श्री दसम् ग्रन्थः

पुटः - 58


ਅਉਰ ਕਿਸੁ ਤੇ ਬੈਰ ਨ ਗਹਿਹੌ ॥੩੧॥
अउर किसु ते बैर न गहिहौ ॥३१॥

यदब्रवीत् भगवता तदेव वदामि, न कश्चित् वैरं वहति।३१।

ਜੋ ਹਮ ਕੋ ਪਰਮੇਸੁਰ ਉਚਰਿ ਹੈ ॥
जो हम को परमेसुर उचरि है ॥

ये अस्मान् देवा इति वक्ष्यन्ति, .

ਤੇ ਸਭ ਨਰਕਿ ਕੁੰਡ ਮਹਿ ਪਰਿ ਹੈ ॥
ते सभ नरकि कुंड महि परि है ॥

यः मां भगवन् इति वदिष्यति, सः नरकं पतति।

ਮੋ ਕੋ ਦਾਸੁ ਤਵਨ ਕਾ ਜਾਨੋ ॥
मो को दासु तवन का जानो ॥

मां ईश्वरस्य सेवकं मन्यताम्।

ਯਾ ਮੈ ਭੇਦੁ ਨ ਰੰਚ ਪਛਾਨੋ ॥੩੨॥
या मै भेदु न रंच पछानो ॥३२॥

तस्य भृत्यं मत्वा मां भगवतः च भेदं मा चिन्तय।।32।।

ਮੈ ਹੋ ਪਰਮ ਪੁਰਖ ਕੋ ਦਾਸਾ ॥
मै हो परम पुरख को दासा ॥

अहं परमस्य (ईश्वरस्य) सेवकः अस्मि।

ਦੇਖਨਿ ਆਯੋ ਜਗਤ ਤਮਾਸਾ ॥
देखनि आयो जगत तमासा ॥

अहं परमपुरुषस्य दासः जगतः क्रीडां द्रष्टुं आगतः।

ਜੋ ਪ੍ਰਭ ਜਗਤਿ ਕਹਾ ਸੋ ਕਹਿ ਹੋ ॥
जो प्रभ जगति कहा सो कहि हो ॥

यद् भगवता उक्तं, अहं लोके अपि तथैव वक्ष्यामि

ਮ੍ਰਿਤ ਲੋਗ ਤੇ ਮੋਨਿ ਨ ਰਹਿ ਹੋ ॥੩੩॥
म्रित लोग ते मोनि न रहि हो ॥३३॥

यदब्रवीत् जगत्पतिः तदेव वदामि, न शक्नोमि तूष्णीम् अस्मिन् मृत्युनिवासे।३३।

ਨਰਾਜ ਛੰਦ ॥
नराज छंद ॥

नाराज छन्द

ਕਹਿਯੋ ਪ੍ਰਭੂ ਸੁ ਭਾਖਿਹੌ ॥
कहियो प्रभू सु भाखिहौ ॥

(यत्) भगवता उक्तं, तत् (अहं) वक्ष्यामि,

ਕਿਸੂ ਨ ਕਾਨ ਰਾਖਿਹੌ ॥
किसू न कान राखिहौ ॥

भगवता यत् उक्तं तत् एव वदामि, अहं अन्यस्मै न नमामि।

ਕਿਸੂ ਨ ਭੇਖ ਭੀਜਹੌ ॥
किसू न भेख भीजहौ ॥

न कस्यापि भयेन प्रभावितः भविष्यति

ਅਲੇਖ ਬੀਜ ਬੀਜਹੌ ॥੩੪॥
अलेख बीज बीजहौ ॥३४॥

न कस्मिंश्चित् वेषविशेषेण प्रसन्नः भवति, ईश्वरस्य नामस्य बीजं वपयामि।34।

ਪਖਾਣ ਪੂਜਿ ਹੌ ਨਹੀ ॥
पखाण पूजि हौ नही ॥

अहं पाषाणपूजकः नास्मि

ਨ ਭੇਖ ਭੀਜ ਹੌ ਕਹੀ ॥
न भेख भीज हौ कही ॥

पाषाणान् न पूजयामि न च वेषविशेषे मम रुचिः ।

ਅਨੰਤ ਨਾਮੁ ਗਾਇਹੌ ॥
अनंत नामु गाइहौ ॥

अहं नाम (भगवतः) गायामि, .

ਪਰਮ ਪੁਰਖ ਪਾਇਹੌ ॥੩੫॥
परम पुरख पाइहौ ॥३५॥

अनन्तनामानि गायामि, परं पुरुषं च मिलित्वा।35।

ਜਟਾ ਨ ਸੀਸ ਧਾਰਿਹੌ ॥
जटा न सीस धारिहौ ॥

(अहं) सिस् इत्यत्र जातं न धारयिष्यामि

ਨ ਮੁੰਦ੍ਰਕਾ ਸੁ ਧਾਰਿਹੌ ॥
न मुंद्रका सु धारिहौ ॥

न शिरसि जटां धारयामि न च कर्णयोः वलयम् ।

ਨ ਕਾਨਿ ਕਾਹੂੰ ਕੀ ਧਰੋ ॥
न कानि काहूं की धरो ॥

अहं कस्यचित् चिन्तां न करोमि,

ਕਹਿਯੋ ਪ੍ਰਭੂ ਸੁ ਮੈ ਕਰੋ ॥੩੬॥
कहियो प्रभू सु मै करो ॥३६॥

अन्यस्य न ध्यानं ददामि, मम सर्वाणि कर्म भगवतः आज्ञानुसारम्।36।

ਭਜੋ ਸੁ ਏਕੁ ਨਾਮਯੰ ॥
भजो सु एकु नामयं ॥

(अहं केवलं) एकं (भगवतः) नाम

ਜੁ ਕਾਮ ਸਰਬ ਠਾਮਯੰ ॥
जु काम सरब ठामयं ॥

भगवतः नाममात्रं पठामि सर्वत्रोपयोगिम् ।

ਨ ਜਾਪ ਆਨ ਕੋ ਜਪੋ ॥
न जाप आन को जपो ॥

(अहं) अन्यस्य जपं न जपिष्यामि

ਨ ਅਉਰ ਥਾਪਨਾ ਥਪੋ ॥੩੭॥
न अउर थापना थपो ॥३७॥

अन्यं न ध्यायामि नान्यतः साहाय्यम्।।37।।

ਬਿਅੰਤਿ ਨਾਮੁ ਧਿਆਇਹੌ ॥
बिअंति नामु धिआइहौ ॥

(अनन्तं) भगवतः नाम (अनन्तं) ध्यायिष्यामि

ਪਰਮ ਜੋਤਿ ਪਾਇਹੌ ॥
परम जोति पाइहौ ॥

अनन्तनामानि पठामि परं ज्योतिर्भवे ।।

ਨ ਧਿਆਨ ਆਨ ਕੋ ਧਰੋ ॥
न धिआन आन को धरो ॥

(अहं) अन्यस्य (इष्ट-देवस्य) विषये ध्यानं न दास्यामि।

ਨ ਨਾਮੁ ਆਨਿ ਉਚਰੋ ॥੩੮॥
न नामु आनि उचरो ॥३८॥

नान्यं ध्यायामि नान्यस्य नाम पुनः पुनः ॥३८॥

ਤਵਿਕ ਨਾਮ ਰਤਿਯੰ ॥
तविक नाम रतियं ॥

अहं तव एकनाम्ना (सम्पूर्णतया) रञ्जितः भविष्यामि,

ਨ ਆਨ ਮਾਨ ਮਤਿਯੰ ॥
न आन मान मतियं ॥

अहं भगवतः नाममात्रे लीनः अस्मि, नान्यस्य मानं करोमि।

ਪਰਮ ਧਿਆਨ ਧਾਰੀਯੰ ॥
परम धिआन धारीयं ॥

(अहम्) परं ध्यानं (ईश्वरस्य) (हृदये) ।

ਅਨੰਤ ਪਾਪ ਟਾਰੀਯੰ ॥੩੯॥
अनंत पाप टारीयं ॥३९॥

परमध्यानयाऽनन्तपापविमुक्तोऽस्मि ॥३९॥

ਤੁਮੇਵ ਰੂਪ ਰਾਚਿਯੰ ॥
तुमेव रूप राचियं ॥

अहं तव रूपे लीनः भविष्यामि, .

ਨ ਆਨ ਦਾਨ ਮਾਚਿਯੰ ॥
न आन दान माचियं ॥

तस्य दृष्टौ एव लीनोऽस्मि, अन्यत् किमपि दानं न करोमि ।

ਤਵਕਿ ਨਾਮੁ ਉਚਾਰੀਯੰ ॥
तवकि नामु उचारीयं ॥

अहं भवतः एकमेव नाम उच्चारयिष्यामि

ਅਨੰਤ ਦੂਖ ਟਾਰੀਯੰ ॥੪੦॥
अनंत दूख टारीयं ॥४०॥

तस्य नाममात्रमुच्चार्य अनन्तदुःखैर्मुक्तोऽस्मि ॥४०॥

ਚੌਪਈ ॥
चौपई ॥

चौपाई

ਜਿਨਿ ਜਿਨਿ ਨਾਮੁ ਤਿਹਾਰੋ ਧਿਆਇਆ ॥
जिनि जिनि नामु तिहारो धिआइआ ॥

यः तव नाम पूजितः, .

ਦੂਖ ਪਾਪ ਤਿਨ ਨਿਕਟਿ ਨ ਆਇਆ ॥
दूख पाप तिन निकटि न आइआ ॥

ये भगवतः नाम्नः मध्यस्थतां कृतवन्तः, तेषां समीपं कोऽपि दुःखं पापं च न आगतं।

ਜੇ ਜੇ ਅਉਰ ਧਿਆਨ ਕੋ ਧਰਹੀ ॥
जे जे अउर धिआन को धरही ॥

ये परेषां ध्यानं याचन्ते, .

ਬਹਿਸਿ ਬਹਿਸਿ ਬਾਦਨ ਤੇ ਮਰਹੀ ॥੪੧॥
बहिसि बहिसि बादन ते मरही ॥४१॥

ये अन्यं कञ्चित् एन्टीये ध्यायन्ति स्म, ते व्यर्थविमर्शेषु कलहेषु च अन्तम् अकुर्वन्।४१।

ਹਮ ਇਹ ਕਾਜ ਜਗਤ ਮੋ ਆਏ ॥
हम इह काज जगत मो आए ॥

एतत् कार्यं (कर्तुं) वयं जगति आगताः।

ਧਰਮ ਹੇਤ ਗੁਰਦੇਵਿ ਪਠਾਏ ॥
धरम हेत गुरदेवि पठाए ॥

धर्मप्रचाराय गुरुप्रभोनाहं लोके प्रेषितः।

ਜਹਾ ਤਹਾ ਤੁਮ ਧਰਮ ਬਿਥਾਰੋ ॥
जहा तहा तुम धरम बिथारो ॥

यत्र यत्र (सर्वत्र) धर्मस्य विस्तारं करोषि

ਦੁਸਟ ਦੋਖਯਨਿ ਪਕਰਿ ਪਛਾਰੋ ॥੪੨॥
दुसट दोखयनि पकरि पछारो ॥४२॥

धर्मप्रसारं कर्तुं, अत्याचारिणः दुरात्मनान् च जितुम् अपृच्छत्। ४२.

ਯਾਹੀ ਕਾਜ ਧਰਾ ਹਮ ਜਨਮੰ ॥
याही काज धरा हम जनमं ॥

अस्य कार्यस्य कृते वयं जातः।

ਸਮਝ ਲੇਹੁ ਸਾਧੂ ਸਭ ਮਨਮੰ ॥
समझ लेहु साधू सभ मनमं ॥

मया एतत् प्रयोजनं जातम्, साधवः एतत् मनसि विज्ञेयम्।

ਧਰਮ ਚਲਾਵਨ ਸੰਤ ਉਬਾਰਨ ॥
धरम चलावन संत उबारन ॥

(एवं अस्माकं कर्तव्यं) धर्मस्य आचरणम्

ਦੁਸਟ ਸਭਨ ਕੋ ਮੂਲ ਉਪਾਰਿਨ ॥੪੩॥
दुसट सभन को मूल उपारिन ॥४३॥

(अहं जातः) धर्मप्रसारणाय, साधूनां रक्षणाय, अत्याचारिणां दुरात्मनान्मूलनाय च।43।

ਜੇ ਜੇ ਭਏ ਪਹਿਲ ਅਵਤਾਰਾ ॥
जे जे भए पहिल अवतारा ॥

ये प्रथमं अवतारं कृतवन्तः, .

ਆਪੁ ਆਪੁ ਤਿਨ ਜਾਪੁ ਉਚਾਰਾ ॥
आपु आपु तिन जापु उचारा ॥

पूर्वावताराः सर्वे नाममात्रं स्मरणं कृतवन्तः ।

ਪ੍ਰਭ ਦੋਖੀ ਕੋਈ ਨ ਬਿਦਾਰਾ ॥
प्रभ दोखी कोई न बिदारा ॥

न कश्चित् भगवान्-दोखी नष्टा अभवत्

ਧਰਮ ਕਰਨ ਕੋ ਰਾਹੁ ਨ ਡਾਰਾ ॥੪੪॥
धरम करन को राहु न डारा ॥४४॥

अत्याचारिणः न प्रहृत्य धर्ममार्गं न कृतवन्तः।।44।।

ਜੇ ਜੇ ਗਉਸ ਅੰਬੀਆ ਭਏ ॥
जे जे गउस अंबीआ भए ॥

ये वृद्धाः दरिद्राः च अभवन्,

ਮੈ ਮੈ ਕਰਤ ਜਗਤ ਤੇ ਗਏ ॥
मै मै करत जगत ते गए ॥

पूर्वाः सर्वे भविष्यद्वादिः अहङ्कारे एव अन्तम् अकरोत् ।

ਮਹਾਪੁਰਖ ਕਾਹੂੰ ਨ ਪਛਾਨਾ ॥
महापुरख काहूं न पछाना ॥

न कश्चित् महापुरखं (भगवान्) ज्ञातवान्।

ਕਰਮ ਧਰਮ ਕੋ ਕਛੂ ਨ ਜਾਨਾ ॥੪੫॥
करम धरम को कछू न जाना ॥४५॥

न च परमं पुरुषं विज्ञाय धर्मकर्माणि न चिन्तयन्ति स्म।।45।।

ਅਵਰਨ ਕੀ ਆਸਾ ਕਿਛੁ ਨਾਹੀ ॥
अवरन की आसा किछु नाही ॥

परेषां आशा न (तत्त्वम्) ।

ਏਕੈ ਆਸ ਧਰੋ ਮਨ ਮਾਹੀ ॥
एकै आस धरो मन माही ॥

अन्येषु आशां मा कुरुत, केवलमेकेश्वरे एव अवलम्ब्यताम्।

ਆਨ ਆਸ ਉਪਜਤ ਕਿਛੁ ਨਾਹੀ ॥
आन आस उपजत किछु नाही ॥

परेषां (देवानां) आशायाः किमपि न लभ्यते।

ਵਾ ਕੀ ਆਸ ਧਰੋ ਮਨ ਮਾਹੀ ॥੪੬॥
वा की आस धरो मन माही ॥४६॥

परेषां आशाः कदापि फलदायी न भवन्ति अतः एकस्य भगवतः आशाः मनसि धारयन्तु।46।

ਦੋਹਰਾ ॥
दोहरा ॥

दोहरा

ਕੋਈ ਪੜਤਿ ਕੁਰਾਨ ਕੋ ਕੋਈ ਪੜਤ ਪੁਰਾਨ ॥
कोई पड़ति कुरान को कोई पड़त पुरान ॥

कश्चित् कुरानस्य अध्ययनं कश्चित् पुराणानां अध्ययनं करोति।

ਕਾਲ ਨ ਸਕਤ ਬਚਾਇਕੈ ਫੋਕਟ ਧਰਮ ਨਿਦਾਨ ॥੪੭॥
काल न सकत बचाइकै फोकट धरम निदान ॥४७॥

पठनमात्रेण मृत्युतः तारयितुं न शक्यते। तस्माद्विधाः कार्याणि वृथानि मरणसमये न साहाय्यं कुर्वन्ति।।47।।

ਚੌਪਈ ॥
चौपई ॥

चौपाई

ਕਈ ਕੋਟਿ ਮਿਲਿ ਪੜਤ ਕੁਰਾਨਾ ॥
कई कोटि मिलि पड़त कुराना ॥

अनेकाः कोटयः (जनाः) एकत्र कुरानं पठन्ति स्म

ਬਾਚਤ ਕਿਤੇ ਪੁਰਾਨ ਅਜਾਨਾ ॥
बाचत किते पुरान अजाना ॥

कोटिकोटिजनाः कुरानस्य पाठं कुर्वन्ति तथा च बहवः पुराणानां अध्ययनं कुर्वन्ति without understanding the crux.

ਅੰਤਿ ਕਾਲਿ ਕੋਈ ਕਾਮ ਨ ਆਵਾ ॥
अंति कालि कोई काम न आवा ॥

(किन्तु) अन्ते (एतेषां) कश्चन अपि कार्यं न करोति

ਦਾਵ ਕਾਲ ਕਾਹੂੰ ਨ ਬਚਾਵਾ ॥੪੮॥
दाव काल काहूं न बचावा ॥४८॥

मृत्युकाले न प्रयोजनं भविष्यति न कश्चित् त्राता भविष्यति।48।

ਕਿਉ ਨ ਜਪੋ ਤਾ ਕੋ ਤੁਮ ਭਾਈ ॥
किउ न जपो ता को तुम भाई ॥

हे भ्राता ! किमर्थं तं न भजसि ?