श्री दसम् ग्रन्थः

पुटः - 472


ਦੋਹਰਾ ॥
दोहरा ॥

दोहरा

ਜਰਾਸੰਧਿ ਕੀ ਅਤਿ ਚਮੂੰ ਉਮਡੀ ਕ੍ਰੋਧ ਬਢਾਇ ॥
जरासंधि की अति चमूं उमडी क्रोध बढाइ ॥

जरासन्धस्य महती सेना क्रुद्धा अस्ति।

ਧਨੁਖ ਬਾਨ ਹਰਿ ਪਾਨਿ ਲੈ ਛਿਨ ਮੈ ਦੀਨੀ ਘਾਇ ॥੧੭੪੭॥
धनुख बान हरि पानि लै छिन मै दीनी घाइ ॥१७४७॥

जरासन्धस्य चतुर्विधं सेना अग्रे त्वरितम्, परन्तु कृष्णः धनुषः बाणं च हस्ते गृहीत्वा सर्वं क्षणमात्रेण नाशितवान्।1747।

ਸਵੈਯਾ ॥
सवैया ॥

स्वय्या

ਜਦੁਬੀਰ ਕਮਾਨ ਤੇ ਬਾਨ ਛੁਟੇ ਅਵਸਾਨ ਗਏ ਲਖਿ ਸਤ੍ਰਨ ਕੇ ॥
जदुबीर कमान ते बान छुटे अवसान गए लखि सत्रन के ॥

शत्रवः सर्वं साहसं नष्टवन्तः यथा कृष्णधनुः निर्गताः बाणाः |

ਗਜਰਾਜ ਮਰੇ ਗਿਰ ਭੂਮਿ ਪਰੇ ਮਨੋ ਰੂਖ ਕਟੇ ਕਰਵਤ੍ਰਨ ਕੇ ॥
गजराज मरे गिर भूमि परे मनो रूख कटे करवत्रन के ॥

मृता गजाः पतिताः पृथिव्यां यथा वृक्षाः कटिताः छिन्नाः च पतन्ति स्म

ਰਿਪੁ ਕਉਨ ਗਨੇ ਜੁ ਹਨੇ ਤਿਹ ਠਾ ਮੁਰਝਾਇ ਗਿਰੇ ਸਿਰ ਛਤ੍ਰਨ ਕੇ ॥
रिपु कउन गने जु हने तिह ठा मुरझाइ गिरे सिर छत्रन के ॥

म्रियमाणाः शत्रवः असंख्याः आसन् तस्मिन् स्थाने क्षत्रियशिरसा निष्प्राणानां राशीः आसन्

ਰਨ ਮਾਨੋ ਸਰੋਵਰਿ ਆਂਧੀ ਬਹੈ ਟੁਟਿ ਫੂਲ ਪਰੇ ਸਤ ਪਤ੍ਰਨ ਕੇ ॥੧੭੪੮॥
रन मानो सरोवरि आंधी बहै टुटि फूल परे सत पत्रन के ॥१७४८॥

युद्धक्षेत्रं टङ्कं जातम् आसीत् यस्मिन् शिरः पत्रपुष्पवत् प्लवन्ति स्म।१७४८।

ਘਾਇ ਲਗੇ ਇਕ ਘੂਮਤ ਘਾਇਲ ਸ੍ਰਉਨ ਸੋ ਏਕ ਫਿਰੈ ਚੁਚਵਾਤੇ ॥
घाइ लगे इक घूमत घाइल स्रउन सो एक फिरै चुचवाते ॥

कश्चित् क्षतिग्रस्तः डुलति च कस्यचित् शरीरात् रक्तं स्रवति

ਏਕ ਨਿਹਾਰ ਕੈ ਡਾਰਿ ਹਥੀਆਰ ਭਜੈ ਬਿਸੰਭਾਰ ਗਈ ਸੁਧਿ ਸਾਤੇ ॥
एक निहार कै डारि हथीआर भजै बिसंभार गई सुधि साते ॥

कश्चित् पलायते युद्धस्य घोरतायाः भयभीतः, शेषनागः मनःसन्निधिं नष्टवान् अस्ति

ਦੈ ਰਨ ਪੀਠ ਮਰੈ ਲਰ ਕੈ ਤਿਹ ਮਾਸ ਕੋ ਜੰਬੁਕ ਗੀਧ ਨ ਖਾਤੇ ॥
दै रन पीठ मरै लर कै तिह मास को जंबुक गीध न खाते ॥

ये युद्धक्षेत्रात् पलायनं, पदं पुनः अनुसृत्य च हन्ति, तेषां मांसं शृगालगृध्रैः अपि न भक्ष्यते

ਬੋਲਤ ਬੀਰ ਸੁ ਏਕ ਫਿਰੈ ਮਨੋ ਡੋਲਤ ਕਾਨਨ ਮੈ ਗਜ ਮਾਤੇ ॥੧੭੪੯॥
बोलत बीर सु एक फिरै मनो डोलत कानन मै गज माते ॥१७४९॥

योधाः गर्जन्ति क्रन्दन्ति मत्तगजाः इव वने।१७४९।

ਪਾਨਿ ਕ੍ਰਿਪਾਨ ਗਹੀ ਘਨਿ ਸ੍ਯਾਮ ਬਡੇ ਰਿਪੁ ਤੇ ਬਿਨੁ ਪ੍ਰਾਨ ਕੀਏ ॥
पानि क्रिपान गही घनि स्याम बडे रिपु ते बिनु प्रान कीए ॥

खड्गं हस्ते गृहीत्वा कृष्णः बहूनि योद्धान् निर्जीवान् कृतवान् |

ਗਜ ਬਾਜਨ ਕੇ ਅਸਵਾਰ ਹਜਾਰ ਮੁਰਾਰਿ ਸੰਘਾਰਿ ਬਿਦਾਰਿ ਦੀਏ ॥
गज बाजन के असवार हजार मुरारि संघारि बिदारि दीए ॥

अश्वगजानां सहस्राणि जघान सः |

ਅਰਿ ਏਕਨ ਕੇ ਸਿਰ ਕਾਟਿ ਦਏ ਇਕ ਬੀਰਨ ਕੇ ਦਏ ਫਾਰਿ ਹੀਏ ॥
अरि एकन के सिर काटि दए इक बीरन के दए फारि हीए ॥

बहूनां शिरसा च्छिन्नानां वक्षःस्थलानां च

ਮਨੋ ਕਾਲ ਸਰੂਪ ਕਰਾਲ ਲਖਿਓ ਹਰਿ ਸਤ੍ਰ ਭਜੇ ਇਕ ਮਾਰ ਲੀਏ ॥੧੭੫੦॥
मनो काल सरूप कराल लखिओ हरि सत्र भजे इक मार लीए ॥१७५०॥

मृत्युव्यक्तित्वेन चलन् शत्रून् हन्ति च ॥१७५०॥

ਕਬਿਤੁ ॥
कबितु ॥

कबिट्

ਰੋਸ ਭਰੇ ਬਹੁਰੋ ਧਨੁਖ ਬਾਨ ਪਾਨਿ ਲੀਨੋ ਰਿਪਨ ਸੰਘਾਰਤ ਇਉ ਕਮਲਾ ਕੋ ਕੰਤੁ ਹੈ ॥
रोस भरे बहुरो धनुख बान पानि लीनो रिपन संघारत इउ कमला को कंतु है ॥

क्रोधपूर्णः श्रीकृष्णः पुनः धनुर्बाणं हस्ते गृहीत्वा एवं शत्रून् हन्ति।

ਕੇਤੇ ਗਜ ਮਾਰੇ ਰਥੀ ਬਿਰਥੀ ਕਰਿ ਡਾਰੇ ਕੇਤੇ ਐਸੇ ਭਯੋ ਜੁਧੁ ਮਾਨੋ ਕੀਨੋ ਰੁਦ੍ਰ ਅੰਤੁ ਹੈ ॥
केते गज मारे रथी बिरथी करि डारे केते ऐसे भयो जुधु मानो कीनो रुद्र अंतु है ॥

पुनः क्रुद्धः सन् धनुषं च हस्ते गृहीत्वा कृष्णः कृष्णं हन्ति, बहूनि हत्वा रथवाहनानां रथविहीनं कृत्वा एतादृशं घोरं युद्धं क्रियते यत् प्रलयः आगतः इव दृश्यते

ਸੈਥੀ ਚਮਕਾਵਤ ਚਲਾਵਤ ਸੁਦਰਸਨ ਕੋ ਕਹੈ ਕਬਿ ਰਾਮ ਸ੍ਯਾਮ ਐਸੋ ਤੇਜਵੰਤੁ ਹੈ ॥
सैथी चमकावत चलावत सुदरसन को कहै कबि राम स्याम ऐसो तेजवंतु है ॥

कदाचित् खड्गं प्रदर्शयति कदाचित् गौरवपूर्णः इति नाम्ना स्वस्य चक्रं चालयति

ਸ੍ਰਉਨਤ ਰੰਗੀਨ ਪਟ ਸੁਭਟ ਪ੍ਰਬੀਨ ਰਨ ਫਾਗੁ ਖੇਲ ਪੌਢ ਰਹੇ ਮਾਨੋ ਬਡੇ ਸੰਤ ਹੈ ॥੧੭੫੧॥
स्रउनत रंगीन पट सुभट प्रबीन रन फागु खेल पौढ रहे मानो बडे संत है ॥१७५१॥

शोणितसंतृप्तवस्त्रधारिणः भोगे होली क्रीडन्तः सन्यासी इव दृश्यन्ते।१७५१।

ਕਾਨ੍ਰਹ ਤੇ ਨ ਡਰੇ ਅਰਿ ਅਰਰਾਇ ਪਰੇ ਸਬ ਕਹੈ ਕਬਿ ਸ੍ਯਾਮ ਲਰਬੇ ਕਉ ਉਮਗਤਿ ਹੈ ॥
कान्रह ते न डरे अरि अरराइ परे सब कहै कबि स्याम लरबे कउ उमगति है ॥

शत्रवः कृष्णं न भयं कुर्वन्ति, तं युद्धाय आह्वानं कुर्वन्तः अग्रे त्वरन्ति

ਰਨ ਮੈ ਅਡੋਲ ਸ੍ਵਾਮ ਕਾਰ ਜੀ ਅਮੋਲ ਬੀਰ ਗੋਲ ਤੇ ਨਿਕਸ ਲਰੈ ਕੋਪ ਮੈ ਪਗਤ ਹੈ ॥
रन मै अडोल स्वाम कार जी अमोल बीर गोल ते निकस लरै कोप मै पगत है ॥

युद्धे स्थिराः भूत्वा स्वामिनः कर्तव्यं कुर्वन्तः योद्धाः स्वसमूहेषु क्रुद्धाः भवन्ति

ਡੋਲਤ ਹੈ ਆਸ ਪਾਸ ਜੀਤਬੇ ਕੀ ਕਰੈ ਆਸ ਤ੍ਰਾਸ ਮਨਿ ਨੈਕੁ ਨਹੀ ਨ੍ਰਿਪ ਕੇ ਭਗਤ ਹੈ ॥
डोलत है आस पास जीतबे की करै आस त्रास मनि नैकु नही न्रिप के भगत है ॥

ते विजयस्य आशां कुर्वन्तः तत्र तत्र गच्छन्ति। (तेषां) हृदये भयं नास्ति, ते नृपभक्ताः कट्टराः।

ਕੰਚਨ ਅਚਲ ਜਿਉ ਅਟਲ ਰਹਿਓ ਜਦੁਬੀਰ ਤੀਰ ਤੀਰ ਸੂਰਮਾ ਨਛਤ੍ਰ ਸੇ ਡਿਗਤ ਹੈ ॥੧੭੫੨॥
कंचन अचल जिउ अटल रहिओ जदुबीर तीर तीर सूरमा नछत्र से डिगत है ॥१७५२॥

ते स्वराजस्य जरासन्धस्य अत्यन्तं निष्कपटाः सेवकाः कृष्णस्य समीपे निर्भयेन गच्छन्ति, कृष्णः सुमेरु पर्वत इव स्थिरः अस्ति तथा च बाणप्रहारेन योद्धाः आकाशतारक इव पतन्ति।१७५२।

ਸਵੈਯਾ ॥
सवैया ॥

स्वय्या

ਇਹ ਭਾਤਿ ਇਤੈ ਜਦੁਬੀਰ ਘਿਰਿਓ ਉਤ ਕੋਪ ਹਲਾਯੁਧ ਬੀਰ ਸੰਘਾਰੇ ॥
इह भाति इतै जदुबीर घिरिओ उत कोप हलायुध बीर संघारे ॥

एवं अस्मिन् पार्श्वे कृष्णः परिवृतः अपरतः क्रुद्धः सन् बलरामः अनेके योद्धान् मारितवान्

ਬਾਨ ਕਮਾਨ ਕ੍ਰਿਪਾਨਨ ਪਾਨਿ ਧਰੇ ਬਿਨੁ ਪ੍ਰਾਨ ਪਰੇ ਛਿਤਿ ਮਾਰੇ ॥
बान कमान क्रिपानन पानि धरे बिनु प्रान परे छिति मारे ॥

धनुः, बाणः, खड्गः च हस्ते धारयन् बलरामः योद्धान् निर्जीवं कृत्वा पृथिव्यां निधाय

ਟੂਕ ਅਨੇਕ ਕੀਏ ਹਲਿ ਸੋ ਬਲਿ ਕਾਤੁਰ ਦੇਖਿ ਭਜੇ ਬਿਸੰਭਾਰੇ ॥
टूक अनेक कीए हलि सो बलि कातुर देखि भजे बिसंभारे ॥

योद्धाः बहुखण्डेषु विच्छिन्नाः, महान् योद्धा असहायः भूत्वा पलायिताः

ਜੀਤਤ ਭਯੋ ਮੁਸਲੀ ਰਨ ਮੈ ਅਰਿ ਭਾਜਿ ਚਲੇ ਤਬ ਭੂਪ ਨਿਹਾਰੇ ॥੧੭੫੩॥
जीतत भयो मुसली रन मै अरि भाजि चले तब भूप निहारे ॥१७५३॥

बलरामः युद्धक्षेत्रे विजयं प्राप्नोति स्म, शत्रवः पलायन्ते स्म, राजा च एतत् सर्वं दृष्टवान्।१७५३।

ਚਕ੍ਰਤ ਹੁਇ ਚਿਤ ਬੀਚ ਚਮੂ ਪਤਿ ਆਪੁਨੀ ਸੈਨ ਕਉ ਬੈਨ ਸੁਨਾਯੋ ॥
चक्रत हुइ चित बीच चमू पति आपुनी सैन कउ बैन सुनायो ॥

विस्मितः सन् राजा स्वसैन्यमब्रवीत्- हे योद्धवः! युद्धस्य समयः अधुना आगतः

ਭਾਜਤ ਜਾਤ ਕਹਾ ਰਨ ਤੇ ਭਟ ਜੁਧੁ ਨਿਦਾਨ ਸਮੋ ਅਬ ਆਯੋ ॥
भाजत जात कहा रन ते भट जुधु निदान समो अब आयो ॥

यत्र यूयं जनाः पलायन्ते?”

ਇਉ ਲਲਕਾਰ ਕਹਿਓ ਦਲ ਕੋ ਤਬ ਸ੍ਰਉਨਨ ਮੈ ਸਬਹੂੰ ਸੁਨਿ ਪਾਯੋ ॥
इउ ललकार कहिओ दल को तब स्रउनन मै सबहूं सुनि पायो ॥

इदं राज्ञः आव्हानं सर्वसेनाया श्रूयते स्म |

ਸਸਤ੍ਰ ਸੰਭਾਰਿ ਫਿਰੇ ਤਬ ਹੀ ਅਤਿ ਕੋਪ ਭਰੇ ਹਠਿ ਜੁਧੁ ਮਚਾਯੋ ॥੧੭੫੪॥
ससत्र संभारि फिरे तब ही अति कोप भरे हठि जुधु मचायो ॥१७५४॥

सर्वे च योद्धाः स्वशस्त्राणि हस्ते गृहीत्वा अत्यन्तं क्रुद्धाः घोरं युद्धं कर्तुं प्रवृत्ताः।1754।

ਬੀਰ ਬਡੇ ਰਨਧੀਰ ਸੋਊ ਜਬ ਆਵਤ ਸ੍ਰੀ ਜਦੁਬੀਰ ਨਿਹਾਰੇ ॥
बीर बडे रनधीर सोऊ जब आवत स्री जदुबीर निहारे ॥

ये महान् योद्धा रणधीर योद्धा, (ते) श्रीकृष्ण आगच्छन्तं दृष्ट्वा।

ਸ੍ਯਾਮ ਭਨੈ ਕਰਿ ਕੋਪ ਤਿਹੀ ਛਿਨ ਸਾਮੁਹੇ ਹੋਇ ਹਰਿ ਸਸਤ੍ਰ ਪ੍ਰਹਾਰੇ ॥
स्याम भनै करि कोप तिही छिन सामुहे होइ हरि ससत्र प्रहारे ॥

आगच्छन्तं महायोद्धान् दृष्ट्वा कृष्णः तान् सम्मुखीकृतवान्, महता क्रोधेन, सः तान् स्वशस्त्रैः प्रहारं कृतवान्

ਏਕਨ ਕੇ ਕਰ ਕਾਟਿ ਦਏ ਇਕ ਮੁੰਡ ਬਿਨਾ ਕਰਿ ਭੂ ਪਰਿ ਡਾਰੇ ॥
एकन के कर काटि दए इक मुंड बिना करि भू परि डारे ॥

बहूनां शिरसा च्छिन्नानां कूपं च भूमौ क्षिप्तम्

ਜੀਤ ਕੀ ਆਸ ਤਜੀ ਅਰਿ ਏਕ ਨਿਹਾਰ ਕੈ ਡਾਰਿ ਹਥਿਯਾਰ ਪਧਾਰੇ ॥੧੭੫੫॥
जीत की आस तजी अरि एक निहार कै डारि हथियार पधारे ॥१७५५॥

विजयाशां त्यक्त्वा बहवः शस्त्राणि क्षिप्य पलायितवन्तः।१७५५।

ਦੋਹਰਾ ॥
दोहरा ॥

दोहरा

ਜਬ ਹੀ ਅਤਿ ਦਲ ਭਜਿ ਗਯੋ ਤਬ ਨ੍ਰਿਪ ਕੀਓ ਉਪਾਇ ॥
जब ही अति दल भजि गयो तब न्रिप कीओ उपाइ ॥

यदा अधिकांशः दलः पलायितः तदा राजा (जरासन्धः) कार्यं कृतवान् ।

ਆਪਨ ਮੰਤ੍ਰੀ ਸੁਮਤਿ ਕਉ ਲੀਨੋ ਨਿਕਟਿ ਬੁਲਾਇ ॥੧੭੫੬॥
आपन मंत्री सुमति कउ लीनो निकटि बुलाइ ॥१७५६॥

यदा सेना पलायते तदा राजा योजनां चिन्तयित्वा स्वस्य मन्त्री सुमतीं पुरतः आहूतवान्।१७५६।

ਦ੍ਵਾਦਸ ਛੂਹਨਿ ਸੈਨ ਅਬ ਲੈ ਧਾਵਹੁ ਤੁਮ ਸੰਗ ॥
द्वादस छूहनि सैन अब लै धावहु तुम संग ॥

(तमुवाच) इदानीं त्वं द्वादशैः अस्पृशैः सह प्रस्थितः।

ਸਸਤ੍ਰ ਅਸਤ੍ਰ ਭੂਪਤਿ ਦਯੋ ਅਪੁਨੋ ਕਵਚ ਨਿਖੰਗ ॥੧੭੫੭॥
ससत्र असत्र भूपति दयो अपुनो कवच निखंग ॥१७५७॥

“त्वम् इदानीं द्वादशैः अत्यन्तं विशालैः सेनाभिः सह युद्धाय गच्छतु” इति उक्त्वा राजा जरसन्धः तस्मै शस्त्राणि, बाहुं, कवचानि, क्विवराणि इत्यादयः दत्तवान् ।१७५७ ।

ਸੁਮਤਿ ਚਲਤ ਰਨ ਇਉ ਕਹਿਯੋ ਸੁਨੀਏ ਬਚਨ ਨ੍ਰਿਪਾਲ ॥
सुमति चलत रन इउ कहियो सुनीए बचन न्रिपाल ॥

युद्धं गच्छन् सुमती (नाममन्त्री) अवदत्, हे नृप! (मम) वचनं शृणु ।

ਹਰਿ ਹਲਧਰ ਕੇਤਕ ਬਲੀ ਕਰੋ ਕਾਲ ਕੋ ਕਾਲ ॥੧੭੫੮॥
हरि हलधर केतक बली करो काल को काल ॥१७५८॥

गच्छन् मन्त्री सुमतिः राजानं प्राह – हे राजन्! कियत् महान् योद्धा कृष्णः बलरामः च | कल (मृत्युः) अपि हनिष्यामि” इति १७५८ ।

ਚੌਪਈ ॥
चौपई ॥

चौपाई

ਇਉ ਕਹਿ ਜਰਾਸੰਧਿ ਸਿਉ ਮੰਤ੍ਰੀ ॥
इउ कहि जरासंधि सिउ मंत्री ॥

एवं मन्त्री जरासन्धं प्राह |

ਸੰਗ ਲੀਏ ਤਿਹ ਅਧਿਕ ਬਜੰਤ੍ਰੀ ॥
संग लीए तिह अधिक बजंत्री ॥

अनेकानि वजन्तरीनि स्वेन सह नीतवान्।