श्री दसम् ग्रन्थः

पुटः - 408


ਦੂਸਰ ਸ੍ਰੀ ਜਦੁਬੀਰ ਕੇ ਬੀਰ ਸਰਾਸਨੁ ਲੈ ਸਰ ਕੋਪ ਭਯੋ ਹੈ ॥
दूसर स्री जदुबीर के बीर सरासनु लै सर कोप भयो है ॥

धनुषः श्रीकृष्णस्य द्वितीयः वीरः धनुषबाणयोः क्रुद्धः अस्ति।

ਧੀਰ ਬਲੀ ਧਨ ਸਿੰਘ ਕੀ ਓਰ ਚਲਾਵਤ ਬਾਨ ਨਿਸੰਕ ਗਯੋ ਹੈ ॥
धीर बली धन सिंघ की ओर चलावत बान निसंक गयो है ॥

कृष्णस्य द्वितीयः योद्धा अतीव क्रुद्धः धनुषबाणहस्ते गृहीत्वा अविचलतया महाबलं धनसिंहं प्रति अग्रे अगच्छत्।

ਸ੍ਰੀ ਧਨ ਸਿੰਘ ਲੀਓ ਅਸਿ ਹਾਥਿ ਕਟਿਓ ਅਰਿ ਮਾਥਨ ਡਾਰ ਦਯੋ ਹੈ ॥
स्री धन सिंघ लीओ असि हाथि कटिओ अरि माथन डार दयो है ॥

धनसिंहः खड्गं हस्ते गृहीत्वा शत्रुस्य ललाटं कटयित्वा क्षिप्तवान्

ਕਾਛੀ ਨਿਹਾਰਿ ਸਰੋਵਰ ਤੇ ਪ੍ਰਫੁਲਿਓ ਮਾਨਹੁ ਬਾਰਿਜ ਤੋਰ ਲਯੋ ਹੈ ॥੧੧੦੪॥
काछी निहारि सरोवर ते प्रफुलिओ मानहु बारिज तोर लयो है ॥११०४॥

यथा कश्चित् सर्वेक्षकः टङ्क्यां पद्मं दृष्ट्वा तत् उद्धृतम्।११०४।

ਮਾਰਿ ਦੁ ਬੀਰਨ ਕੋ ਧਨ ਸਿੰਘ ਸਰਾਸਨ ਲੈ ਦਲ ਕਉ ਤਕਿ ਧਾਯੋ ॥
मारि दु बीरन को धन सिंघ सरासन लै दल कउ तकि धायो ॥

श्रीकृष्णस्य योद्धाद्वयं हत्वा धनुर्ग्रहणं कृत्वा सैन्यं दृष्ट्वा आक्रमितवान्।

ਆਵਤ ਹੀ ਗਜਿ ਬਾਜ ਹਨੇ ਰਥ ਪੈਦਲ ਕਾਟਿ ਘਨੋ ਰਨ ਪਾਯੋ ॥
आवत ही गजि बाज हने रथ पैदल काटि घनो रन पायो ॥

ताभ्यां योद्धाभ्यां हत्वा वीर्यवान् धनसिंहः धनुः बाणान् हस्ते गृहीत्वा सेनायाः उपरि पतित्वा घोरं युद्धं कृत्वा गजान्, अश्वान्, सारथिनान्, पदातिभिः सैनिकान् च कटितवान्

ਖਗ ਅਲਾਤ ਕੀ ਭਾਤਿ ਫਿਰਿਓ ਖਰ ਸਾਨ ਨ੍ਰਿਪਾਲ ਕੋ ਛਤ੍ਰ ਲਜਾਯੋ ॥
खग अलात की भाति फिरिओ खर सान न्रिपाल को छत्र लजायो ॥

तस्य खड्गः अग्निवत् दीप्तः आसीत्, यत् दृष्ट्वा राज्ञः वितानम् लज्जां अनुभवति स्म

ਅਉਰ ਭਲੀ ਉਪਮਾ ਤਿਹ ਕੀ ਲਖਿ ਭੀਖਮ ਕਉ ਹਰਿ ਚਕ੍ਰ ਭ੍ਰਮਾਯੋ ॥੧੧੦੫॥
अउर भली उपमा तिह की लखि भीखम कउ हरि चक्र भ्रमायो ॥११०५॥

स तं भीष्म इव पश्यन् कृष्णः चक्रं परिभ्रमितुं आरब्धवान्।1105।

ਬਹੁਰੋ ਧਨ ਸਿੰਘ ਸਰਾਸਨੁ ਲੈ ਰਿਸ ਕੈ ਅਰਿ ਕੇ ਦਲ ਮਾਝਿ ਪਰਿਯੋ ॥
बहुरो धन सिंघ सरासनु लै रिस कै अरि के दल माझि परियो ॥

तदा धनसिंहः धनुषः बाणान् हस्ते गृहीत्वा क्रुद्धः शत्रुपङ्क्तौ प्रविशत्

ਰਥਿ ਕਾਟਿ ਘਨੇ ਗਜ ਬਾਜ ਹਨੇ ਨਹੀ ਜਾਤ ਗਨੇ ਇਹ ਭਾਤਿ ਲਰਿਯੋ ॥
रथि काटि घने गज बाज हने नही जात गने इह भाति लरियो ॥

सः तादृशं घोरं युद्धं कृतवान् यत् भग्नाः रथाः च कटिताः गजाः अश्वाः च न गण्यन्ते

ਜਮਲੋਕੁ ਸੁ ਬੀਰ ਕਿਤੇ ਪਠਏ ਹਰਿ ਓਰ ਚਲਿਯੋ ਅਤਿ ਕੋਪ ਭਰਿਯੋ ॥
जमलोकु सु बीर किते पठए हरि ओर चलियो अति कोप भरियो ॥

अनेकान् योद्धान् प्रेषयित्वा यमस्य धाम ततः क्रुद्धः कृष्णं प्रति अगच्छत्

ਮੁਖ ਮਾਰ ਹੀ ਮਾਰ ਪੁਕਾਰਿ ਪਰਿਯੋ ਦਲੁ ਜਾਦਵ ਕੋ ਸਿਗਰੋ ਬਿਡਰਿਯੋ ॥੧੧੦੬॥
मुख मार ही मार पुकारि परियो दलु जादव को सिगरो बिडरियो ॥११०६॥

मुखात् हन्तु हन्तु इति उद्घोषयन् तं दृष्ट्वा यादवबलानि खण्डितानि अभवन्।११०६।

ਦੋਹਰਾ ॥
दोहरा ॥

दोहरा

ਧਨ ਸਿੰਘ ਸੈਨਾ ਜਾਦਵੀ ਦੀਨੀ ਘਨੀ ਖਪਾਇ ॥
धन सिंघ सैना जादवी दीनी घनी खपाइ ॥

(यदा) धनसिंहः यादवानां महतीं सेनां पराजितवान्,

ਤਬ ਬ੍ਰਿਜਭੂਖਨ ਕੋਪਿ ਭਰਿ ਬੋਲਿਯੋ ਨੈਨ ਤਚਾਇ ॥੧੧੦੭॥
तब ब्रिजभूखन कोपि भरि बोलियो नैन तचाइ ॥११०७॥

धनसिंहः यादवसेनायाः बहुभागं नाशितवान्, ततः कृष्णः अत्यन्तं क्रुद्धः सन् नेत्राणि विस्तृतानि कृत्वा अवदत्,११०७

ਕਾਨੁ ਬਾਚ ਸੈਨਾ ਪ੍ਰਤਿ ॥
कानु बाच सैना प्रति ॥

सेनामुद्दिश्य कृष्णस्य भाषणम्-

ਸਵੈਯਾ ॥
सवैया ॥

स्वय्या

ਦੇਖਤ ਹੋ ਭਟ ਠਾਢੇ ਕਹਾ ਹਮ ਜਾਨਤ ਹੈ ਤੁਮ ਪਉਰਖ ਹਾਰਿਯੋ ॥
देखत हो भट ठाढे कहा हम जानत है तुम पउरख हारियो ॥

हे वीरा योद्धा ! किमर्थं तिष्ठसि ? अहं जानामि यत् भवतः साहसं नष्टम् अभवत्

ਸ੍ਰੀ ਧਨ ਸਿੰਘ ਕੇ ਬਾਨ ਛੁਟੇ ਸਭ ਹੂੰ ਰਨ ਮੰਡਲ ਤੇ ਪਗ ਟਾਰਿਯੋ ॥
स्री धन सिंघ के बान छुटे सभ हूं रन मंडल ते पग टारियो ॥

त्वं रणक्षेत्रात् पादं निवर्तयितुं आरब्धवान्, यदा धनसिंहः स्वस्य बाणान् विसृजति स्म,

ਸਿੰਘ ਕੇ ਅਗ੍ਰਜ ਜੈਸੇ ਅਜਾ ਗਨ ਐਸੇ ਭਜੇ ਨਹਿ ਸਸਤ੍ਰ ਸੰਭਾਰਿਯੋ ॥
सिंघ के अग्रज जैसे अजा गन ऐसे भजे नहि ससत्र संभारियो ॥

अस्त्रेषु च प्रमादं कृत्वा यथा बकसङ्ग्रहः सिंहस्य पुरतः पलायति तथा धावितवान्

ਕਾਇਰ ਹੁਇ ਤਿਹ ਪੇਖਿ ਡਰੇ ਨਹਿ ਆਪ ਮਰੇ ਉਨ ਕਉ ਨਹੀ ਮਾਰਿਯੋ ॥੧੧੦੮॥
काइर हुइ तिह पेखि डरे नहि आप मरे उन कउ नही मारियो ॥११०८॥

भवन्तः कायराः अभवन्, तं दृष्ट्वा भीताः अभवन्, न भवन्तः स्वयमेव मृताः, न च तं मारितवन्तः।1108.

ਯੌ ਸੁਨਿ ਕੈ ਹਰਿ ਕੀ ਬਤੀਯਾ ਭਟ ਦਾਤਨ ਪੀਸ ਕੈ ਕ੍ਰੋਧ ਭਰੇ ॥
यौ सुनि कै हरि की बतीया भट दातन पीस कै क्रोध भरे ॥

श्रीकृष्णस्य वचनं एवं श्रुत्वा सुरवीरः दन्तं चीरयित्वा क्रोधेन परिपूर्णः अभवत्।

ਧਨੁ ਬਾਨ ਸੰਭਾਰ ਕੈ ਧਾਇ ਪਰੇ ਧਨ ਸਿੰਘਹੁੰ ਤੇ ਨਹੀ ਨੈਕੁ ਡਰੇ ॥
धनु बान संभार कै धाइ परे धन सिंघहुं ते नही नैकु डरे ॥

कृष्णस्य वचनं श्रुत्वा योद्धाः महता क्रोधेन दन्तं कर्षितुं आरब्धवन्तः, धनसिंहस्य भयं विना किञ्चित् अपि धनुषः, बाणाः च बहिः निष्कास्य तस्य उपरि पतितवन्तः

ਧਨ ਸਿੰਘ ਸਰਾਸਨੁ ਲੈ ਕਰਿ ਮੈ ਕਟਿ ਦੈਤਨ ਕੇ ਸਿਰ ਭੂਮਿ ਪਰੇ ॥
धन सिंघ सरासनु लै करि मै कटि दैतन के सिर भूमि परे ॥

धनसिंहः धनुः हस्ते गृहीत्वा दैत्यानां शिरः छित्त्वा भूमौ क्षिप्तवान् ।

ਮਨੋ ਪਉਨ ਕੋ ਪੁੰਜ ਬਹਿਯੋ ਲਗ ਕੇ ਫੁਲਵਾਰੀ ਮੈ ਟੂਟ ਕੈ ਫੂਲਿ ਝਰੈ ॥੧੧੦੯॥
मनो पउन को पुंज बहियो लग के फुलवारी मै टूट कै फूलि झरै ॥११०९॥

धनसिंहः अपि हस्ते धनुषः बाणान् च बहिः कृत्वा परतः यादवसेनायाः आक्रमणात् राक्षसानां शिराः कटिताः भूमौ पतिताः यथा पुष्पाणि उद्याने अधः पतन्ति स्म उग्रवायुः प्रवहति

ਕਬਿਤੁ ॥
कबितु ॥

कबिट्

ਕੋਪ ਭਰੇ ਆਏ ਭਟ ਗਿਰੇ ਰਨਿ ਭੂਮਿ ਕਟਿ ਜੁਧ ਕੇ ਨਿਪਟ ਸਮੁਹਾਇ ਸਿੰਘ ਧਨ ਸੋ ॥
कोप भरे आए भट गिरे रनि भूमि कटि जुध के निपट समुहाइ सिंघ धन सो ॥

योद्धाः महता क्रोधेन आगत्य कटिताः भूत्वा धनसिंहस्य पुरतः पतितुं आरब्धवन्तः, तस्य सह युद्धं कुर्वन्तः

ਆਯੁਧ ਲੈ ਪਾਨ ਮੈ ਨਿਦਾਨ ਕੋ ਸਮਰ ਜਾਨਿ ਅਉਰ ਦਉਰ ਪਰੇ ਬੀਰਤਾ ਬਢਾਇ ਮਨ ਸੋ ॥
आयुध लै पान मै निदान को समर जानि अउर दउर परे बीरता बढाइ मन सो ॥

धनुर्बाणहस्तेषु धारयन्तः निर्णायकयुद्धं मत्वा वीरनाडी धावन्तः तस्य पुरतः आगताः

ਕੋਪ ਧਨ ਸਿੰਘ ਲੈ ਸਰਾਸਨ ਸੁ ਬਾਨ ਤਾਨਿ ਜੁਦੇ ਕਰ ਡਾਰੇ ਸੀਸ ਤਿਨ ਹੀ ਕੇ ਤਨ ਸੋ ॥
कोप धन सिंघ लै सरासन सु बान तानि जुदे कर डारे सीस तिन ही के तन सो ॥

धनसिंहः अपि अत्यन्तं क्रुद्धः सन् धनुषं बाणं च हस्ते गृहीत्वा तेषां शिरः तेषां कूपं कृत्वा पृथक् कृतवान्

ਮਾਨਹੁ ਬਸੁੰਧਰਾ ਕੀ ਧੀਰਤਾ ਨਿਹਾਰ ਇੰਦ੍ਰ ਕੀਨੀ ਨਿਜ ਪੂਜਾ ਅਰਬਿੰਦ ਪੁਹਪਨ ਸੋ ॥੧੧੧੦॥
मानहु बसुंधरा की धीरता निहार इंद्र कीनी निज पूजा अरबिंद पुहपन सो ॥१११०॥

इव दृश्यते स्म यत् पृथिव्याः सहनशक्तिं दृष्ट्वा शक्रः तां पुष्पाणि समर्पयति स्म।1110।

ਸਵੈਯਾ ॥
सवैया ॥

स्वय्या

ਸ੍ਰੀ ਧਨ ਸਿੰਘ ਅਯੋਧਨ ਮੈ ਅਤਿ ਕੋਪ ਕੀਯੋ ਬਹੁਤੇ ਭਟ ਮਾਰੇ ॥
स्री धन सिंघ अयोधन मै अति कोप कीयो बहुते भट मारे ॥

धनसिंहः अत्यन्तं क्रोधेन युद्धे अनेके योद्धान् मारितवान्

ਅਉਰ ਜਿਤੇ ਬਰ ਆਵਤ ਹੇ ਸੁ ਹਨੇ ਜਨੁ ਮਾਰੁਤ ਮੇਘ ਬਿਡਾਰੇ ॥
अउर जिते बर आवत हे सु हने जनु मारुत मेघ बिडारे ॥

अन्ये पुरतः आगताः, सः तान् सर्वान् नाशयति स्म यथा मेघाः क्षणात् वायुप्रहारेन विखण्डिताः भवन्ति

ਜਾਦਵ ਕੇ ਦਲ ਕੇ ਗਜ ਕੇ ਹਲਕੇ ਦਲ ਕੇ ਹਲਕੇ ਕਰਿ ਡਾਰੇ ॥
जादव के दल के गज के हलके दल के हलके करि डारे ॥

सः महता बलेन यादवसेनायाः बहुशः गजान् अश्वान् च न्यूनीकृतवान्

ਝੂਮਿ ਗਿਰੇ ਇਕ ਯੌ ਧਰਨੀ ਮਨੋ ਇੰਦ੍ਰ ਕੇ ਬਜ੍ਰ ਲਗੇ ਗਿਰ ਭਾਰੇ ॥੧੧੧੧॥
झूमि गिरे इक यौ धरनी मनो इंद्र के बज्र लगे गिर भारे ॥११११॥

ते योद्धा गिरि इव पृथिव्यां पतिताः आसन्, येषां पक्षाः इन्द्रस्य वज्रेण (शस्त्रेण) छिन्नाः आसन्।1111।

ਕੋਪ ਭਰੇ ਅਸਿ ਪਾਨਿ ਧਰੇ ਧਨ ਸਿੰਘ ਅਰੇ ਗਜਰਾਜ ਸੰਘਾਰੇ ॥
कोप भरे असि पानि धरे धन सिंघ अरे गजराज संघारे ॥

खड्गं हस्ते गृहीत्वा धनसिंहः अतीव क्रोधेन बहवः बृहत् गजान् मारितवान्

ਅਉਰ ਜਿਤੇ ਗਜ ਪੁੰਜ ਹੁਤੇ ਡਰ ਮਾਨਿ ਭਜੇ ਅਤਿ ਹੀ ਧੁਜਵਾਰੇ ॥
अउर जिते गज पुंज हुते डर मानि भजे अति ही धुजवारे ॥

शेषाः सर्वे रथाः ध्वजयुक्ताः भयात् पलायिताः |

ਤਾ ਛਬਿ ਕੀ ਉਪਮਾ ਕਬਿ ਸ੍ਯਾਮ ਕਹੈ ਮਨ ਮੈ ਸੁ ਬਿਚਾਰ ਉਚਾਰੇ ॥
ता छबि की उपमा कबि स्याम कहै मन मै सु बिचार उचारे ॥

कविः श्यामः कथयति, तस्य प्रतिबिम्बस्य उपमा एवं विचार्य मनसा वक्तुं शक्यते।

ਮਾਨਹੁ ਇੰਦ੍ਰ ਕੇ ਆਗਮ ਤੇ ਡਰ ਭੂ ਧਰ ਕੈ ਧਰਿ ਪੰਖ ਪਧਾਰੇ ॥੧੧੧੨॥
मानहु इंद्र के आगम ते डर भू धर कै धरि पंख पधारे ॥१११२॥

कविः कथयति यत् सः दृश्यः तस्मै पर्वतानां वर्धमानाः पक्षाः उड्डीयन्ते इव, इन्द्रदेवस्य उपसर्गं ज्ञात्वा।1112।

ਜੁਧ ਕੀਯੋ ਧਨ ਸਿੰਘ ਘਨੋ ਤਿਹ ਕੇ ਕੋਊ ਸਾਮੁਹਿ ਬੀਰ ਨ ਆਯੋ ॥
जुध कीयो धन सिंघ घनो तिह के कोऊ सामुहि बीर न आयो ॥

धनसिंहः घोरं युद्धं कृतवान्, तस्य सह कोऽपि सहितुं न शक्तवान्

ਸੋ ਰਨਿ ਕੋਪ ਸਿਉ ਆਨਿ ਪਰਿਯੋ ਨਹੀ ਜਾਨ ਦੀਯੋ ਸੋਈ ਮਾਰਿ ਗਿਰਾਯੋ ॥
सो रनि कोप सिउ आनि परियो नही जान दीयो सोई मारि गिरायो ॥

यः कश्चित् पुरतः आगतः सः धनसिंहः तस्य क्रोधेन तं मारितवान्

ਦਾਸਰਥੀ ਦਲ ਸਿਉ ਜਿਮਿ ਰਾਵਨ ਰੋਸ ਭਰਿਯੋ ਅਤਿ ਜੁਧ ਮਚਾਯੋ ॥
दासरथी दल सिउ जिमि रावन रोस भरियो अति जुध मचायो ॥

रावणेन रामबलैः सह घोरं युद्धम् आरब्धम् इति भासते स्म

ਤੈਸੇ ਭਿਰਿਯੋ ਧਨ ਸਿੰਘ ਬਲੀ ਹਨਿ ਕੈ ਚਤੁਰੰਗ ਚਮੂੰ ਪੁਨਿ ਧਾਯੋ ॥੧੧੧੩॥
तैसे भिरियो धन सिंघ बली हनि कै चतुरंग चमूं पुनि धायो ॥१११३॥

एवं युद्धं कृत्वा सेनायाः चतुर्णां विभागानां विनाशं पुनः अग्रे त्वरितम्।1113।

ਟੇਰਿ ਕਹਿਯੋ ਧਨ ਸਿੰਘ ਬਲੀ ਰਨ ਤ੍ਯਾਗ ਸੁਨੋ ਹਰਿ ਭਾਜਿ ਨ ਜਈਯੈ ॥
टेरि कहियो धन सिंघ बली रन त्याग सुनो हरि भाजि न जईयै ॥

उच्चैः उद्घोषयन् महाबलः धनसिंहः अवदत् हे कृष्ण ! क्षेत्रं त्यक्त्वा न पलायस्व इदानीं

ਤਾ ਤੇ ਸੰਭਾਰ ਕੇ ਆਨਿ ਭਿਰੋ ਨਿਜ ਲੋਕਨ ਕੋ ਬਿਰਥਾ ਨ ਕਟਈਯੈ ॥
ता ते संभार के आनि भिरो निज लोकन को बिरथा न कटईयै ॥

स्वयं आगत्य मया सह युध्यस्व, मा तव जनान् व्यर्थं वधं कुरु

ਹੇ ਬਲਿਦੇਵ ਸਰਾਸਨੁ ਲੈ ਹਮ ਸੋ ਸਮੁਹਾਇ ਕੈ ਜੁਧ ਕਰਈਯੈ ॥
हे बलिदेव सरासनु लै हम सो समुहाइ कै जुध करईयै ॥

हे बलदेव ! धनुषं गृहीत्वा युद्धे मम सम्मुखीभवन् |

ਸੰਗਰ ਕੇ ਸਮ ਅਉਰ ਕਛੂ ਨਹੀ ਯਾ ਤੇ ਦੁਹੂੰ ਜਗ ਮੈ ਜਸੁ ਪਈਯੈ ॥੧੧੧੪॥
संगर के सम अउर कछू नही या ते दुहूं जग मै जसु पईयै ॥१११४॥

हे बलराम ! त्वं च धनुषबाणहस्तेन आगत्य मया सह युद्धं कुरु यतः युद्धसदृशं किमपि नास्ति, यस्य माध्यमेन अस्मिन् परे च लोके प्रशंसा प्राप्नोति।१११४।

ਯੌ ਸੁਨਿ ਕੈ ਬਤੀਯਾ ਅਰਿ ਕੀ ਤਰਕੀ ਮਨ ਮੈ ਅਤਿ ਕੋਪ ਭਰਿਯੋ ਹੈ ॥
यौ सुनि कै बतीया अरि की तरकी मन मै अति कोप भरियो है ॥

एवं शत्रुवचनं व्यङ्ग्यं च ('तारकी') श्रुत्वा (कृष्णस्य) मनः अतीव क्रुद्धः अभवत्।