दोहरा
जरासन्धस्य महती सेना क्रुद्धा अस्ति।
जरासन्धस्य चतुर्विधं सेना अग्रे त्वरितम्, परन्तु कृष्णः धनुषः बाणं च हस्ते गृहीत्वा सर्वं क्षणमात्रेण नाशितवान्।1747।
स्वय्या
शत्रवः सर्वं साहसं नष्टवन्तः यथा कृष्णधनुः निर्गताः बाणाः |
मृता गजाः पतिताः पृथिव्यां यथा वृक्षाः कटिताः छिन्नाः च पतन्ति स्म
म्रियमाणाः शत्रवः असंख्याः आसन् तस्मिन् स्थाने क्षत्रियशिरसा निष्प्राणानां राशीः आसन्
युद्धक्षेत्रं टङ्कं जातम् आसीत् यस्मिन् शिरः पत्रपुष्पवत् प्लवन्ति स्म।१७४८।
कश्चित् क्षतिग्रस्तः डुलति च कस्यचित् शरीरात् रक्तं स्रवति
कश्चित् पलायते युद्धस्य घोरतायाः भयभीतः, शेषनागः मनःसन्निधिं नष्टवान् अस्ति
ये युद्धक्षेत्रात् पलायनं, पदं पुनः अनुसृत्य च हन्ति, तेषां मांसं शृगालगृध्रैः अपि न भक्ष्यते
योधाः गर्जन्ति क्रन्दन्ति मत्तगजाः इव वने।१७४९।
खड्गं हस्ते गृहीत्वा कृष्णः बहूनि योद्धान् निर्जीवान् कृतवान् |
अश्वगजानां सहस्राणि जघान सः |
बहूनां शिरसा च्छिन्नानां वक्षःस्थलानां च
मृत्युव्यक्तित्वेन चलन् शत्रून् हन्ति च ॥१७५०॥
कबिट्
क्रोधपूर्णः श्रीकृष्णः पुनः धनुर्बाणं हस्ते गृहीत्वा एवं शत्रून् हन्ति।
पुनः क्रुद्धः सन् धनुषं च हस्ते गृहीत्वा कृष्णः कृष्णं हन्ति, बहूनि हत्वा रथवाहनानां रथविहीनं कृत्वा एतादृशं घोरं युद्धं क्रियते यत् प्रलयः आगतः इव दृश्यते
कदाचित् खड्गं प्रदर्शयति कदाचित् गौरवपूर्णः इति नाम्ना स्वस्य चक्रं चालयति
शोणितसंतृप्तवस्त्रधारिणः भोगे होली क्रीडन्तः सन्यासी इव दृश्यन्ते।१७५१।
शत्रवः कृष्णं न भयं कुर्वन्ति, तं युद्धाय आह्वानं कुर्वन्तः अग्रे त्वरन्ति
युद्धे स्थिराः भूत्वा स्वामिनः कर्तव्यं कुर्वन्तः योद्धाः स्वसमूहेषु क्रुद्धाः भवन्ति
ते विजयस्य आशां कुर्वन्तः तत्र तत्र गच्छन्ति। (तेषां) हृदये भयं नास्ति, ते नृपभक्ताः कट्टराः।
ते स्वराजस्य जरासन्धस्य अत्यन्तं निष्कपटाः सेवकाः कृष्णस्य समीपे निर्भयेन गच्छन्ति, कृष्णः सुमेरु पर्वत इव स्थिरः अस्ति तथा च बाणप्रहारेन योद्धाः आकाशतारक इव पतन्ति।१७५२।
स्वय्या
एवं अस्मिन् पार्श्वे कृष्णः परिवृतः अपरतः क्रुद्धः सन् बलरामः अनेके योद्धान् मारितवान्
धनुः, बाणः, खड्गः च हस्ते धारयन् बलरामः योद्धान् निर्जीवं कृत्वा पृथिव्यां निधाय
योद्धाः बहुखण्डेषु विच्छिन्नाः, महान् योद्धा असहायः भूत्वा पलायिताः
बलरामः युद्धक्षेत्रे विजयं प्राप्नोति स्म, शत्रवः पलायन्ते स्म, राजा च एतत् सर्वं दृष्टवान्।१७५३।
विस्मितः सन् राजा स्वसैन्यमब्रवीत्- हे योद्धवः! युद्धस्य समयः अधुना आगतः
यत्र यूयं जनाः पलायन्ते?”
इदं राज्ञः आव्हानं सर्वसेनाया श्रूयते स्म |
सर्वे च योद्धाः स्वशस्त्राणि हस्ते गृहीत्वा अत्यन्तं क्रुद्धाः घोरं युद्धं कर्तुं प्रवृत्ताः।1754।
ये महान् योद्धा रणधीर योद्धा, (ते) श्रीकृष्ण आगच्छन्तं दृष्ट्वा।
आगच्छन्तं महायोद्धान् दृष्ट्वा कृष्णः तान् सम्मुखीकृतवान्, महता क्रोधेन, सः तान् स्वशस्त्रैः प्रहारं कृतवान्
बहूनां शिरसा च्छिन्नानां कूपं च भूमौ क्षिप्तम्
विजयाशां त्यक्त्वा बहवः शस्त्राणि क्षिप्य पलायितवन्तः।१७५५।
दोहरा
यदा अधिकांशः दलः पलायितः तदा राजा (जरासन्धः) कार्यं कृतवान् ।
यदा सेना पलायते तदा राजा योजनां चिन्तयित्वा स्वस्य मन्त्री सुमतीं पुरतः आहूतवान्।१७५६।
(तमुवाच) इदानीं त्वं द्वादशैः अस्पृशैः सह प्रस्थितः।
“त्वम् इदानीं द्वादशैः अत्यन्तं विशालैः सेनाभिः सह युद्धाय गच्छतु” इति उक्त्वा राजा जरसन्धः तस्मै शस्त्राणि, बाहुं, कवचानि, क्विवराणि इत्यादयः दत्तवान् ।१७५७ ।
युद्धं गच्छन् सुमती (नाममन्त्री) अवदत्, हे नृप! (मम) वचनं शृणु ।
गच्छन् मन्त्री सुमतिः राजानं प्राह – हे राजन्! कियत् महान् योद्धा कृष्णः बलरामः च | कल (मृत्युः) अपि हनिष्यामि” इति १७५८ ।
चौपाई
एवं मन्त्री जरासन्धं प्राह |
अनेकानि वजन्तरीनि स्वेन सह नीतवान्।