ब्रह्मणा तस्य सदृशः अन्यः कोऽपि न सृष्टः आसीत् । १.
सा कस्यचित् व्यक्तिस्य प्रेम्णि अभवत्
यस्मात् कारणात् सा लॉजं त्यक्त्वा पलायितवती।
तस्य नाम अघटसिंहः आसीत् ।
तस्य तुल्यः अन्यः कोऽपि नासीत् । २.
सा महिला तं प्रतिदिनं आह्वयति स्म
तेन सह रतिकेलिं च करोति स्म।
तावत् राजा तत्र आगतः।
राणी एवं चरित्रं अभिनयति स्म। ३.
हे राजन ! भवतः केशाः एतावन्तः भयङ्कराः सन्ति।
मां सहितुं न शक्नोति
प्रथमं केशान् शोधयतु, .
ततः आगत्य मम मुने अलंकृतः भव | ४.
यदा राजा केशान् मुण्डनं कर्तुं गतः।
अतः राज्ञी हृदये अतीव प्रसन्ना आसीत् ।
(कञ्चित्) दृष्ट्वा मघोरः मित्रं निगूहति स्म।
मूर्खराजः भेदं कर्तुं न शक्तवान्। ५.
अत्र श्रीचरितोपख्यानस्य त्रिचरितस्य मन्त्री भूप साम्बदस्य ३६८तमस्य चरितस्य समापनम्, सर्वं शुभम्।३६८।६६८३। गच्छति
चतुर्विंशतिः : १.
हे राजन ! अन्यां (चरित्र) कथां शृणुत,
यथा राज्ञी राज्ञः सह अकरोत्।
तत्र गणपतिसिंहः नाम सुराजा आसीत् ।
तस्य भयात् शत्रवः कम्पन्ते गृहे गृहे । १.
(देई) चञ्चलराजस्य राज्ञी आसीत्,
यथा योऽस्माकं अन्यः स्त्री नासीत्।
सः (राजा) अन्यराज्ञीनां गृहेषु आगच्छति स्म,
परन्तु सः कदापि मुखं न दर्शितवान् । २.
एतस्य विषये कथयित्वा राणी दग्धा अभवत्
भर्तुः वधस्य च इच्छा मनसि स्थापिता आसीत्।
अन्यस्त्रीवेषं कृत्वा
सः राज्ञः गृहं प्रविष्टवान्। ३.
नृपः तां पत्नीं न ज्ञातवान्
तस्याः सुन्दररूपं च दृष्ट्वा प्रलोभितः।
यदा रात्रौ अभवत् तदा सः आहूतः
आलिङ्गयित्वा च संयोगं भुङ्क्ते स्म। ४.
(राज्ञी) एवम् अब्रवीत् राज्ञः
यत् तव भार्या अतीव व्यभिचारिणी अस्ति।
एकः पुरुषः गृहं आह्वयति
मां च रोदनं दृष्ट्वा सा तं लप्यते। ५.
एतत् (वार्तालापं) कृत्वा राजानं प्राह
भर्तुः हृदयं च महता क्रोधेन पूरयति स्म।
राजा तं द्रष्टुं धावितवान्
तथा (तत्र) सा अपि स्वगृहं पूर्वमेव प्राप्तवती। ६.
(गृहम् आगत्य) सः पुरुषस्य कवचं धारयति स्म
सोनकस्य गृहं च अगच्छत्।
(राजस्य) येन सह अधिकं प्रेम आसीत्,
सा तस्य सेजस्य उपरि उपविष्टवती। ७.
तावत् राजा तत्र आगतः