श्री दसम् ग्रन्थः

पुटः - 1113


ਭ੍ਰਾਤ ਭਗਨਿ ਕੇ ਭੇਦ ਕੋ ਸਕਤ ਨ ਭਯੋ ਪਛਾਨ ॥੨੨॥
भ्रात भगनि के भेद को सकत न भयो पछान ॥२२॥

भ्राता भगिन्याः रहस्यं (निश्चयेन) ज्ञातुं न शक्तवान्। २२.

ਸੋਰਠਾ ॥
सोरठा ॥

सोरथः १.

ਰਮਤ ਭਯੋ ਰੁਚਿ ਮਾਨਿ ਭੇਦ ਅਭੇਦ ਪਾਯੋ ਨ ਕਛੁ ॥
रमत भयो रुचि मानि भेद अभेद पायो न कछु ॥

अधीत्य रमणं रुचिपूर्वकं न अवगत्य किमपि अगोचरम् ।

ਛੈਲੀ ਛਲ੍ਯੋ ਨਿਦਾਨ ਛੈਲ ਚਿਕਨਿਯਾ ਰਾਵ ਕੋ ॥੨੩॥
छैली छल्यो निदान छैल चिकनिया राव को ॥२३॥

एवं छेइली अन्ते बाङ्के, सौम्यराजं च वञ्चितवान् । 23.

ਚੌਪਈ ॥
चौपई ॥

चतुर्विंशतिः : १.

ਬੇਸ੍ਵਾ ਕੇ ਭੂਖਨ ਜਬ ਧਰੈ ॥
बेस्वा के भूखन जब धरै ॥

यदा सा वेश्यारत्नानि धारयति।

ਨਿਸ ਦਿਨ ਕੁਅਰ ਕਲੋਲੈ ਕਰੈ ॥
निस दिन कुअर कलोलै करै ॥

अतः सा दिवारात्रौ कुँवरेण सह क्रीडति स्म ।

ਜਬ ਭਗਨੀ ਕੇ ਭੂਖਨ ਧਰਈ ॥
जब भगनी के भूखन धरई ॥

यदा सा भगिन्याः आभूषणं धारयति स्म

ਲਹੈ ਨ ਕੋ ਰਾਜਾ ਕੋ ਕਰਈ ॥੨੪॥
लहै न को राजा को करई ॥२४॥

अतः राजा तेन किं करोति इति कोऽपि अवगन्तुं न शक्नोति। २४.

ਇਤਿ ਸ੍ਰੀ ਚਰਿਤ੍ਰ ਪਖ੍ਯਾਨੇ ਤ੍ਰਿਯਾ ਚਰਿਤ੍ਰੇ ਮੰਤ੍ਰੀ ਭੂਪ ਸੰਬਾਦੇ ਦੋਇ ਸੌ ਬਾਰਹ ਚਰਿਤ੍ਰ ਸਮਾਪਤਮ ਸਤੁ ਸੁਭਮ ਸਤੁ ॥੨੧੨॥੪੦੭੪॥ਅਫਜੂੰ॥
इति स्री चरित्र पख्याने त्रिया चरित्रे मंत्री भूप संबादे दोइ सौ बारह चरित्र समापतम सतु सुभम सतु ॥२१२॥४०७४॥अफजूं॥

अत्र श्रीचरितोपख्यानस्य त्रिचरितस्य मन्त्री भूपसंवादस्य २१२ अध्यायस्य समापनम्, सर्वं शुभम्। २१२.४०७४ इति । गच्छति

ਦੋਹਰਾ ॥
दोहरा ॥

द्वयम् : १.

ਰਾਜਾ ਖੰਡ ਬੁਦੇਲ ਕੌ ਰੁਦ੍ਰ ਕੇਤੁ ਤਿਹ ਨਾਮ ॥
राजा खंड बुदेल कौ रुद्र केतु तिह नाम ॥

बुण्डेलखण्डराजस्य नाम रुद्रकेतुः आसीत् ।

ਸੇਵ ਰੁਦ੍ਰ ਕੀ ਰੈਨਿ ਦਿਨ ਕਰਤ ਆਠਹੂੰ ਜਾਮ ॥੧॥
सेव रुद्र की रैनि दिन करत आठहूं जाम ॥१॥

अहोरात्रं रुद्रसेवयामास अष्टघण्टाः । १.

ਚੌਪਈ ॥
चौपई ॥

चतुर्विंशतिः : १.

ਸ੍ਰੀ ਕ੍ਰਿਤੁ ਕ੍ਰਿਤ ਮਤੀ ਤ੍ਰਿਯ ਤਾ ਕੀ ॥
स्री क्रितु क्रित मती त्रिय ता की ॥

तस्य भार्यायाः नाम कृत् मतिः आसीत् ।

ਔਰ ਨ ਬਾਲ ਰੂਪ ਸਮ ਵਾ ਕੀ ॥
और न बाल रूप सम वा की ॥

तस्याः सदृशी अन्यः महिला नासीत् ।

ਤਾ ਸੋ ਨੇਹ ਨ੍ਰਿਪਤਿ ਕੌ ਭਾਰੋ ॥
ता सो नेह न्रिपति कौ भारो ॥

तस्य राजा अतीव प्रीतिमान् आसीत्

ਨਿਜੁ ਮਨ ਕਰ ਤਾ ਕੇ ਦੈ ਡਾਰੋ ॥੨॥
निजु मन कर ता के दै डारो ॥२॥

हस्ते च हृदयं दत्तवान्। २.

ਦੋਹਰਾ ॥
दोहरा ॥

द्वयम् : १.

ਸ੍ਰੀ ਮ੍ਰਿਗ ਨੇਤ੍ਰ ਸਰੂਪ ਅਤਿ ਦੁਹਿਤ ਤਾ ਕੀ ਏਕ ॥
स्री म्रिग नेत्र सरूप अति दुहित ता की एक ॥

तस्य पुत्री मृगणै इव आसीत् ।

ਲਹਿ ਨ ਗਈ ਰਾਜਾ ਬਡੇ ਚਹਿ ਚਹਿ ਰਹੇ ਅਨੇਕ ॥੩॥
लहि न गई राजा बडे चहि चहि रहे अनेक ॥३॥

अनेके बृहत्राजाः इच्छन्तः अपि तत् प्राप्तुं न शक्तवन्तः । ३.

ਇੰਦ੍ਰ ਕੇਤੁ ਛਤ੍ਰੀ ਹੁਤੋ ਚਛੁ ਮਤੀ ਲਹਿ ਲੀਨ ॥
इंद्र केतु छत्री हुतो चछु मती लहि लीन ॥

इन्द्रस्य केतुनाम्ना छत्रम् आसीत् । चाचु मति तं दृष्टवान्

ਅਪਨੋ ਤੁਰਤ ਨਿਕਾਰਿ ਮਨੁ ਬੇਚਿ ਤਵਨ ਕਰ ਦੀਨ ॥੪॥
अपनो तुरत निकारि मनु बेचि तवन कर दीन ॥४॥

स च हृदयं गृहीत्वा तत्क्षणमेव तस्मै विक्रीतवान्। ४.

ਚੌਪਈ ॥
चौपई ॥

चतुर्विंशतिः : १.

ਰੈਨਿ ਦਿਵਸ ਤਿਹ ਰੂਪ ਨਿਹਾਰੈ ॥
रैनि दिवस तिह रूप निहारै ॥

रात्रौ दिवा (सा) तस्य रूपं पश्यति स्म

ਚਿਤ ਮੈ ਇਹੈ ਬਿਚਾਰੁ ਬਿਚਾਰੈ ॥
चित मै इहै बिचारु बिचारै ॥

सा च मनसि तथैव चिन्तयति स्म

ਐਸੋ ਛੈਲ ਕੈਸਹੂੰ ਪੈਯੈ ॥
ऐसो छैल कैसहूं पैयै ॥

एतादृशं शंखं कथञ्चित् प्राप्तुं

ਕਾਮ ਭੋਗ ਕਰਿ ਗਰੇ ਲਗੈਯੈ ॥੫॥
काम भोग करि गरे लगैयै ॥५॥

मैथुनभोगं च कृत्वा कण्ठे स्थापयिष्यामि। ५.

ਏਕ ਸਖੀ ਕਹ ਨਿਕਟ ਬੁਲਾਯੋ ॥
एक सखी कह निकट बुलायो ॥

(सः) तस्मै सखीं आहूतवान्

ਮਨ ਭਾਵਨ ਕੇ ਸਦਨ ਪਠਾਯੋ ॥
मन भावन के सदन पठायो ॥

तस्याः कान्तगृहं च प्रेषितवान्।

ਸਹਿਚਰਿ ਤਾਹਿ ਤੁਰਤ ਲੈ ਆਈ ॥
सहिचरि ताहि तुरत लै आई ॥

सखि तेन सह तत्क्षणम् आगता

ਆਨਿ ਕੁਅਰਿ ਕਹ ਦਯੋ ਮਿਲਾਈ ॥੬॥
आनि कुअरि कह दयो मिलाई ॥६॥

आनय च कुमारी सह संयोजितवान्। ६.

ਅੜਿਲ ॥
अड़िल ॥

अडिगः : १.

ਮਨ ਭਾਵੰਤ ਮੀਤ ਕੁਅਰਿ ਜਬ ਪਾਇਯੋ ॥
मन भावंत मीत कुअरि जब पाइयो ॥

यदा कुमारी इष्टमित्रं प्राप्तवती

ਦ੍ਰਿੜ ਗਹਿ ਗਹਿ ਕਰ ਤਾ ਕੌ ਗਰੇ ਲਗਾਇਯੋ ॥
द्रिड़ गहि गहि कर ता कौ गरे लगाइयो ॥

अतः तं सम्यक् धारयित्वा आलिंगितवान्।

ਅਧਰਨ ਕੋ ਕਰਿ ਪਾਨ ਸੁ ਆਸਨ ਬਹੁ ਕੀਏ ॥
अधरन को करि पान सु आसन बहु कीए ॥

अधरं दंशयित्वा बहु आसनं कृतवान्।

ਹੋ ਜਨਮ ਜਨਮ ਕੇ ਸੋਕ ਬਿਸਾਰਿ ਸਭੈ ਦੀਏ ॥੭॥
हो जनम जनम के सोक बिसारि सभै दीए ॥७॥

(एवं प्रकारेण) जन्मजन्मशोकान् अपहृतवान्। ७.

ਸਿਵ ਮੰਦਿਰ ਮੈ ਜਾਇ ਭੋਗ ਤਾ ਸੌ ਕਰੈ ॥
सिव मंदिर मै जाइ भोग ता सौ करै ॥

(सा) शिवमन्दिरं गत्वा तेन सह रमते स्म।

ਮਹਾ ਰੁਦ੍ਰ ਕੀ ਕਾਨਿ ਨ ਕਛੁ ਚਿਤ ਮੈ ਧਰੈ ॥
महा रुद्र की कानि न कछु चित मै धरै ॥

महारुद्रस्य मनसि मनसि किमपि अवशिष्टं नासीत् ।

ਜ੍ਯੋਂ ਜ੍ਯੋਂ ਜੁਰਕੈ ਖਾਟ ਸੁ ਘੰਟ ਬਜਾਵਹੀ ॥
ज्यों ज्यों जुरकै खाट सु घंट बजावही ॥

मञ्जीध्वनिः बहिः आगत्य एव (सा) घण्टां ध्वनयति स्म।

ਹੋ ਪੂਰਿ ਤਵਨ ਧੁਨਿ ਰਹੈ ਨ ਜੜ ਕਛੁ ਪਾਵਹੀ ॥੮॥
हो पूरि तवन धुनि रहै न जड़ कछु पावही ॥८॥

(तत्र) तस्य प्रहरस्य रागः पूर्णः स्यात्, न च मूर्खः तत् अवगन्तुं शक्नोति स्म। ८.

ਏਕ ਦਿਵਸ ਪੂਜਤ ਸਿਵ ਨ੍ਰਿਪ ਗਯੋ ਆਇ ਕੈ ॥
एक दिवस पूजत सिव न्रिप गयो आइ कै ॥

एकदा राजा शिवं पूजयन् (तत्र) आगतः।

ਸੁਤਾ ਸਹਚਰੀ ਪਿਤੁ ਪ੍ਰਤਿ ਦਈ ਉਠਾਇ ਕੈ ॥
सुता सहचरी पितु प्रति दई उठाइ कै ॥

कन्या सखीं पालयित्वा पितुः समीपं प्रेषितवती।

ਜਾਇ ਰਾਵ ਕੇ ਤੀਰ ਸਖੀ ਤੁਮ ਯੌ ਕਹੌ ॥
जाइ राव के तीर सखी तुम यौ कहौ ॥

(उवाच) हे सखी ! राज्ञः समीपं गत्वा एवं वदतु

ਹੋ ਹਮ ਪੂਜਾ ਹ੍ਯਾਂ ਕਰਤ ਘਰੀ ਦ੍ਵੈ ਤੁਮ ਰਹੌ ॥੯॥
हो हम पूजा ह्यां करत घरी द्वै तुम रहौ ॥९॥

यत् अहम् (कुमारी) अत्र पूजयामि, (तथापि) त्वं घण्टाद्वयं तिष्ठसि। ९.

ਦੋਹਰਾ ॥
दोहरा ॥

द्वयम् : १.

ਸ੍ਰੀ ਸਿਵ ਕੀ ਪੂਜਾ ਕਰਤ ਹਮਰੀ ਸੁਤਾ ਬਨਾਇ ॥
स्री सिव की पूजा करत हमरी सुता बनाइ ॥

(राजा उक्तवान्) अस्माकं कन्या शिवं पूजयति।

ਘਰੀ ਦ੍ਵੈ ਕੁ ਹਮ ਬੈਠਿ ਹ੍ਯਾਂ ਬਹੁਰਿ ਪੂਜ ਹੈ ਜਾਇ ॥੧੦॥
घरी द्वै कु हम बैठि ह्यां बहुरि पूज है जाइ ॥१०॥

(तस्मात्) अत्र घण्टाद्वयं उपविश्य ततः वयं पूजां गमिष्यामः। १०.