भ्राता भगिन्याः रहस्यं (निश्चयेन) ज्ञातुं न शक्तवान्। २२.
सोरथः १.
अधीत्य रमणं रुचिपूर्वकं न अवगत्य किमपि अगोचरम् ।
एवं छेइली अन्ते बाङ्के, सौम्यराजं च वञ्चितवान् । 23.
चतुर्विंशतिः : १.
यदा सा वेश्यारत्नानि धारयति।
अतः सा दिवारात्रौ कुँवरेण सह क्रीडति स्म ।
यदा सा भगिन्याः आभूषणं धारयति स्म
अतः राजा तेन किं करोति इति कोऽपि अवगन्तुं न शक्नोति। २४.
अत्र श्रीचरितोपख्यानस्य त्रिचरितस्य मन्त्री भूपसंवादस्य २१२ अध्यायस्य समापनम्, सर्वं शुभम्। २१२.४०७४ इति । गच्छति
द्वयम् : १.
बुण्डेलखण्डराजस्य नाम रुद्रकेतुः आसीत् ।
अहोरात्रं रुद्रसेवयामास अष्टघण्टाः । १.
चतुर्विंशतिः : १.
तस्य भार्यायाः नाम कृत् मतिः आसीत् ।
तस्याः सदृशी अन्यः महिला नासीत् ।
तस्य राजा अतीव प्रीतिमान् आसीत्
हस्ते च हृदयं दत्तवान्। २.
द्वयम् : १.
तस्य पुत्री मृगणै इव आसीत् ।
अनेके बृहत्राजाः इच्छन्तः अपि तत् प्राप्तुं न शक्तवन्तः । ३.
इन्द्रस्य केतुनाम्ना छत्रम् आसीत् । चाचु मति तं दृष्टवान्
स च हृदयं गृहीत्वा तत्क्षणमेव तस्मै विक्रीतवान्। ४.
चतुर्विंशतिः : १.
रात्रौ दिवा (सा) तस्य रूपं पश्यति स्म
सा च मनसि तथैव चिन्तयति स्म
एतादृशं शंखं कथञ्चित् प्राप्तुं
मैथुनभोगं च कृत्वा कण्ठे स्थापयिष्यामि। ५.
(सः) तस्मै सखीं आहूतवान्
तस्याः कान्तगृहं च प्रेषितवान्।
सखि तेन सह तत्क्षणम् आगता
आनय च कुमारी सह संयोजितवान्। ६.
अडिगः : १.
यदा कुमारी इष्टमित्रं प्राप्तवती
अतः तं सम्यक् धारयित्वा आलिंगितवान्।
अधरं दंशयित्वा बहु आसनं कृतवान्।
(एवं प्रकारेण) जन्मजन्मशोकान् अपहृतवान्। ७.
(सा) शिवमन्दिरं गत्वा तेन सह रमते स्म।
महारुद्रस्य मनसि मनसि किमपि अवशिष्टं नासीत् ।
मञ्जीध्वनिः बहिः आगत्य एव (सा) घण्टां ध्वनयति स्म।
(तत्र) तस्य प्रहरस्य रागः पूर्णः स्यात्, न च मूर्खः तत् अवगन्तुं शक्नोति स्म। ८.
एकदा राजा शिवं पूजयन् (तत्र) आगतः।
कन्या सखीं पालयित्वा पितुः समीपं प्रेषितवती।
(उवाच) हे सखी ! राज्ञः समीपं गत्वा एवं वदतु
यत् अहम् (कुमारी) अत्र पूजयामि, (तथापि) त्वं घण्टाद्वयं तिष्ठसि। ९.
द्वयम् : १.
(राजा उक्तवान्) अस्माकं कन्या शिवं पूजयति।
(तस्मात्) अत्र घण्टाद्वयं उपविश्य ततः वयं पूजां गमिष्यामः। १०.