घाटम्पुरे पूर्वं राजा आसीत् ।
(तस्य) पत्नी अलङ्कृत् देइ इति नाम आसीत् ।
सुभुखनस्य गृहे (देई) नाम कन्या आसीत् ।
(एतावत् सुन्दरी आसीत् यत्) तस्याः समं स्त्री वा स्त्री वा (न) आसीत्। १.
तस्याः पतिः अतीव कुरूपः आसीत्
तस्य च भार्या अतीव सुन्दरी उच्यते स्म।
पूर्वं अन्यत् सुन्दरं छत्रं आसीत्
यः अतीव सुन्दरः, गुणवान्, अस्त्रधारी च आसीत्। २.
अडिगः : १.
राज कुमारी यदा मुलतानी रायं दृष्ट्वा .
अतः सा स्वपतिं विस्मृतवती।
(सः) सखीं प्रेषयित्वा तं (मुलतानी राय) गृहम् आहूतवान्
अफीमभाङ्गं च दत्त्वा पुनः वचनं उक्तवान्। ३.
चतुर्विंशतिः : १.
अहो प्रिये ! अधुना आगत्य मया सह आलिंगनं कुरुत।
तव नेत्राणि दृष्ट्वा श्रान्तः अस्मि।
सः द्विवारं 'न न' इति अवदत्,
परन्तु अन्ते सः राजकुमार्याः वचनं स्वीकृतवान् । ४.
अडिगः : १.
(उभौ) नानामद्यपानं कृत्वा उन्मत्तौ अभवताम्।
(सः कान्तः) भन्तभन्तस्य अबलापीठं ग्रहीतुं आरब्धवान्।
मोहिता सा च नानामैथुनं कृतवती
सज्जनस्य च सौन्दर्यं दृष्ट्वा विक्रीतवती। ५.
चतुर्विंशतिः : १.
तस्य सह बहु मजां कृतवान्
(तस्य) मुद्रायां च लसन्।
(सा) मित्रेण (तथा) मग्नः अभवत् यत् तस्मात् मुक्तिः नासीत्।
अवसरं गृहीत्वा सः अवदत्। ६.
हे सजन ! अहम् अद्य भवतः विवाहं करिष्यामि
अहं च स्वहस्तेन भर्तारं हनिष्यामि।
(अधुना) अहं त्वां मया सह स्पष्टतया आनयिष्यामि
अहं च भवता सह मम मातापितृणां पुरतः यौनसम्बन्धं करिष्यामि। ७.
सा स्वपतिं शिवमन्दिरं नीतवती।
तत्र गत्वा तस्य शिरः छिनत्ति।
शिवस्य नाम जनान् पठितवान्
सौन्दर्यं प्राप्तुं पतिना सीसं अर्पितं इति।8.
तदा शिवः बहु प्रसादं कृतवान्
मम पतिं च सुन्दरं कृतवान्।
यद् (शिवः) उक्तं तत् तं हत्वा दर्शितम्।
अधुना एव मया शिवस्य तेजः विचारितः। ९.
भर्तुः कामं दमितवान्
तं च पतित्वेन गृहम् आनयत्।
न कश्चित् भेदं अवगच्छत्
जलं विना शिरः मुण्डितवान् च। (अर्थ-वञ्चितः) 10.
अत्र श्रीचरितोपख्यानस्य त्रिचरितस्य मन्त्री भूपसंवादस्य ३९९ अध्यायः समाप्तः, सर्वं शुभम्।३९९।७०७२। गच्छति
चतुर्विंशतिः : १.
पूर्वं सूरज किरणः नाम राजा आसीत् ।
(तस्य) नगरं चन्द किरणपुर इति आसीत् ।