महाबलाः भूताः बैतालः च नृत्यन्ति स्म, गजाः तुरहीवादयन्ति स्म, हृदयस्पर्शवाद्यं च वादयन्ति स्म अश्वाः कूजन्ति स्म गजाः च योद्धानां हस्तेषु खड्गान् गर्जन्ति स्म, भव्यं दृश्यते स्म।५०३।
भुजंग प्रयात स्तन्जा
पश्चिमदिशि बृहत्प्रमाणाः वन्यराक्षसाः हताः ।
दक्षिणे दिशि नागरे आगच्छति प्रभातम् अस्ति।
बीजापुरस्य गोलकोण्डायाः च योद्धाः मारिताः सन्ति।
पश्चिमस्य गर्वितान् राक्षसान् हत्वा इदानीं दक्षिणे तुरङ्गाः ध्वनन्ति स्म, तत्र बीजापुरगोलकुण्डयोः योद्धाः हताः योद्धाः पतिताः, कपालमालाधारिणी देवी काली नृत्यं कर्तुं आरब्धा।५०४।
रामेश्वरनिवासिनः ('सेतबन्धी'), सुधबुधा बन्दरगाहनिवासिनः च, २.
मत्स्यबन्दरयुक्ताः हठिनः युवकाः युद्धमूलेषु सन्ति।
द्राही व द्रविडियन तथा ताते तेजवले तेलंगाना,
सेतुबन्धादीनां बन्दरगाहानां निवासिनः सह मातास्य प्रदेशस्य निरन्तरयोद्धाभिः सह तेलङ्गानानिवासिनः द्रवीरसूरतयोः योद्धाभिः सह च युद्धानि नष्टानि अभवन्।५०५।
चन्दपुरराजः अडिगः किन्तु चण्डेलाभिः सह गतः।
वैद्रभनिवासिनः अतिशूराः क्रोधमूलः राजा च (प्रपन्नाः)।
दक्षिणदेशेभ्यः (यथा आसन्) यावन्तः जनाः स्वेन सह नीताः।
चन्दनगरराजस्य गौरवः पिष्टः, विदर्भदेशस्य राजानः दक्षिणं जित्वा दण्डयित्वा च महता क्रोधेन दमिताः, भगवान् कल्की पूर्वदिशि गतः।५०६।
बचित्तरनाटके “कल्की अवतार, दक्षिणविजय” इति द्वितीयप्रकरणस्य समाप्तिः।२.
PAADHARI STANZA (अधुना पूर्वे युद्धस्य वर्णनम् आरभ्यते)
पश्चिमं जित्वा दक्षिणं निर्जनं कृत्वा
कल्की अवतारः किञ्चित् क्रुद्धः अभवत्।
(ततः) पूर्वदिशि आरुह्य
पश्चिमं जित्वा दक्षिणं विनाशयित्वा कल्की अवतारः पूर्वदिशि गत्वा तस्य विजयतुरहाः ध्वनितवन्तः।५०७।
मगधराजः महायुद्धम् अकरोत्
यः १८ अध्ययनानाम् निधिः आसीत् ।
बङ्ग्, क्लिंग, अङ्ग, ९.
तत्र सः मगधराजान् अष्टादशविज्ञाननिपुणान् मिलितवान्, तस्मिन् पार्श्वे बङ्ग-कलिंग-नेपाल-आदीनां निर्भयाः राजानः अपि आसन्।५०८।
तथा छजद, करण तथा इकडपव (प्राथमिक क्षेत्र)।
राजा (कल्कि) उपायं कृत्वा तं हतवान्।
अनन्ताः योद्धा नश्यन्ति ये नश्यन्ति
यक्षसदृशाः अधिकाराः बहवः राजानः उपयुक्ताः उपायाः स्वीकृत्य हताः अभवन् तथा च क्रूराः योद्धाः हताः पूर्वस्य भूमिः अपि अपहृता।५०९।
अबुद्धिमान् राक्षसान् (देशात्) निर्वासितवन्तः।
(अथ कल्कि अवतारः) क्रुद्धः सन् उत्तरदिशि आरुह्य ।
अकिः राजानां स्थानेषु (देशेषु) युद्धं कृतवान्
दुष्टबुद्धिराक्षसाः हताः उत्तरं प्रति गताः, बहूनि भयङ्करान् राजानः हत्वा अन्येभ्यः स्वराज्यं दत्तवन्तः।५१०।
बछित्तरनाटके कल्किावतारे “पूर्वविजयः” इति तृतीयप्रकरणस्य समाप्तिः।३.
पाधारि स्तन्जा
एवं पूर्वदिशि नगराणां निर्जनीकरणेन
अखण्डं भग्नं अखण्डं च छिनत् |
अखण्डं विदारयन् अखण्डं च विदारितवान्।
(अधुना पूर्वस्य नगरानां चतुर्विंशतिवर्णनं आरभ्यते तथा च अविनाशी महिमा योद्धान् हत्वा कल्की अवतारस्य तुरङ्गाः गर्वेण ध्वनितवन्तः। ५११।।
युद्धाय समागताः युद्धरताः योद्धाः, २.
योधाः पुनः युद्धे लीनाः गर्जन् बाणवृष्टिभिः |
कायराः जनाः आतङ्कभावेन पलायन्ते।
कायराः भयेन पलायिताः व्रणाः विस्फोटिताः।५१२।
यन्त्राणि अलङ्कृतानि, बन्दुकाः (शूट्स्) प्रहारिताः।
योद्धाः अलङ्कृताः आसन्
बैतालः बकबकं करोति च काली 'कः-कः' (हसति)।
युद्ध-ढोल-नादः, भूताः मनोहररूपेण नृत्यन्ति, बैतालाः उद्घोषयन्ति स्म देवी काली हसति स्म, अग्नि-वृष्टि-ताबोरं च वाद्यते स्म।५१३।
कायराः रणक्षेत्रात् ('बीर खेत') पलायन्ते।
कायराः रणक्षेत्रात् पलायिताः |