श्री दसम् ग्रन्थः

पुटः - 779


ਤਿਮਰ ਨਾਸ ਕਰਿ ਭਗਣਨਿ ਭਾਖੋ ॥
तिमर नास करि भगणनि भाखो ॥

प्रथमं 'तिमार नास करी भगणनी' इति वदन्तु।

ਸੁਤ ਚਰ ਕਹਿ ਨਾਇਕ ਪਦ ਰਾਖੋ ॥
सुत चर कहि नाइक पद राखो ॥

(ततः) 'सुत चार नायक' इति पदं योजयतु।

ਸਤ੍ਰੁ ਸਬਦ ਕੋ ਬਹੁਰਿ ਬਖਾਨਹੁ ॥
सत्रु सबद को बहुरि बखानहु ॥

ततः 'सत्रु' इति शब्दस्य उच्चारणं कुरुत।

ਸਕਲ ਤੁਪਕ ਕੇ ਨਾਮ ਪ੍ਰਮਾਨਹੁ ॥੧੦੦੪॥
सकल तुपक के नाम प्रमानहु ॥१००४॥

“तिमिर-नाश्कार-भग्नानी” इति वचनं वदन् “सत्चार-नायक-शत्रु” इति शब्दान् उच्चारयित्वा तुपकस्य सर्वाणि नामानि ज्ञातव्यानि।1004.

ਤਿਮਰ ਰਦਨ ਭਗਣਨੀ ਬਖਾਨੋ ॥
तिमर रदन भगणनी बखानो ॥

प्रथम पाठ 'तिमार रदन (विनाशक) भगनी'।

ਸੁਤ ਚਰ ਕਹਿ ਨਾਇਕ ਪਦ ਠਾਨੋ ॥
सुत चर कहि नाइक पद ठानो ॥

(ततः) 'सुत चार नायक' इति पदं योजयतु।

ਸਤ੍ਰੁ ਸਬਦ ਕਹੁ ਬਹੁਰਿ ਭਣੀਜੈ ॥
सत्रु सबद कहु बहुरि भणीजै ॥

ततः 'सत्रु' इति वचनम् ।

ਨਾਮ ਤੁਪਕ ਕੇ ਸਭ ਲਹਿ ਲੀਜੈ ॥੧੦੦੫॥
नाम तुपक के सभ लहि लीजै ॥१००५॥

“तिमिर-रदन-भग्नानी” इति वचनं वदन् “सत्चार-नायक-शत्रु” इति शब्दान् उच्चारयित्वा तुपकस्य सर्वाणि नामानि ज्ञातव्यानि।१००५।

ਤਿਮਰ ਉਚਰਿ ਹਾ ਭਗਣ ਬਖਾਨਹੁ ॥
तिमर उचरि हा भगण बखानहु ॥

प्रथम जप 'तिमार ह भगनी' (शब्द)।

ਸੁਤ ਚਰ ਕਹਿ ਪਤਿ ਸਬਦ ਪ੍ਰਮਾਨਹੁ ॥
सुत चर कहि पति सबद प्रमानहु ॥

(ततः) 'सुत चार पति' इति शब्दान् योजयतु।

ਸਤ੍ਰੁ ਸਬਦ ਤਿਹ ਅੰਤਿ ਭਣੀਜੈ ॥
सत्रु सबद तिह अंति भणीजै ॥

तस्य अन्ते 'सत्रु' इति पदं पठन्तु।

ਨਾਮ ਤੁਪਕ ਕੇ ਸਭ ਲਹਿ ਲੀਜੈ ॥੧੦੦੬॥
नाम तुपक के सभ लहि लीजै ॥१००६॥

“रिमिर” इति उक्त्वा “हा-भगनी” इति शब्दान् योजयित्वा ततः “सत्चर-पति-शत्रु” इति शब्दान् योजयित्वा एवं प्रकारेण तुपकस्य सर्वाणि नामानि ज्ञातव्यानि।१००६।

ਤਿਮਰ ਨਿਕੰਦਨਿ ਆਦਿ ਉਚਰੀਐ ॥
तिमर निकंदनि आदि उचरीऐ ॥

प्रथमं 'तिमार निकन्दनी' (शब्द) जप ।

ਭਗਣਿਨਿ ਸੁਤ ਚਰ ਪੁਨਿ ਪਤਿ ਧਰੀਐ ॥
भगणिनि सुत चर पुनि पति धरीऐ ॥

ततः 'भगानिनी सुत चार पति' इति शब्दान् योजयतु।

ਸਤ੍ਰੁ ਸਬਦ ਤਿਹ ਅੰਤਿ ਬਖਾਨਹੁ ॥
सत्रु सबद तिह अंति बखानहु ॥

तस्य अन्ते 'सत्रु' इति पदं पठन्तु।

ਸਕਲ ਤੁਪਕ ਕੇ ਨਾਮ ਪ੍ਰਮਾਨਹੁ ॥੧੦੦੭॥
सकल तुपक के नाम प्रमानहु ॥१००७॥

“तिमिर-निकन्दन” इति वचनं वदन् “भग्निन सत्चर” इति शब्दं योजयित्वा ततः शत्रुशब्दं उच्चारयित्वा तुपकस्य नामानि ज्ञातव्यानि।१००७।

ਤਿਮਰਮੰਦ ਭਗਣਿਨੀ ਭਣਿਜੈ ॥
तिमरमंद भगणिनी भणिजै ॥

प्रथमं 'तिमार मन्द (अन्धकारं न्यूनीकरोति) भगनिनी' (शब्दः) इति वदन्तु।

ਸੁਤ ਚਰ ਕਹਿ ਪਤਿ ਸਬਦ ਧਰਿਜੈ ॥
सुत चर कहि पति सबद धरिजै ॥

(ततः) 'सुत चार पति' इति शब्दान् योजयतु।

ਸਤ੍ਰੁ ਸਬਦ ਤਿਹ ਅੰਤਿ ਬਖਾਨਹੁ ॥
सत्रु सबद तिह अंति बखानहु ॥

तदन्ते शत्रुशब्दं पठन्तु ।

ਸਕਲ ਤੁਪਕ ਕੇ ਨਾਮ ਅਨੁਮਾਨਹੁ ॥੧੦੦੮॥
सकल तुपक के नाम अनुमानहु ॥१००८॥

“तिमिर-मन्द-भग्निणी” इति उक्त्वा “सत्चार-पति-शत्रु” इति शब्दान् योजयित्वा तुपकस्य सर्वाणि नामानि ज्ञातव्यानि।1008।

ਤਿਮਰਯਾਤ ਕਹਿ ਭਗਣਿਨਿ ਭਾਖੋ ॥
तिमरयात कहि भगणिनि भाखो ॥

प्रथम 'तिमरायन्त भगानिनी' पाठ करें।

ਸੁਤ ਚਰ ਕਹਿ ਨਾਇਕ ਪਦ ਰਾਖੋ ॥
सुत चर कहि नाइक पद राखो ॥

(ततः) 'सुत चार नायक' इति पदं योजयतु।

ਸਤ੍ਰੁ ਸਬਦ ਤਿਹ ਅੰਤਿ ਬਖਾਨਹੁ ॥
सत्रु सबद तिह अंति बखानहु ॥

तदन्ते शत्रुशब्दं वदन्तु।

ਨਾਮ ਤੁਪਕ ਕੇ ਸਕਲ ਪ੍ਰਮਾਨਹੁ ॥੧੦੦੯॥
नाम तुपक के सकल प्रमानहु ॥१००९॥

“तिमिर-यन्त” इति शब्दं वदन् “भग्निन” इति वदतु, ततः अन्ते “सत्चार-नायक-शत्रु” इति शब्दं योजयित्वा एवं प्रकारेण तुपकस्य सर्वाणि नामानि ज्ञातव्यानि।१००९।