श्री दसम् ग्रन्थः

पुटः - 602


ਅਸਿ ਲਸਤ ਰਸਤ ਤੇਗ ਜਗੀ ॥੫੦੩॥
असि लसत रसत तेग जगी ॥५०३॥

महाबलाः भूताः बैतालः च नृत्यन्ति स्म, गजाः तुरहीवादयन्ति स्म, हृदयस्पर्शवाद्यं च वादयन्ति स्म अश्वाः कूजन्ति स्म गजाः च योद्धानां हस्तेषु खड्गान् गर्जन्ति स्म, भव्यं दृश्यते स्म।५०३।

ਭੁਜੰਗ ਪ੍ਰਯਾਤ ਛੰਦ ॥
भुजंग प्रयात छंद ॥

भुजंग प्रयात स्तन्जा

ਹਨੇ ਪਛਮੀ ਦੀਹ ਦਾਨੋ ਦਿਵਾਨੇ ॥
हने पछमी दीह दानो दिवाने ॥

पश्चिमदिशि बृहत्प्रमाणाः वन्यराक्षसाः हताः ।

ਦਿਸਾ ਦਛਨੀ ਆਨਿ ਬਾਜੇ ਨਿਸਾਨੇ ॥
दिसा दछनी आनि बाजे निसाने ॥

दक्षिणे दिशि नागरे आगच्छति प्रभातम् अस्ति।

ਹਨੇ ਬੀਰ ਬੀਜਾਪੁਰੀ ਗੋਲਕੁੰਡੀ ॥
हने बीर बीजापुरी गोलकुंडी ॥

बीजापुरस्य गोलकोण्डायाः च योद्धाः मारिताः सन्ति।

ਗਿਰੇ ਤਛ ਮੁਛੰ ਨਚੀ ਰੁੰਡ ਮੁੰਡੀ ॥੫੦੪॥
गिरे तछ मुछं नची रुंड मुंडी ॥५०४॥

पश्चिमस्य गर्वितान् राक्षसान् हत्वा इदानीं दक्षिणे तुरङ्गाः ध्वनन्ति स्म, तत्र बीजापुरगोलकुण्डयोः योद्धाः हताः योद्धाः पतिताः, कपालमालाधारिणी देवी काली नृत्यं कर्तुं आरब्धा।५०४।

ਸਬੈ ਸੇਤੁਬੰਧੀ ਸੁਧੀ ਬੰਦ੍ਰ ਬਾਸੀ ॥
सबै सेतुबंधी सुधी बंद्र बासी ॥

रामेश्वरनिवासिनः ('सेतबन्धी'), सुधबुधा बन्दरगाहनिवासिनः च, २.

ਮੰਡੇ ਮਛਬੰਦ੍ਰੀ ਹਠੀ ਜੁਧ ਰਾਸੀ ॥
मंडे मछबंद्री हठी जुध रासी ॥

मत्स्यबन्दरयुक्ताः हठिनः युवकाः युद्धमूलेषु सन्ति।

ਦ੍ਰਹੀ ਦ੍ਰਾਵੜੇ ਤੇਜ ਤਾਤੇ ਤਿਲੰਗੀ ॥
द्रही द्रावड़े तेज ताते तिलंगी ॥

द्राही व द्रविडियन तथा ताते तेजवले तेलंगाना,

ਹਤੇ ਸੂਰਤੀ ਜੰਗ ਭੰਗੀ ਫਿਰੰਗੀ ॥੫੦੫॥
हते सूरती जंग भंगी फिरंगी ॥५०५॥

सेतुबन्धादीनां बन्दरगाहानां निवासिनः सह मातास्य प्रदेशस्य निरन्तरयोद्धाभिः सह तेलङ्गानानिवासिनः द्रवीरसूरतयोः योद्धाभिः सह च युद्धानि नष्टानि अभवन्।५०५।

ਚਪੇ ਚਾਦ ਰਾਜਾ ਚਲੇ ਚਾਦ ਬਾਸੀ ॥
चपे चाद राजा चले चाद बासी ॥

चन्दपुरराजः अडिगः किन्तु चण्डेलाभिः सह गतः।

ਬਡੇ ਬੀਰ ਬਈਦਰਭਿ ਸੰਰੋਸ ਰਾਸੀ ॥
बडे बीर बईदरभि संरोस रासी ॥

वैद्रभनिवासिनः अतिशूराः क्रोधमूलः राजा च (प्रपन्नाः)।

ਜਿਤੇ ਦਛਨੀ ਸੰਗ ਲਿਨੇ ਸੁਧਾਰੰ ॥
जिते दछनी संग लिने सुधारं ॥

दक्षिणदेशेभ्यः (यथा आसन्) यावन्तः जनाः स्वेन सह नीताः।

ਦਿਸਾ ਪ੍ਰਾਚਿਯੰ ਕੋਪਿ ਕੀਨੋ ਸਵਾਰੰ ॥੫੦੬॥
दिसा प्राचियं कोपि कीनो सवारं ॥५०६॥

चन्दनगरराजस्य गौरवः पिष्टः, विदर्भदेशस्य राजानः दक्षिणं जित्वा दण्डयित्वा च महता क्रोधेन दमिताः, भगवान् कल्की पूर्वदिशि गतः।५०६।

ਇਤਿ ਸ੍ਰੀ ਬਚਿਤ੍ਰ ਨਾਟਕ ਗ੍ਰੰਥੇ ਕਲਕੀ ਅਵਤਾਰ ਦਛਨ ਜੈ ਬਿਜਯ ਨਾਮ ਦੂਜਾ ਧਿਆਯ ਸਮਾਪਤੰ ॥੨॥
इति स्री बचित्र नाटक ग्रंथे कलकी अवतार दछन जै बिजय नाम दूजा धिआय समापतं ॥२॥

बचित्तरनाटके “कल्की अवतार, दक्षिणविजय” इति द्वितीयप्रकरणस्य समाप्तिः।२.

ਪਾਧਰੀ ਛੰਦ ॥
पाधरी छंद ॥

PAADHARI STANZA (अधुना पूर्वे युद्धस्य वर्णनम् आरभ्यते)

ਪਛਮਹਿ ਜੀਤਿ ਦਛਨ ਉਜਾਰਿ ॥
पछमहि जीति दछन उजारि ॥

पश्चिमं जित्वा दक्षिणं निर्जनं कृत्वा

ਕੋਪਿਓ ਕਛੂਕੁ ਕਲਕੀ ਵਤਾਰ ॥
कोपिओ कछूकु कलकी वतार ॥

कल्की अवतारः किञ्चित् क्रुद्धः अभवत्।

ਕੀਨੋ ਪਯਾਣ ਪੂਰਬ ਦਿਸਾਣ ॥
कीनो पयाण पूरब दिसाण ॥

(ततः) पूर्वदिशि आरुह्य

ਬਜੀਅ ਜੈਤ ਪਤ੍ਰੰ ਨਿਸਾਣ ॥੫੦੭॥
बजीअ जैत पत्रं निसाण ॥५०७॥

पश्चिमं जित्वा दक्षिणं विनाशयित्वा कल्की अवतारः पूर्वदिशि गत्वा तस्य विजयतुरहाः ध्वनितवन्तः।५०७।

ਮਾਗਧਿ ਮਹੀਪ ਮੰਡੇ ਮਹਾਨ ॥
मागधि महीप मंडे महान ॥

मगधराजः महायुद्धम् अकरोत्

ਦਸ ਚਾਰ ਚਾਰੁ ਬਿਦਿਯਾ ਨਿਧਾਨ ॥
दस चार चारु बिदिया निधान ॥

यः १८ अध्ययनानाम् निधिः आसीत् ।

ਬੰਗੀ ਕਲਿੰਗ ਅੰਗੀ ਅਜੀਤ ॥
बंगी कलिंग अंगी अजीत ॥

बङ्ग्, क्लिंग, अङ्ग, ९.

ਮੋਰੰਗ ਅਗੋਰ ਨਯਪਾਲ ਅਭੀਤ ॥੫੦੮॥
मोरंग अगोर नयपाल अभीत ॥५०८॥

तत्र सः मगधराजान् अष्टादशविज्ञाननिपुणान् मिलितवान्, तस्मिन् पार्श्वे बङ्ग-कलिंग-नेपाल-आदीनां निर्भयाः राजानः अपि आसन्।५०८।

ਛਜਾਦਿ ਕਰਣ ਇਕਾਦ ਪਾਵ ॥
छजादि करण इकाद पाव ॥

तथा छजद, करण तथा इकडपव (प्राथमिक क्षेत्र)।

ਮਾਰੇ ਮਹੀਪ ਕਰ ਕੈ ਉਪਾਵ ॥
मारे महीप कर कै उपाव ॥

राजा (कल्कि) उपायं कृत्वा तं हतवान्।

ਖੰਡੇ ਅਖੰਡ ਜੋਧਾ ਦੁਰੰਤ ॥
खंडे अखंड जोधा दुरंत ॥

अनन्ताः योद्धा नश्यन्ति ये नश्यन्ति

ਲਿਨੋ ਛਿਨਾਇ ਪੂਰਬੁ ਪਰੰਤ ॥੫੦੯॥
लिनो छिनाइ पूरबु परंत ॥५०९॥

यक्षसदृशाः अधिकाराः बहवः राजानः उपयुक्ताः उपायाः स्वीकृत्य हताः अभवन् तथा च क्रूराः योद्धाः हताः पूर्वस्य भूमिः अपि अपहृता।५०९।

ਦਿਨੋ ਨਿਕਾਰ ਰਾਛਸ ਦ੍ਰੁਬੁਧ ॥
दिनो निकार राछस द्रुबुध ॥

अबुद्धिमान् राक्षसान् (देशात्) निर्वासितवन्तः।

ਕਿਨੋ ਪਯਾਨ ਉਤਰ ਸੁਕ੍ਰੁਧ ॥
किनो पयान उतर सुक्रुध ॥

(अथ कल्कि अवतारः) क्रुद्धः सन् उत्तरदिशि आरुह्य ।

ਮੰਡੇ ਮਹੀਪ ਮਾਵਾਸ ਥਾਨ ॥
मंडे महीप मावास थान ॥

अकिः राजानां स्थानेषु (देशेषु) युद्धं कृतवान्

ਖੰਡੇ ਅਖੰਡ ਖੂਨੀ ਖੁਰਾਨ ॥੫੧੦॥
खंडे अखंड खूनी खुरान ॥५१०॥

दुष्टबुद्धिराक्षसाः हताः उत्तरं प्रति गताः, बहूनि भयङ्करान् राजानः हत्वा अन्येभ्यः स्वराज्यं दत्तवन्तः।५१०।

ਇਤਿ ਸ੍ਰੀ ਬਚਿਤ੍ਰ ਨਾਟਕ ਗ੍ਰੰਥੇ ਕਲਕੀ ਵਤਾਰ ਪੂਰਬ ਜੀਤ ਬਿਜਯ ਨਾਮ ਤੀਜਾ ਧਿਆਯ ਸਮਾਪਤੰ ॥੩॥
इति स्री बचित्र नाटक ग्रंथे कलकी वतार पूरब जीत बिजय नाम तीजा धिआय समापतं ॥३॥

बछित्तरनाटके कल्किावतारे “पूर्वविजयः” इति तृतीयप्रकरणस्य समाप्तिः।३.

ਪਾਧਰੀ ਛੰਦ ॥
पाधरी छंद ॥

पाधारि स्तन्जा

ਇਹ ਭਾਤਿ ਪੂਰਬ ਪਟਨ ਉਪਟਿ ॥
इह भाति पूरब पटन उपटि ॥

एवं पूर्वदिशि नगराणां निर्जनीकरणेन

ਖੰਡੇ ਅਖੰਡ ਕਟੇ ਅਕਟ ॥
खंडे अखंड कटे अकट ॥

अखण्डं भग्नं अखण्डं च छिनत् |

ਫਟੇ ਅਫਟ ਖੰਡੇ ਅਖੰਡ ॥
फटे अफट खंडे अखंड ॥

अखण्डं विदारयन् अखण्डं च विदारितवान्।

ਬਜੇ ਨਿਸਾਨ ਮਚਿਓ ਘਮੰਡ ॥੫੧੧॥
बजे निसान मचिओ घमंड ॥५११॥

(अधुना पूर्वस्य नगरानां चतुर्विंशतिवर्णनं आरभ्यते तथा च अविनाशी महिमा योद्धान् हत्वा कल्की अवतारस्य तुरङ्गाः गर्वेण ध्वनितवन्तः। ५११।।

ਜੋਰੇ ਸੁ ਜੰਗ ਜੋਧਾ ਜੁਝਾਰ ॥
जोरे सु जंग जोधा जुझार ॥

युद्धाय समागताः युद्धरताः योद्धाः, २.

ਜੋ ਤਜੇ ਬਾਣ ਗਜਤ ਲੁਝਾਰ ॥
जो तजे बाण गजत लुझार ॥

योधाः पुनः युद्धे लीनाः गर्जन् बाणवृष्टिभिः |

ਭਾਜੰਤ ਭੀਰ ਭਹਰੰਤ ਭਾਇ ॥
भाजंत भीर भहरंत भाइ ॥

कायराः जनाः आतङ्कभावेन पलायन्ते।

ਭਭਕੰਤ ਘਾਇ ਡਿਗੇ ਅਘਾਇ ॥੫੧੨॥
भभकंत घाइ डिगे अघाइ ॥५१२॥

कायराः भयेन पलायिताः व्रणाः विस्फोटिताः।५१२।

ਸਾਜੰਤ ਸਾਜ ਬਾਜਤ ਤੁਫੰਗ ॥
साजंत साज बाजत तुफंग ॥

यन्त्राणि अलङ्कृतानि, बन्दुकाः (शूट्स्) प्रहारिताः।

ਨਾਚੰਤ ਭੂਤ ਭੈਧਰ ਸੁਰੰਗ ॥
नाचंत भूत भैधर सुरंग ॥

योद्धाः अलङ्कृताः आसन्

ਬਬਕੰਤ ਬਿਤਾਲ ਕਹਕੰਤ ਕਾਲ ॥
बबकंत बिताल कहकंत काल ॥

बैतालः बकबकं करोति च काली 'कः-कः' (हसति)।

ਡਮਕੰਤ ਡਉਰ ਮੁਕਤੰਤ ਜ੍ਵਾਲ ॥੫੧੩॥
डमकंत डउर मुकतंत ज्वाल ॥५१३॥

युद्ध-ढोल-नादः, भूताः मनोहररूपेण नृत्यन्ति, बैतालाः उद्घोषयन्ति स्म देवी काली हसति स्म, अग्नि-वृष्टि-ताबोरं च वाद्यते स्म।५१३।

ਭਾਜੰਤ ਭੀਰ ਤਜਿ ਬੀਰ ਖੇਤ ॥
भाजंत भीर तजि बीर खेत ॥

कायराः रणक्षेत्रात् ('बीर खेत') पलायन्ते।

ਨਾਚੰਤ ਭੂਤ ਬੇਤਾਲ ਪ੍ਰੇਤ ॥
नाचंत भूत बेताल प्रेत ॥

कायराः रणक्षेत्रात् पलायिताः |