धनुषः श्रीकृष्णस्य द्वितीयः वीरः धनुषबाणयोः क्रुद्धः अस्ति।
कृष्णस्य द्वितीयः योद्धा अतीव क्रुद्धः धनुषबाणहस्ते गृहीत्वा अविचलतया महाबलं धनसिंहं प्रति अग्रे अगच्छत्।
धनसिंहः खड्गं हस्ते गृहीत्वा शत्रुस्य ललाटं कटयित्वा क्षिप्तवान्
यथा कश्चित् सर्वेक्षकः टङ्क्यां पद्मं दृष्ट्वा तत् उद्धृतम्।११०४।
श्रीकृष्णस्य योद्धाद्वयं हत्वा धनुर्ग्रहणं कृत्वा सैन्यं दृष्ट्वा आक्रमितवान्।
ताभ्यां योद्धाभ्यां हत्वा वीर्यवान् धनसिंहः धनुः बाणान् हस्ते गृहीत्वा सेनायाः उपरि पतित्वा घोरं युद्धं कृत्वा गजान्, अश्वान्, सारथिनान्, पदातिभिः सैनिकान् च कटितवान्
तस्य खड्गः अग्निवत् दीप्तः आसीत्, यत् दृष्ट्वा राज्ञः वितानम् लज्जां अनुभवति स्म
स तं भीष्म इव पश्यन् कृष्णः चक्रं परिभ्रमितुं आरब्धवान्।1105।
तदा धनसिंहः धनुषः बाणान् हस्ते गृहीत्वा क्रुद्धः शत्रुपङ्क्तौ प्रविशत्
सः तादृशं घोरं युद्धं कृतवान् यत् भग्नाः रथाः च कटिताः गजाः अश्वाः च न गण्यन्ते
अनेकान् योद्धान् प्रेषयित्वा यमस्य धाम ततः क्रुद्धः कृष्णं प्रति अगच्छत्
मुखात् हन्तु हन्तु इति उद्घोषयन् तं दृष्ट्वा यादवबलानि खण्डितानि अभवन्।११०६।
दोहरा
(यदा) धनसिंहः यादवानां महतीं सेनां पराजितवान्,
धनसिंहः यादवसेनायाः बहुभागं नाशितवान्, ततः कृष्णः अत्यन्तं क्रुद्धः सन् नेत्राणि विस्तृतानि कृत्वा अवदत्,११०७
सेनामुद्दिश्य कृष्णस्य भाषणम्-
स्वय्या
हे वीरा योद्धा ! किमर्थं तिष्ठसि ? अहं जानामि यत् भवतः साहसं नष्टम् अभवत्
त्वं रणक्षेत्रात् पादं निवर्तयितुं आरब्धवान्, यदा धनसिंहः स्वस्य बाणान् विसृजति स्म,
अस्त्रेषु च प्रमादं कृत्वा यथा बकसङ्ग्रहः सिंहस्य पुरतः पलायति तथा धावितवान्
भवन्तः कायराः अभवन्, तं दृष्ट्वा भीताः अभवन्, न भवन्तः स्वयमेव मृताः, न च तं मारितवन्तः।1108.
श्रीकृष्णस्य वचनं एवं श्रुत्वा सुरवीरः दन्तं चीरयित्वा क्रोधेन परिपूर्णः अभवत्।
कृष्णस्य वचनं श्रुत्वा योद्धाः महता क्रोधेन दन्तं कर्षितुं आरब्धवन्तः, धनसिंहस्य भयं विना किञ्चित् अपि धनुषः, बाणाः च बहिः निष्कास्य तस्य उपरि पतितवन्तः
धनसिंहः धनुः हस्ते गृहीत्वा दैत्यानां शिरः छित्त्वा भूमौ क्षिप्तवान् ।
धनसिंहः अपि हस्ते धनुषः बाणान् च बहिः कृत्वा परतः यादवसेनायाः आक्रमणात् राक्षसानां शिराः कटिताः भूमौ पतिताः यथा पुष्पाणि उद्याने अधः पतन्ति स्म उग्रवायुः प्रवहति
कबिट्
योद्धाः महता क्रोधेन आगत्य कटिताः भूत्वा धनसिंहस्य पुरतः पतितुं आरब्धवन्तः, तस्य सह युद्धं कुर्वन्तः
धनुर्बाणहस्तेषु धारयन्तः निर्णायकयुद्धं मत्वा वीरनाडी धावन्तः तस्य पुरतः आगताः
धनसिंहः अपि अत्यन्तं क्रुद्धः सन् धनुषं बाणं च हस्ते गृहीत्वा तेषां शिरः तेषां कूपं कृत्वा पृथक् कृतवान्
इव दृश्यते स्म यत् पृथिव्याः सहनशक्तिं दृष्ट्वा शक्रः तां पुष्पाणि समर्पयति स्म।1110।
स्वय्या
धनसिंहः अत्यन्तं क्रोधेन युद्धे अनेके योद्धान् मारितवान्
अन्ये पुरतः आगताः, सः तान् सर्वान् नाशयति स्म यथा मेघाः क्षणात् वायुप्रहारेन विखण्डिताः भवन्ति
सः महता बलेन यादवसेनायाः बहुशः गजान् अश्वान् च न्यूनीकृतवान्
ते योद्धा गिरि इव पृथिव्यां पतिताः आसन्, येषां पक्षाः इन्द्रस्य वज्रेण (शस्त्रेण) छिन्नाः आसन्।1111।
खड्गं हस्ते गृहीत्वा धनसिंहः अतीव क्रोधेन बहवः बृहत् गजान् मारितवान्
शेषाः सर्वे रथाः ध्वजयुक्ताः भयात् पलायिताः |
कविः श्यामः कथयति, तस्य प्रतिबिम्बस्य उपमा एवं विचार्य मनसा वक्तुं शक्यते।
कविः कथयति यत् सः दृश्यः तस्मै पर्वतानां वर्धमानाः पक्षाः उड्डीयन्ते इव, इन्द्रदेवस्य उपसर्गं ज्ञात्वा।1112।
धनसिंहः घोरं युद्धं कृतवान्, तस्य सह कोऽपि सहितुं न शक्तवान्
यः कश्चित् पुरतः आगतः सः धनसिंहः तस्य क्रोधेन तं मारितवान्
रावणेन रामबलैः सह घोरं युद्धम् आरब्धम् इति भासते स्म
एवं युद्धं कृत्वा सेनायाः चतुर्णां विभागानां विनाशं पुनः अग्रे त्वरितम्।1113।
उच्चैः उद्घोषयन् महाबलः धनसिंहः अवदत् हे कृष्ण ! क्षेत्रं त्यक्त्वा न पलायस्व इदानीं
स्वयं आगत्य मया सह युध्यस्व, मा तव जनान् व्यर्थं वधं कुरु
हे बलदेव ! धनुषं गृहीत्वा युद्धे मम सम्मुखीभवन् |
हे बलराम ! त्वं च धनुषबाणहस्तेन आगत्य मया सह युद्धं कुरु यतः युद्धसदृशं किमपि नास्ति, यस्य माध्यमेन अस्मिन् परे च लोके प्रशंसा प्राप्नोति।१११४।
एवं शत्रुवचनं व्यङ्ग्यं च ('तारकी') श्रुत्वा (कृष्णस्य) मनः अतीव क्रुद्धः अभवत्।