श्री दसम् ग्रन्थः

पुटः - 885


ਬਨਿਕ ਬੋਲਿ ਸਾਹੁਨਿ ਸੋ ਭਾਖ੍ਯੋ ॥
बनिक बोलि साहुनि सो भाख्यो ॥

बनिया शहनीम् अवदत्।

ਰਾਮ ਹਮੈ ਨਿਪੂਤ ਕਰਿ ਰਾਖ੍ਯੋ ॥
राम हमै निपूत करि राख्यो ॥

शाहः स्वपत्नीम् अवदत्, 'ईश्वरः अस्मान् पुत्रं न दत्तवान्।'

ਧਨ ਬਹੁ ਧਾਮ ਕਾਮ ਕਿਹ ਆਵੈ ॥
धन बहु धाम काम किह आवै ॥

अस्माकं गृहस्य धनं किं प्रयोजनं भविष्यति ?

ਪੁਤ੍ਰ ਬਿਨਾ ਮੁਰ ਬੰਸ ਲਜਾਵੈ ॥੨॥
पुत्र बिना मुर बंस लजावै ॥२॥

'अस्माकं गृहे एतत् सर्वं पुत्ररहितं किं प्रयोजनम्।' प्रजां विना अहं लज्जां अनुभवामि।(2)

ਦੋਹਰਾ ॥
दोहरा ॥

दोहिरा

ਸੁਨੁ ਸਾਹੁਨਿ ਹਮਰੇ ਬਿਧਹਿ ਪੂਤ ਨ ਦੀਨਾ ਧਾਮ ॥
सुनु साहुनि हमरे बिधहि पूत न दीना धाम ॥

'शृणु भार्या, ईश्वरः अस्मान् पुत्रं न दत्तवान्।'

ਚੋਰਹੁ ਸੁਤ ਕੈ ਰਾਖਿਯੈ ਜੋ ਹ੍ਯਾਂ ਲ੍ਯਾਵੈ ਰਾਮ ॥੩॥
चोरहु सुत कै राखियै जो ह्यां ल्यावै राम ॥३॥

'यदि ईश्वरः चोरं प्रेषयति तर्हि वयं तं पुत्रत्वेन धारयामः।'(3)

ਚੌਪਈ ॥
चौपई ॥

चौपाई

ਚੋਰਹੁ ਹੋਇ ਪੂਤ ਕਰਿ ਰਾਖੋ ॥
चोरहु होइ पूत करि राखो ॥

यदि सः चोरः भवति तर्हि वयं तं पुत्रवत् धारयिष्यामः

ਤਾ ਤੇ ਕਛੂ ਨ ਮੁਖ ਤੇ ਭਾਖੋ ॥
ता ते कछू न मुख ते भाखो ॥

'चोर आगतः चेत् वयं तं पुत्रत्वेन धारयिष्यामः, अधिकं किमपि न वदामः।'

ਸਾਹੁਨਿ ਸਹਿਤ ਬਨਿਕ ਜਬ ਮਰਿ ਹੈ ॥
साहुनि सहित बनिक जब मरि है ॥

यदा बनिया शाहनी सह म्रियते

ਹਮਰੋ ਕਵਨ ਦਰਬੁ ਲੈ ਕਰਿ ਹੈ ॥੪॥
हमरो कवन दरबु लै करि है ॥४॥

'यदि वयं द्वौ मृतौ, तर्हि एतत् सर्वं धनं किं स्यात्।' ?'( ४) २.

ਯਹ ਜਬ ਭਨਕ ਚੋਰ ਸੁਨਿ ਪਾਈ ॥
यह जब भनक चोर सुनि पाई ॥

यदा चोरः एतत् ज्ञातवान्

ਫੂਲਿ ਗਯੋ ਬਸਤ੍ਰਨ ਨਹਿ ਮਾਈ ॥
फूलि गयो बसत्रन नहि माई ॥

तयोः वार्तालापं श्रुत्वा तस्य हर्षः सीमां न प्राप्नोत् ।

ਜਾਇ ਬਨਿਕ ਕੋ ਪੂਤ ਕਹੈਹੋਂ ॥
जाइ बनिक को पूत कहैहों ॥

गत्वा बनियापुत्रं वदतु

ਯਾ ਕੈ ਮਰੇ ਸਕਲ ਧਨ ਲੈਹੋਂ ॥੫॥
या कै मरे सकल धन लैहों ॥५॥

(सः चिन्तितवान्,) 'अहं शाहस्य पुत्रः भविष्यामि, तस्य मृत्योः अनन्तरं सर्वं धनं मम स्वामित्वं करिष्यामि।'(5)

ਤਬ ਲੋ ਚੋਰ ਦ੍ਰਿਸਟਿ ਪਰ ਗਯੋ ॥
तब लो चोर द्रिसटि पर गयो ॥

तावत्पर्यन्तं बन्यायाः नेत्राणि चोरस्य उपरि पतितानि

ਅਧਿਕ ਬਨਿਕ ਕੇ ਆਨੰਦ ਭਯੋ ॥
अधिक बनिक के आनंद भयो ॥

ततस्तेषां चोरं प्रति नेत्राणि पतितानि च ते अतीव प्रसन्नाः अभवन् ।

ਪਲ੍ਰਯੋ ਪਲੋਸ੍ਰਯੋ ਸੁਤੁ ਬਿਧਿ ਦੀਨੋ ॥
पल्रयो पलोस्रयो सुतु बिधि दीनो ॥

ईश्वरः एकं पुत्रं आशीर्वादं दत्तवान् यः वर्धितः पोषितवान् च

ਤਾ ਕੋ ਪੂਤ ਪੂਤ ਕਹਿ ਲੀਨੋ ॥੬॥
ता को पूत पूत कहि लीनो ॥६॥

'अहं प्रौढपुत्रेण सम्पन्नः' इति ततः सः तं 'मम पुत्रः' 'मम पुत्रः' इति आलिंगितवान् ।(६)

ਖਾਟ ਉਪਰ ਤਸਕਰਹਿ ਬੈਠਾਯੋ ॥
खाट उपर तसकरहि बैठायो ॥

चोरं शयने उपविष्टवान्।

ਭਲੋ ਭਲੋ ਪਕਵਾਨ ਖਵਾਯੋ ॥
भलो भलो पकवान खवायो ॥

शयने उपविष्टं कृत्वा स्वादिष्टानि भोजनानि सेवन्ते स्म ।

ਪੂਤ ਪੂਤ ਕਹਿ ਸਾਹੁਨਿ ਧਾਈ ॥
पूत पूत कहि साहुनि धाई ॥

शाहनी अपि पुत्रपुत्रेण सह आगता

ਸਾਹੁ ਚਉਤਰੇ ਜਾਇ ਜਤਾਈ ॥੭॥
साहु चउतरे जाइ जताई ॥७॥

शाहस्य पत्नी 'मम पुत्र, मम पुत्र' इति घोषयन्ती। परितः गत्वा सर्वेभ्यः सूचितवान्।(7)

ਦੋਹਰਾ ॥
दोहरा ॥

दोहिरा

ਪੰਚ ਪਯਾਦੇ ਸੰਗ ਲੈ ਚੋਰਹਿ ਦਯੋ ਦਿਖਾਇ ॥
पंच पयादे संग लै चोरहि दयो दिखाइ ॥

यदा पञ्च अधिकारिणः आहूताः तदा सा तेभ्यः चौरं दर्शितवती।

ਇਹ ਪੈਂਡੇ ਆਯੋ ਹੁਤੋ ਮੈ ਸੁਤ ਕਹਿਯੋ ਬੁਲਾਇ ॥੮॥
इह पैंडे आयो हुतो मै सुत कहियो बुलाइ ॥८॥

कथितं च - ' सः परिभ्रमति स्म, मया च तं अस्माकं पुत्रत्वेन स्वीकृतम्।'(8)

ਚੌਪਈ ॥
चौपई ॥

चौपाई

ਅਮਿਤ ਦਰਬੁ ਹਮਰੇ ਬਿਧਿ ਦਯੋ ॥
अमित दरबु हमरे बिधि दयो ॥

ईश्वरः अस्मान् असीमितं धनं दत्तवान्।

ਪੂਤ ਨ ਧਾਮ ਹਮਾਰੇ ਭਯੋ ॥
पूत न धाम हमारे भयो ॥

'ईश्वरः अस्मान् बहु धनेन सम्पन्नवान्, परन्तु अस्माकं कोऽपि मुद्दा नासीत्।'

ਯਾ ਕਉ ਹਮ ਕਹਿ ਪੂਤ ਉਚਾਰੋ ॥
या कउ हम कहि पूत उचारो ॥

वयं तं पुत्र इति आहूतवन्तः।

ਤਾ ਤੇ ਤੁਮ ਮਿਲਿ ਕੈ ਨਹਿ ਮਾਰੋ ॥੯॥
ता ते तुम मिलि कै नहि मारो ॥९॥

'वयं तं पुत्रं गृहीतवन्तः अधुना त्वं तं न दण्डयसि।'(९)

ਪੂਤ ਪੂਤ ਬਨਿਯਾ ਕਹਿ ਰਹਿਯੋ ॥
पूत पूत बनिया कहि रहियो ॥

बनिया 'पुत्र पुत्र' इति वदति स्म ।

ਪੰਚ ਪਯਾਦਨ ਤਸਕਰ ਗਹਿਯੋ ॥
पंच पयादन तसकर गहियो ॥

शाहः तं पुत्रः इति सम्बोधयन् एव आसीत्, परन्तु पञ्च अधिकारिणः तं गृहीतवन्तः ।

ਤਾ ਕੋ ਕਹਿਯੋ ਏਕ ਨਹਿ ਕੀਨੋ ॥
ता को कहियो एक नहि कीनो ॥

बनिया अविश्वासीषु एकः

ਲੈ ਤਸਕਰ ਫਾਸੀ ਸੋ ਦੀਨੋ ॥੧੦॥
लै तसकर फासी सो दीनो ॥१०॥

न श्रुत्वा तं चोरं फाँसीं स्थापयन्ति स्म।(10)(1)

ਇਤਿ ਸ੍ਰੀ ਚਰਿਤ੍ਰ ਪਖ੍ਯਾਨੇ ਪੁਰਖ ਚਰਿਤ੍ਰੇ ਮੰਤ੍ਰੀ ਭੂਪ ਸੰਬਾਦੇ ਇਕਸਠਵੋ ਚਰਿਤ੍ਰ ਸਮਾਪਤਮ ਸਤੁ ਸੁਭਮ ਸਤੁ ॥੬੧॥੧੧੦੬॥ਅਫਜੂੰ॥
इति स्री चरित्र पख्याने पुरख चरित्रे मंत्री भूप संबादे इकसठवो चरित्र समापतम सतु सुभम सतु ॥६१॥११०६॥अफजूं॥

एकषष्टितमः दृष्टान्तः शुभचृतर्राजस्य मन्त्रिणः च वार्तालापः, बेनेडJक्शनेन सम्पन्नः।(61)(1106)

ਦੋਹਰਾ ॥
दोहरा ॥

दोहिरा

ਮਹਾ ਸਿੰਘ ਕੇ ਘਰ ਬਿਖੈ ਤਸਕਰ ਰਹੈ ਅਪਾਰ ॥
महा सिंघ के घर बिखै तसकर रहै अपार ॥

महानसिंहस्य गृहे पूर्वं कतिपये चोराः आगच्छन्ति स्म ।

ਨਿਤਿਪ੍ਰਤਿ ਤਾ ਕੇ ਲ੍ਯਾਵਹੀ ਅਧਿਕ ਖਜਾਨੋ ਮਾਰਿ ॥੧॥
नितिप्रति ता के ल्यावही अधिक खजानो मारि ॥१॥

सदा बहुधनं हरन्ति स्म, तत् स्वगृहं नीतवन्तः।(1)

ਚੌਪਈ ॥
चौपई ॥

चौपाई

ਹਰਨ ਦਰਬੁ ਤਸਕਰ ਚਲਿ ਆਯੋ ॥
हरन दरबु तसकर चलि आयो ॥

एकः चोरः धनचोरयितुम् (तत्र) आगतः।

ਸੋ ਗਹਿ ਲਯੋ ਜਾਨ ਨਹਿ ਪਾਯੋ ॥
सो गहि लयो जान नहि पायो ॥

एकस्मिन् दिने एकः चोरः चोराय आगतः, सः गृहीतः अभवत् । महानसिंहः अवदत्

ਮਹਾ ਸਿੰਘ ਤਾ ਕੋ ਯੌ ਕਹਿਯੋ ॥
महा सिंघ ता को यौ कहियो ॥

महासिंहः तस्मै एवम् अवदत्, .

ਤੁਮ ਅਪਨੇ ਚਿਤ ਮੈ ਦ੍ਰਿੜ ਰਹਿਯੋ ॥੨॥
तुम अपने चित मै द्रिड़ रहियो ॥२॥

तं हृदये दृढं स्थातुं।(2)

ਦੋਹਰਾ ॥
दोहरा ॥

दोहिरा

ਤੁਮਰੇ ਸਿਰ ਪਰ ਕਾਢਿ ਕੈ ਠਾਢੇ ਹ੍ਵੈ ਤਰਵਾਰਿ ॥
तुमरे सिर पर काढि कै ठाढे ह्वै तरवारि ॥

'ते (पुलिसः) भवतः शिरः उपरि तीक्ष्णं खड्गं स्थापयन्तु,

ਤੁਮ ਡਰਿ ਕਛੁ ਨ ਉਚਾਰਿਯੋ ਲੈ ਹੋਂ ਜਿਯਤ ਉਬਾਰਿ ॥੩॥
तुम डरि कछु न उचारियो लै हों जियत उबारि ॥३॥

'किन्तु त्वं भयं न दर्शयसि यतः अहं त्वां तारयिष्यामि।'(३)