सः तादृशः मनोहरः सौन्दर्यः अस्ति यथा सः प्रेमदेवः, तस्य तेजः चन्द्रस्य महिमाम् पराजयति।359।
खड्गस्य उपासकः अस्ति।
शत्रुनाशकः ।
सः वरदाता अस्ति।
खड्गपूजकः शत्रुनाशकः स वरप्रदः प्रभुः ॥३६०॥
संगीत भुजंग प्रयात स्तंजा
शूराः योद्धा (प्रबलयुद्धे) प्रवृत्ताः भवन्ति।
बाणाः चलन्ति, यष्टयः मुक्ताः भवन्ति।
सुआराः (परस्परेण सह) युद्धं क्रियन्ते।
युद्धे योद्धवः शराः विसृज्यन्ते, अश्ववाहकाः युद्धक्षेत्रे क्रोधे च युद्धे लीनाः भवन्ति।३६१।
(अतिभारम्) युद्धं प्रवृत्तम् अस्ति।
योद्धाः क्रुद्धाः भवन्ति।
संगाः (शूलाः) क्षिपन्ति (परस्परम्) ।
घोरं युद्धं प्रचलति, योद्धाश्च क्रुद्धाः, योद्धवः शूलं प्रहरन्ति, योद्धान् अश्वात् अवतारयन्ति च।३६२।
कुमारः योद्धा क्रुद्धः अभवत्
बाणाः प्रहृताः भवन्ति
(येन सह) अश्वाः युध्यन्ति
सैनिकाः बाणान् विसृजन् अश्वान् हतान् द्रुतगतिश्वाः प्लवन् पलायिताः।३६३।।363।।
रक्ता (खाण्डे) युद्धक्षेत्रं खरदति।
(बहवः योद्धाः) युद्धं कृत्वा अचेतनाः अभवन् ।
(चेतनतया) उत्थाय क्रोधात् च
युद्धक्षेत्रं रक्तेन संतृप्तम् आसीत्, युद्धकाले योद्धाः मूर्च्छिताः अभवन्, योद्धवः उत्तिष्ठन्ति, क्रुद्धाः भवन्ति, महता उत्साहेन प्रहारं कुर्वन्ति।३६४।
रुद्रः नृत्यति (रणभूमिः) ।
कायराः पलायिताः।
योद्धा हन्ति (युद्धे)।
शिवः नृत्यति कायराः पलायन्ते योद्धवः शरैः प्रहृताः।।३६५।।
योद्धा (युद्धे) प्रवृत्ताः सन्ति।
हूराः भ्रमन्ति।
युवानः बलवन्तः भवन्ति
योद्धा युद्धे लीनाः स्वर्गकन्याश्च विवाहार्थं गच्छन्ति, योद्धाः तान् पश्यन्तः मुग्धाः अपि भवन्ति।३६६।
(तेषां) रूपं दृष्ट्वा
(मग्नाः) प्रेमकूपे।
प्रियाः हूराः मग्नाः भवन्ति (प्रेमेण)।
तेषां सौन्दर्यं कान्तान् कूपे पतति इव लोभयति, यतः ते कदापि न निर्गन्तुं शक्नुवन्ति, एताः स्वर्गकन्याः अपि सुन्दरयोद्धानां यौनप्रेमेण मग्नाः सन्ति।३६७।
अपचारवन ('बाला') २.
वीराणां उज्ज्वलस्वरूपम्
दृष्ट्वा आकर्षणानि (गतानि) .
स्त्रियः लोभ्यन्ते तत्र च तेषां सौन्दर्यस्य कान्तिः, तान् दृष्ट्वा योद्धाः विविधैः वाद्ययन्त्रैः वादयन्ति।३६८।
कामरूपाः सुन्दराः स्त्रियः
ते अभ्यासे नृत्यन्ति।
वीराणां ईर्ष्याणा
स्त्रियः सौन्दर्यकामपूर्णाः नृत्यन्ति योद्धाः प्रसन्नाः प्राप्य विवाहयन्ति।३६९।
(सम्भलस्य) राजा क्रुद्धः सन्
आह्वानं रूपं जातम्।
सः क्रोधेन पतितः अस्ति
राजा क्रुद्धः सन् काल (मृत्युः) इति प्रकटितः, तस्य क्रोधेन च शीघ्रं अग्रे अगच्छत्।३७०।
योद्धाः शयिताः सन्ति।
अश्वाः नृत्यन्ति (क्षेत्रे)।