प्रथमं 'तिमार नास करी भगणनी' इति वदन्तु।
(ततः) 'सुत चार नायक' इति पदं योजयतु।
ततः 'सत्रु' इति शब्दस्य उच्चारणं कुरुत।
“तिमिर-नाश्कार-भग्नानी” इति वचनं वदन् “सत्चार-नायक-शत्रु” इति शब्दान् उच्चारयित्वा तुपकस्य सर्वाणि नामानि ज्ञातव्यानि।1004.
प्रथम पाठ 'तिमार रदन (विनाशक) भगनी'।
(ततः) 'सुत चार नायक' इति पदं योजयतु।
ततः 'सत्रु' इति वचनम् ।
“तिमिर-रदन-भग्नानी” इति वचनं वदन् “सत्चार-नायक-शत्रु” इति शब्दान् उच्चारयित्वा तुपकस्य सर्वाणि नामानि ज्ञातव्यानि।१००५।
प्रथम जप 'तिमार ह भगनी' (शब्द)।
(ततः) 'सुत चार पति' इति शब्दान् योजयतु।
तस्य अन्ते 'सत्रु' इति पदं पठन्तु।
“रिमिर” इति उक्त्वा “हा-भगनी” इति शब्दान् योजयित्वा ततः “सत्चर-पति-शत्रु” इति शब्दान् योजयित्वा एवं प्रकारेण तुपकस्य सर्वाणि नामानि ज्ञातव्यानि।१००६।
प्रथमं 'तिमार निकन्दनी' (शब्द) जप ।
ततः 'भगानिनी सुत चार पति' इति शब्दान् योजयतु।
तस्य अन्ते 'सत्रु' इति पदं पठन्तु।
“तिमिर-निकन्दन” इति वचनं वदन् “भग्निन सत्चर” इति शब्दं योजयित्वा ततः शत्रुशब्दं उच्चारयित्वा तुपकस्य नामानि ज्ञातव्यानि।१००७।
प्रथमं 'तिमार मन्द (अन्धकारं न्यूनीकरोति) भगनिनी' (शब्दः) इति वदन्तु।
(ततः) 'सुत चार पति' इति शब्दान् योजयतु।
तदन्ते शत्रुशब्दं पठन्तु ।
“तिमिर-मन्द-भग्निणी” इति उक्त्वा “सत्चार-पति-शत्रु” इति शब्दान् योजयित्वा तुपकस्य सर्वाणि नामानि ज्ञातव्यानि।1008।
प्रथम 'तिमरायन्त भगानिनी' पाठ करें।
(ततः) 'सुत चार नायक' इति पदं योजयतु।
तदन्ते शत्रुशब्दं वदन्तु।
“तिमिर-यन्त” इति शब्दं वदन् “भग्निन” इति वदतु, ततः अन्ते “सत्चार-नायक-शत्रु” इति शब्दं योजयित्वा एवं प्रकारेण तुपकस्य सर्वाणि नामानि ज्ञातव्यानि।१००९।