यदब्रवीत् भगवता तदेव वदामि, न कश्चित् वैरं वहति।३१।
ये अस्मान् देवा इति वक्ष्यन्ति, .
यः मां भगवन् इति वदिष्यति, सः नरकं पतति।
मां ईश्वरस्य सेवकं मन्यताम्।
तस्य भृत्यं मत्वा मां भगवतः च भेदं मा चिन्तय।।32।।
अहं परमस्य (ईश्वरस्य) सेवकः अस्मि।
अहं परमपुरुषस्य दासः जगतः क्रीडां द्रष्टुं आगतः।
यद् भगवता उक्तं, अहं लोके अपि तथैव वक्ष्यामि
यदब्रवीत् जगत्पतिः तदेव वदामि, न शक्नोमि तूष्णीम् अस्मिन् मृत्युनिवासे।३३।
नाराज छन्द
(यत्) भगवता उक्तं, तत् (अहं) वक्ष्यामि,
भगवता यत् उक्तं तत् एव वदामि, अहं अन्यस्मै न नमामि।
न कस्यापि भयेन प्रभावितः भविष्यति
न कस्मिंश्चित् वेषविशेषेण प्रसन्नः भवति, ईश्वरस्य नामस्य बीजं वपयामि।34।
अहं पाषाणपूजकः नास्मि
पाषाणान् न पूजयामि न च वेषविशेषे मम रुचिः ।
अहं नाम (भगवतः) गायामि, .
अनन्तनामानि गायामि, परं पुरुषं च मिलित्वा।35।
(अहं) सिस् इत्यत्र जातं न धारयिष्यामि
न शिरसि जटां धारयामि न च कर्णयोः वलयम् ।
अहं कस्यचित् चिन्तां न करोमि,
अन्यस्य न ध्यानं ददामि, मम सर्वाणि कर्म भगवतः आज्ञानुसारम्।36।
(अहं केवलं) एकं (भगवतः) नाम
भगवतः नाममात्रं पठामि सर्वत्रोपयोगिम् ।
(अहं) अन्यस्य जपं न जपिष्यामि
अन्यं न ध्यायामि नान्यतः साहाय्यम्।।37।।
(अनन्तं) भगवतः नाम (अनन्तं) ध्यायिष्यामि
अनन्तनामानि पठामि परं ज्योतिर्भवे ।।
(अहं) अन्यस्य (इष्ट-देवस्य) विषये ध्यानं न दास्यामि।
नान्यं ध्यायामि नान्यस्य नाम पुनः पुनः ॥३८॥
अहं तव एकनाम्ना (सम्पूर्णतया) रञ्जितः भविष्यामि,
अहं भगवतः नाममात्रे लीनः अस्मि, नान्यस्य मानं करोमि।
(अहम्) परं ध्यानं (ईश्वरस्य) (हृदये) ।
परमध्यानयाऽनन्तपापविमुक्तोऽस्मि ॥३९॥
अहं तव रूपे लीनः भविष्यामि, .
तस्य दृष्टौ एव लीनोऽस्मि, अन्यत् किमपि दानं न करोमि ।
अहं भवतः एकमेव नाम उच्चारयिष्यामि
तस्य नाममात्रमुच्चार्य अनन्तदुःखैर्मुक्तोऽस्मि ॥४०॥
चौपाई
यः तव नाम पूजितः, .
ये भगवतः नाम्नः मध्यस्थतां कृतवन्तः, तेषां समीपं कोऽपि दुःखं पापं च न आगतं।
ये परेषां ध्यानं याचन्ते, .
ये अन्यं कञ्चित् एन्टीये ध्यायन्ति स्म, ते व्यर्थविमर्शेषु कलहेषु च अन्तम् अकुर्वन्।४१।
एतत् कार्यं (कर्तुं) वयं जगति आगताः।
धर्मप्रचाराय गुरुप्रभोनाहं लोके प्रेषितः।
यत्र यत्र (सर्वत्र) धर्मस्य विस्तारं करोषि
धर्मप्रसारं कर्तुं, अत्याचारिणः दुरात्मनान् च जितुम् अपृच्छत्। ४२.
अस्य कार्यस्य कृते वयं जातः।
मया एतत् प्रयोजनं जातम्, साधवः एतत् मनसि विज्ञेयम्।
(एवं अस्माकं कर्तव्यं) धर्मस्य आचरणम्
(अहं जातः) धर्मप्रसारणाय, साधूनां रक्षणाय, अत्याचारिणां दुरात्मनान्मूलनाय च।43।
ये प्रथमं अवतारं कृतवन्तः, .
पूर्वावताराः सर्वे नाममात्रं स्मरणं कृतवन्तः ।
न कश्चित् भगवान्-दोखी नष्टा अभवत्
अत्याचारिणः न प्रहृत्य धर्ममार्गं न कृतवन्तः।।44।।
ये वृद्धाः दरिद्राः च अभवन्,
पूर्वाः सर्वे भविष्यद्वादिः अहङ्कारे एव अन्तम् अकरोत् ।
न कश्चित् महापुरखं (भगवान्) ज्ञातवान्।
न च परमं पुरुषं विज्ञाय धर्मकर्माणि न चिन्तयन्ति स्म।।45।।
परेषां आशा न (तत्त्वम्) ।
अन्येषु आशां मा कुरुत, केवलमेकेश्वरे एव अवलम्ब्यताम्।
परेषां (देवानां) आशायाः किमपि न लभ्यते।
परेषां आशाः कदापि फलदायी न भवन्ति अतः एकस्य भगवतः आशाः मनसि धारयन्तु।46।
दोहरा
कश्चित् कुरानस्य अध्ययनं कश्चित् पुराणानां अध्ययनं करोति।
पठनमात्रेण मृत्युतः तारयितुं न शक्यते। तस्माद्विधाः कार्याणि वृथानि मरणसमये न साहाय्यं कुर्वन्ति।।47।।
चौपाई
अनेकाः कोटयः (जनाः) एकत्र कुरानं पठन्ति स्म
कोटिकोटिजनाः कुरानस्य पाठं कुर्वन्ति तथा च बहवः पुराणानां अध्ययनं कुर्वन्ति without understanding the crux.
(किन्तु) अन्ते (एतेषां) कश्चन अपि कार्यं न करोति
मृत्युकाले न प्रयोजनं भविष्यति न कश्चित् त्राता भविष्यति।48।
हे भ्राता ! किमर्थं तं न भजसि ?