श्री दसम् ग्रन्थः

पुटः - 1351


ਘਾਟਮ ਪੁਰ ਇਕ ਭੂਪ ਭਨਿਜੈ ॥
घाटम पुर इक भूप भनिजै ॥

घाटम्पुरे पूर्वं राजा आसीत् ।

ਨਾਰਿ ਅਲੰਕ੍ਰਿਤ ਦੇਇ ਕਹਿਜੈ ॥
नारि अलंक्रित देइ कहिजै ॥

(तस्य) पत्नी अलङ्कृत् देइ इति नाम आसीत् ।

ਸੁਤਾ ਸੁ ਭੂਖਨ ਦੇ ਘਰ ਤਾ ਕੇ ॥
सुता सु भूखन दे घर ता के ॥

सुभुखनस्य गृहे (देई) नाम कन्या आसीत् ।

ਨਰੀ ਨਾਗਰੀ ਤੁਲਿ ਨ ਵਾ ਕੇ ॥੧॥
नरी नागरी तुलि न वा के ॥१॥

(एतावत् सुन्दरी आसीत् यत्) तस्याः समं स्त्री वा स्त्री वा (न) आसीत्। १.

ਅਤਿ ਕੁਰੂਪ ਤਿਹ ਨਾਥ ਪਛਨਿਯਤ ॥
अति कुरूप तिह नाथ पछनियत ॥

तस्याः पतिः अतीव कुरूपः आसीत्

ਅਤਿ ਸੁੰਦਰਿ ਜਿਹ ਨਾਰਿ ਬਖਨਿਯਤ ॥
अति सुंदरि जिह नारि बखनियत ॥

तस्य च भार्या अतीव सुन्दरी उच्यते स्म।

ਸੁੰਦਰ ਅਵਰ ਹੁਤੋ ਤਹ ਛਤ੍ਰੀ ॥
सुंदर अवर हुतो तह छत्री ॥

पूर्वं अन्यत् सुन्दरं छत्रं आसीत्

ਰੂਪਵਾਨ ਗੁਨਵਾਨ ਧਰਤ੍ਰੀ ॥੨॥
रूपवान गुनवान धरत्री ॥२॥

यः अतीव सुन्दरः, गुणवान्, अस्त्रधारी च आसीत्। २.

ਅੜਿਲ ॥
अड़िल ॥

अडिगः : १.

ਜਬ ਮੁਲਤਾਨੀ ਰਾਇ ਕੁਅਰਿ ਲਖਿ ਪਾਇਯੋ ॥
जब मुलतानी राइ कुअरि लखि पाइयो ॥

राज कुमारी यदा मुलतानी रायं दृष्ट्वा .

ਨਿਜੁ ਨਾਇਕ ਕਹ ਚਿਤ ਤੇ ਕੁਅਰਿ ਭੁਲਾਇਯੋ ॥
निजु नाइक कह चित ते कुअरि भुलाइयो ॥

अतः सा स्वपतिं विस्मृतवती।

ਪਠੈ ਸਹਚਰੀ ਨਿਜੁ ਗ੍ਰਿਹ ਲਿਯੋ ਬੁਲਾਇ ਕੈ ॥
पठै सहचरी निजु ग्रिह लियो बुलाइ कै ॥

(सः) सखीं प्रेषयित्वा तं (मुलतानी राय) गृहम् आहूतवान्

ਹੋ ਬਚਨ ਕਹੇ ਪੁਨਿ ਭਾਗਿ ਅਫੀਮ ਚੜਾਇ ਕੈ ॥੩॥
हो बचन कहे पुनि भागि अफीम चड़ाइ कै ॥३॥

अफीमभाङ्गं च दत्त्वा पुनः वचनं उक्तवान्। ३.

ਚੌਪਈ ॥
चौपई ॥

चतुर्विंशतिः : १.

ਅਬ ਲਪਟਹੁ ਮੁਹਿ ਆਨਿ ਪ੍ਯਾਰੇ ॥
अब लपटहु मुहि आनि प्यारे ॥

अहो प्रिये ! अधुना आगत्य मया सह आलिंगनं कुरुत।

ਹਮ ਰੀਝੀ ਲਖਿ ਨੈਨ ਤਿਹਾਰੇ ॥
हम रीझी लखि नैन तिहारे ॥

तव नेत्राणि दृष्ट्वा श्रान्तः अस्मि।

ਨਾਹਿ ਨਾਹਿ ਤਿਨ ਦੁਬਿਰ ਬਖਾਨੀ ॥
नाहि नाहि तिन दुबिर बखानी ॥

सः द्विवारं 'न न' इति अवदत्,

ਆਖਰ ਕੁਅਰਿ ਕਹੀ ਸੋ ਮਾਨੀ ॥੪॥
आखर कुअरि कही सो मानी ॥४॥

परन्तु अन्ते सः राजकुमार्याः वचनं स्वीकृतवान् । ४.

ਅੜਿਲ ॥
अड़िल ॥

अडिगः : १.

ਭਾਤਿ ਭਾਤਿ ਕੀ ਕੈਫ ਦਿਵਾਨੇ ਪੀ ਭਏ ॥
भाति भाति की कैफ दिवाने पी भए ॥

(उभौ) नानामद्यपानं कृत्वा उन्मत्तौ अभवताम्।

ਭਾਤਿ ਭਾਤਿ ਅਬਲਾ ਕੇ ਆਸਨ ਲੇਤ ਭੇ ॥
भाति भाति अबला के आसन लेत भे ॥

(सः कान्तः) भन्तभन्तस्य अबलापीठं ग्रहीतुं आरब्धवान्।

ਅਮਿਤ ਭੋਗ ਤ੍ਰਿਯ ਪਾਇ ਰਹੀ ਉਰਝਾਇ ਕੈ ॥
अमित भोग त्रिय पाइ रही उरझाइ कै ॥

मोहिता सा च नानामैथुनं कृतवती

ਹੋ ਨਿਰਖਿ ਸਜਨ ਕੇ ਨੈਨਨ ਗਈ ਬਿਕਾਇ ਕੈ ॥੫॥
हो निरखि सजन के नैनन गई बिकाइ कै ॥५॥

सज्जनस्य च सौन्दर्यं दृष्ट्वा विक्रीतवती। ५.

ਚੌਪਈ ॥
चौपई ॥

चतुर्विंशतिः : १.

ਭਾਤਿ ਭਾਤਿ ਤਾ ਸੌ ਰਤਿ ਪਾਇ ॥
भाति भाति ता सौ रति पाइ ॥

तस्य सह बहु मजां कृतवान्

ਆਸਨ ਸਾਥ ਗਈ ਲਪਟਾਇ ॥
आसन साथ गई लपटाइ ॥

(तस्य) मुद्रायां च लसन्।

ਰਸਿ ਗਯੋ ਮੀਤ ਨ ਛੋਰਾ ਜਾਈ ॥
रसि गयो मीत न छोरा जाई ॥

(सा) मित्रेण (तथा) मग्नः अभवत् यत् तस्मात् मुक्तिः नासीत्।

ਬਾਤ ਭਾਖਿ ਤਿਹ ਘਾਤ ਬਨਾਈ ॥੬॥
बात भाखि तिह घात बनाई ॥६॥

अवसरं गृहीत्वा सः अवदत्। ६.

ਸਾਜਨ ਆਜੁ ਤੁਝੈ ਮੈ ਬਰਿ ਹੌ ॥
साजन आजु तुझै मै बरि हौ ॥

हे सजन ! अहम् अद्य भवतः विवाहं करिष्यामि

ਨਿਜੁ ਪਤਿ ਕੋ ਨਿਜੁ ਕਰ ਬਧ ਕਰਿ ਹੌ ॥
निजु पति को निजु कर बध करि हौ ॥

अहं च स्वहस्तेन भर्तारं हनिष्यामि।

ਆਪਨ ਸਾਥ ਪ੍ਰਗਟ ਤੁਹਿ ਲਿਐਹੌ ॥
आपन साथ प्रगट तुहि लिऐहौ ॥

(अधुना) अहं त्वां मया सह स्पष्टतया आनयिष्यामि

ਮਾਤ ਪਿਤਾ ਤੁਹਿ ਲਖਤ ਹੰਢੈਹੌ ॥੭॥
मात पिता तुहि लखत हंढैहौ ॥७॥

अहं च भवता सह मम मातापितृणां पुरतः यौनसम्बन्धं करिष्यामि। ७.

ਨਿਜੁ ਪਤਿ ਲੈ ਸਿਵ ਭਵਨ ਸਿਧਾਈ ॥
निजु पति लै सिव भवन सिधाई ॥

सा स्वपतिं शिवमन्दिरं नीतवती।

ਕਾਟਾ ਮੂੰਡ ਤਹਾ ਤਿਹ ਜਾਈ ॥
काटा मूंड तहा तिह जाई ॥

तत्र गत्वा तस्य शिरः छिनत्ति।

ਲੋਗਨ ਕਹਿ ਸਿਵ ਨਾਮ ਸੁਨਾਯੋ ॥
लोगन कहि सिव नाम सुनायो ॥

शिवस्य नाम जनान् पठितवान्

ਰੂਪ ਹੇਤੁ ਪਤਿ ਸੀਸ ਚੜਾਯੋ ॥੮॥
रूप हेतु पति सीस चड़ायो ॥८॥

सौन्दर्यं प्राप्तुं पतिना सीसं अर्पितं इति।8.

ਪੁਨਿ ਸਿਵ ਅਧਿਕ ਕ੍ਰਿਪਾ ਕਹ ਕਿਯੋ ॥
पुनि सिव अधिक क्रिपा कह कियो ॥

तदा शिवः बहु प्रसादं कृतवान्

ਸੁੰਦਰ ਮੋਰ ਪਤਿਹਿ ਕਰ ਦਿਯੋ ॥
सुंदर मोर पतिहि कर दियो ॥

मम पतिं च सुन्दरं कृतवान्।

ਕੌਤਕ ਲਖਾ ਕਹਾ ਤਿਨ ਕਰਾ ॥
कौतक लखा कहा तिन करा ॥

यद् (शिवः) उक्तं तत् तं हत्वा दर्शितम्।

ਸਿਵ ਪ੍ਰਤਾਪ ਹਮ ਆਜੁ ਬਿਚਰਾ ॥੯॥
सिव प्रताप हम आजु बिचरा ॥९॥

अधुना एव मया शिवस्य तेजः विचारितः। ९.

ਦੇਹ ਮ੍ਰਿਤਕ ਪਤਿ ਦਈ ਦਬਾਈ ॥
देह म्रितक पति दई दबाई ॥

भर्तुः कामं दमितवान्

ਤਾ ਕੌ ਨਾਥ ਭਾਖਿ ਗ੍ਰਿਹ ਲ੍ਯਾਈ ॥
ता कौ नाथ भाखि ग्रिह ल्याई ॥

तं च पतित्वेन गृहम् आनयत्।

ਭੇਦ ਅਭੇਦ ਨ ਕਿਨਹੂੰ ਪਾਯੋ ॥
भेद अभेद न किनहूं पायो ॥

न कश्चित् भेदं अवगच्छत्

ਬਿਨੁ ਪਾਨੀ ਹੀ ਮੂੰਡ ਮੁੰਡਾਯੋ ॥੧੦॥
बिनु पानी ही मूंड मुंडायो ॥१०॥

जलं विना शिरः मुण्डितवान् च। (अर्थ-वञ्चितः) 10.

ਇਤਿ ਸ੍ਰੀ ਚਰਿਤ੍ਰ ਪਖ੍ਯਾਨੇ ਤ੍ਰਿਯਾ ਚਰਿਤ੍ਰੇ ਮੰਤ੍ਰੀ ਭੂਪ ਸੰਬਾਦੇ ਤੀਨ ਸੌ ਨਿਨ੍ਰਯਾਨਵੋ ਚਰਿਤ੍ਰ ਸਮਾਪਤਮ ਸਤੁ ਸੁਭਮ ਸਤੁ ॥੩੯੯॥੭੦੭੨॥ਅਫਜੂੰ॥
इति स्री चरित्र पख्याने त्रिया चरित्रे मंत्री भूप संबादे तीन सौ निन्रयानवो चरित्र समापतम सतु सुभम सतु ॥३९९॥७०७२॥अफजूं॥

अत्र श्रीचरितोपख्यानस्य त्रिचरितस्य मन्त्री भूपसंवादस्य ३९९ अध्यायः समाप्तः, सर्वं शुभम्।३९९।७०७२। गच्छति

ਚੌਪਈ ॥
चौपई ॥

चतुर्विंशतिः : १.

ਸੂਰਜ ਕਿਰਨਿ ਇਕ ਭੂਪ ਭਨਿਜੈ ॥
सूरज किरनि इक भूप भनिजै ॥

पूर्वं सूरज किरणः नाम राजा आसीत् ।

ਚੰਦ ਕਿਰਨ ਪੁਰ ਨਗਰ ਕਹਿਜੈ ॥
चंद किरन पुर नगर कहिजै ॥

(तस्य) नगरं चन्द किरणपुर इति आसीत् ।