केचन तीर्थयात्रायै प्रेषिताः भवन्ति
ते च गृहस्य सर्वं धनं याचन्ते। ६८.
यम् (तत्) धनिनः पश्यन्ति, .
तं उकचक्रे फसन्ति।
ततः तस्य शिरसि बहु दण्डं ददति
ततः च तं दातुम् (अर्थात् संग्रहयति) ६९।
एते जनाः केवलं धनस्य आशां कुर्वन्ति।
श्रीभगवानस्य तृष्णा नास्ति।
(ते) पाखण्डं जगति प्रसारयन्ति
यथा च कथं ताडनेन धनम् आनयन्ति। ७० ।
ब्राह्मण उवाच।
हे पुत्री ! शृणु, त्वं (वास्तविकं) वस्तु न जानासि
शिवं च शिवं मन्यते।
ब्राह्मणाः सर्वैः प्रणताः भवन्ति
तेभ्यः च चारनोदकं (चरणामृतं) गृहीत्वा ललाटे समर्पयन्ति। ७१.
सर्वं जगत् तान् पूजयति
यस्य मूर्खः ! त्वं निन्दां करोषि
एते ब्राह्मणाः अतीव प्राचीनाः सन्ति
यं महाराजाः सदा उपदिशन्ति। ७२.
राज कुमारी ने कहा-
हे मूर्ख ब्राह्मण ! शृणु त्वं न जानासि
पाषाणं च परम जोति इति मत्वा।
एतेषु (पाषाणेषु) परमं त्वया विज्ञातम्।
प्रज्ञां त्यक्त्वा सः अभिमानी अभवत्। ७३ इति ।
अडिगः : १.
हे ब्रह्मन् ! यत् (भवता) ग्रहीतव्यं तत् गृहाण, परन्तु मम असत्यं मा वदतु
मां च पाषाणे ईश्वरं आह्वयन्तं मा शृणुत।
पाषाणेषु शिव इति कथयित्वा
मूर्खान् प्रीत्या लुण्ठयन्तु। ७४.
कश्चित् (भवतः) ईश्वरं पाषाणे आह्वयति।
जले निमज्जितुं कञ्चित् तीर्थयात्रासु प्रेषयति।
यथा असंख्यप्रयत्नाः कृत्वा धनं कथं अर्जयति।
(स जानाति) धनं (यस्य) पुटं न मुञ्चति गृहं विना न मुञ्चति। ७५.
धनिकं दृष्ट्वा ब्राह्मणाः (कञ्चित्) (पापं) दोषयन्ति।
अनेकविधो होमयज्ञस्तस्मात् क्रियते।
धनिकानां धनं खादन्ति (तं) निर्धनं कुर्वन्ति।
अथ न आगत्य तं सम्मुखं दर्शयन्ति। ७६.
चतुर्विंशतिः : १.
केचन तीर्थयात्रायै प्रेषिताः भवन्ति
अनेकानां च साधना (उप, 'प्रयोगः') असफलम्।
ते काकाः इव धनस्य उपरि भ्रमन्ति।
77
यथा अस्थिविषये श्वापदद्वयं युद्धं भवति।
तथैव विमर्शकाले द्वौ विद्वान् कूजन्ति इति कल्पयतु ।
बहिर्वेदं वदन्ति, .
मनः शरीरं तु धनपूजने सक्तं तिष्ठति। ७८.
द्वयम् : १.
धनस्य आशा मनसि निवसति बाह्यतः देवतां पूजयति।