एवं कविः कथयति यत् अस्य स्तुतिः वर्णयितुं न शक्यते, कृष्णः अस्मिन् नाटके अनन्तं भोगं प्राप्नोति।229।
स्वय्या
ग्रीष्मकालः समाप्तः, आरामदायिनी वर्षाऋतुः च आगतः
कृष्णः गोवत्सैः सह वनेषु गुहासु च भ्रमति
तस्य रोचमानानि गीतानि च गायन्
कविना एवं दर्शनं वर्णितम्।230।
सोरथ, सारंग, गुजरी, ललत, भैरव पर दीपक (राग) गायति;
ते सर्वे परस्परं सोरथ, सारंग, गुजरी, ललित, भैरव, दीपक, तोडी, मेघ-मल्हा, गौण्ड, शुध मल्हर इत्यादीनां संगीतगुणानां श्रवणं प्रेरयन्ति
सर्वे तत्र गायन्ति जैत्श्री मालश्री श्रीरागः |
कविः श्यामः कथयति यत् कृष्णः प्रीत्या स्वस्य वेणुना अनेकाः सङ्गीतगुणाः वादयति।२३१।
कबिट्
कृष्णः स्वस्य वेणुना ललित, धनसरी, केदरा, मालवा, बिहागरा, गुजरी इति सङ्गीतगुणान् वादयति
, मरु, कन्रा, कल्याण, मेघ तथा बिलावल
वृक्षस्य अधः स्थितः च भैरव-भीम-पलासी-दीपक-गौरी-सङ्गीत-गुणान् वादयति
तेषां गुणानाम् शब्दं श्रुत्वा गृहं त्यक्त्वा इतस्ततः धावन्ति हरनेत्राः ॥२३२॥
स्वय्या
शिशिरः आगतः कार्तिकमासस्य आगमनेन जलं न्यूनं जातम्
कृष्णः कनेरस्य पुष्पैः अलङ्कृतः, प्रातःकाले स्वस्य वेणुना वादयति
कविः श्यामः कथयति यत् तत् उपमा स्मरणं कृत्वा मनसि कबिट् छन्दं रचयति च...
प्रेमदेवः सर्वस्त्रीणां शरीरे प्रबुद्धः सर्पवत् आवर्तत इति निरूपयन्।।233।।
गोपीनां वाक् : १.
स्वय्या
हे मातः ! अनेन वेणुना तीर्थस्थानेषु अनेके तपः, संयमः, स्नानं च कृतम् अस्ति
गन्धर्वेभ्यः निर्देशः प्राप्तः अस्ति
प्रेमदेवेन उपदिष्टं ब्रह्मणा स्वयमेव कृतम्
एतदेव कारणं यत् कृष्णेन अधरेण स्पृष्टं d 234.
नन्दस्य पुत्रः (कृष्णः) वेणुं वादयति, श्यामः (कविः) तस्य उपमायाः चिन्तनं करोति।
कृष्णः नन्दस्य पुत्रः स्ववेणुं वादयति, कविः श्यामः च वदति यत् वेणुनादं श्रुत्वा ऋषयः वनजीवाः च प्रसन्नाः भवन्ति
सर्वे गोपीः कामसमाप्ताः मुखेन एवं प्रतिवदन्ति।
गोपीनां देहाः कामेन पूरिताः इति वदन्ति कृष्णस्य मुखं गुलाब इव वेणुस्वरः च गुलाबस्य स्रवस्य सारः इव भासते।235।
मयूराः वेणुशब्देन मोहिताः पक्षिणः अपि मोहिताः पक्षाः प्रसारिताः भवन्ति ।
वेणुस्वरं श्रुत्वा मत्स्याः प्रियाः पक्षिणः सर्वे मोहिताः भवन्ति हे जना ! नेत्राणि उद्घाट्य पश्य यमुनाजलं विपरीतदिशि प्रवहति
वेणुं श्रुत्वा वत्साः तृणभक्षणं त्यक्तवन्तः इति कविः वदति
भार्या पतिं त्यक्त्वा संन्यसी इव गृहं धनं च त्यक्त्वा।।236।।
निशाचराः शुकाः मृगाः इत्यादयः सर्वे कामपीडायां लीनाः
सर्वे नगरस्य जनाः प्रसन्नाः भवन्ति, कृष्णस्य मुखस्य पुरतः चन्द्रः मन्दः इव दृश्यते इति वदन्ति
सर्वे सङ्गीतगुणाः वेणुनादस्य पुरतः स्वयमेव यजन्ते
नारद मुनिः वीर्यवादनं निवारयन् कृष्णकृष्णवेणुं शृण्वन् श्रान्तः।२३७।
मृगदृष्टिः सिंहवक्त्रः शुकवक्त्रः ।
तस्य (कृष्णस्य) नेत्राणि हरिवत्, कटिसिंहवत्, नासिका शुकवत्, कण्ठं कपोतसदृशं, अधरं (अधरं) अम्ब्रोसिया इव
तस्य वाक्यं मधुरं निशाचरं मयूरवत्
एते मधुरभाषिणः सत्त्वाः इदानीं वेणुनादं लज्जन्ते, मध्ये ईर्ष्याम् अनुभवन्ति।238।
तस्य सौन्दर्यस्य पुरतः अस्वादः गुलाबः, रक्तः, सुरुचिपूर्णः च वर्णः च तस्य सौन्दर्यस्य पुरतः लज्जां अनुभवति
तस्य आकर्षणस्य पुरतः कमलं नार्सिसिस् च लज्जां अनुभवन्ति
अथवा श्यामः (कविः) मनसि उत्कृष्टतां ज्ञात्वा एतत् काव्यं कुर्वन् अस्ति।
कविः श्यामः स्वस्य सौन्दर्यस्य विषये मनसि अनिर्णयात्मकः दृश्यते, तस्य सदृशं द्रष्टुं पूर्वतः पश्चिमं यावत् भ्रमन् अपि कृष्णसदृशं मनोहरं व्यक्तिं प्राप्तुं न शक्तवान् इति वदति।२३९।
मघरामासे सर्वे गोपीः कृष्णं पतिं कामयन्तः दुर्गां पूजयन्ति
प्रात: यमुने स्नानं कुर्वन्ति, तान् दृष्ट्वा कमलपुष्पाणि लज्जाम् अनुभवन्ति