्रात समे जमुना मधि न्रहावत देखि तिनै जलजं मुख लाजै ॥

प्रात: यमुने स्नानं कुर्वन्ति, तान् दृष्ट्वा कमलपुष्पाणि लज्जाम् अनुभवन्ति