श्री दसम् ग्रन्थः

पुटः - 1320


ਜਿਹ ਸਮ ਤੁਲ ਨ ਬ੍ਰਹਮ ਸਵਾਰੀ ॥੧॥
जिह सम तुल न ब्रहम सवारी ॥१॥

ब्रह्मणा तस्य सदृशः अन्यः कोऽपि न सृष्टः आसीत् । १.

ਤਾ ਕੋ ਨੇਹ ਏਕ ਸੌ ਲਾਗੋ ॥
ता को नेह एक सौ लागो ॥

सा कस्यचित् व्यक्तिस्य प्रेम्णि अभवत्

ਜਾ ਤੇ ਲਾਜ ਛਾਡ ਤਨ ਭਾਗੋ ॥
जा ते लाज छाड तन भागो ॥

यस्मात् कारणात् सा लॉजं त्यक्त्वा पलायितवती।

ਅਘਟ ਸਿੰਘ ਤਿਹ ਨਾਮ ਭਨਿਜੈ ॥
अघट सिंघ तिह नाम भनिजै ॥

तस्य नाम अघटसिंहः आसीत् ।

ਕੋ ਦੂਜਾ ਪਟਤਰ ਤਿਹ ਦਿਜੈ ॥੨॥
को दूजा पटतर तिह दिजै ॥२॥

तस्य तुल्यः अन्यः कोऽपि नासीत् । २.

ਨਿਤਿਪ੍ਰਤਿ ਤਿਹ ਤ੍ਰਿਯ ਬੋਲਿ ਪਠਾਵਤ ॥
नितिप्रति तिह त्रिय बोलि पठावत ॥

सा महिला तं प्रतिदिनं आह्वयति स्म

ਕਾਮ ਭੋਗ ਤਿਹ ਸਾਥ ਕਮਾਵਤ ॥
काम भोग तिह साथ कमावत ॥

तेन सह रतिकेलिं च करोति स्म।

ਤਬ ਲੌ ਤਹਾ ਨਰਾਧਿਪ ਆਯੋ ॥
तब लौ तहा नराधिप आयो ॥

तावत् राजा तत्र आगतः।

ਤ੍ਰਿਯ ਚਰਿਤ੍ਰ ਇਹ ਭਾਤਿ ਬਨਾਯੋ ॥੩॥
त्रिय चरित्र इह भाति बनायो ॥३॥

राणी एवं चरित्रं अभिनयति स्म। ३.

ਤੁਮਰੇ ਕੇਸ ਭੂਪ ਬਿਕਰਾਰਾ ॥
तुमरे केस भूप बिकरारा ॥

हे राजन ! भवतः केशाः एतावन्तः भयङ्कराः सन्ति।

ਸਹੇ ਨ ਮੋ ਤੇ ਜਾਤ ਸੁਧਾਰਾ ॥
सहे न मो ते जात सुधारा ॥

मां सहितुं न शक्नोति

ਪ੍ਰਥਮਹਿ ਰੋਮ ਮੂੰਡਿ ਤੁਮ ਆਵਹੁ ॥
प्रथमहि रोम मूंडि तुम आवहु ॥

प्रथमं केशान् शोधयतु, .

ਬਹੁਰਿ ਹਮਾਰੀ ਸੇਜ ਸੁਹਾਵਹੁ ॥੪॥
बहुरि हमारी सेज सुहावहु ॥४॥

ततः आगत्य मम मुने अलंकृतः भव | ४.

ਜਬ ਨ੍ਰਿਪ ਗਯੋ ਰੋਮ ਮੂੰਡਿਨ ਹਿਤ ॥
जब न्रिप गयो रोम मूंडिन हित ॥

यदा राजा केशान् मुण्डनं कर्तुं गतः।

ਰਾਨੀ ਅਧਿਕ ਪ੍ਰਸੰਨ੍ਯ ਭਈ ਚਿਤ ॥
रानी अधिक प्रसंन्य भई चित ॥

अतः राज्ञी हृदये अतीव प्रसन्ना आसीत् ।

ਛਿਦ੍ਰ ਤਾਕਿ ਨਿਜੁ ਮੀਤ ਲੁਕਾਯੋ ॥
छिद्र ताकि निजु मीत लुकायो ॥

(कञ्चित्) दृष्ट्वा मघोरः मित्रं निगूहति स्म।

ਮੂਰਖ ਭੂਪ ਭੇਦ ਨਹਿ ਪਾਯੋ ॥੫॥
मूरख भूप भेद नहि पायो ॥५॥

मूर्खराजः भेदं कर्तुं न शक्तवान्। ५.

ਇਤਿ ਸ੍ਰੀ ਚਰਿਤ੍ਰ ਪਖ੍ਯਾਨੇ ਤ੍ਰਿਯਾ ਚਰਿਤ੍ਰੇ ਮੰਤ੍ਰੀ ਭੂਪ ਸੰਬਾਦੇ ਤੀਨ ਸੌ ਅਠਸਠ ਚਰਿਤ੍ਰ ਸਮਾਪਤਮ ਸਤੁ ਸੁਭਮ ਸਤੁ ॥੩੬੮॥੬੬੮੩॥ਅਫਜੂੰ॥
इति स्री चरित्र पख्याने त्रिया चरित्रे मंत्री भूप संबादे तीन सौ अठसठ चरित्र समापतम सतु सुभम सतु ॥३६८॥६६८३॥अफजूं॥

अत्र श्रीचरितोपख्यानस्य त्रिचरितस्य मन्त्री भूप साम्बदस्य ३६८तमस्य चरितस्य समापनम्, सर्वं शुभम्।३६८।६६८३। गच्छति

ਚੌਪਈ ॥
चौपई ॥

चतुर्विंशतिः : १.

ਸੁਨੁ ਰਾਜਾ ਇਕ ਔਰ ਕਹਾਨੀ ॥
सुनु राजा इक और कहानी ॥

हे राजन ! अन्यां (चरित्र) कथां शृणुत,

ਜਿਹ ਬਿਧਿ ਕਿਯਾ ਰਾਵ ਸੰਗ ਰਾਨੀ ॥
जिह बिधि किया राव संग रानी ॥

यथा राज्ञी राज्ञः सह अकरोत्।

ਗਨਪਤਿ ਸਿੰਘ ਏਕ ਰਾਜਾ ਬਰ ॥
गनपति सिंघ एक राजा बर ॥

तत्र गणपतिसिंहः नाम सुराजा आसीत् ।

ਸਤ੍ਰੁ ਕੰਪਤ ਤਾ ਕੇ ਡਰ ਘਰ ਘਰ ॥੧॥
सत्रु कंपत ता के डर घर घर ॥१॥

तस्य भयात् शत्रवः कम्पन्ते गृहे गृहे । १.

ਚੰਚਲ ਦੇ ਰਾਜਾ ਕੀ ਨਾਰੀ ॥
चंचल दे राजा की नारी ॥

(देई) चञ्चलराजस्य राज्ञी आसीत्,

ਜਿਸੁ ਸਮ ਦੁਤਿਯ ਨ ਕਹੂੰ ਹਮਾਰੀ ॥
जिसु सम दुतिय न कहूं हमारी ॥

यथा योऽस्माकं अन्यः स्त्री नासीत्।

ਅਵਰ ਰਾਨਿਯਨ ਕੇ ਘਰ ਆਵੈ ॥
अवर रानियन के घर आवै ॥

सः (राजा) अन्यराज्ञीनां गृहेषु आगच्छति स्म,

ਤਾ ਕੌ ਕਬ ਹੀ ਮੁਖ ਨ ਦਿਖਾਵੈ ॥੨॥
ता कौ कब ही मुख न दिखावै ॥२॥

परन्तु सः कदापि मुखं न दर्शितवान् । २.

ਰਾਨੀ ਇਨ ਬਾਤਨ ਤੇ ਜਰੀ ॥
रानी इन बातन ते जरी ॥

एतस्य विषये कथयित्वा राणी दग्धा अभवत्

ਪਤਿ ਬਧ ਕੀ ਇਛਾ ਜਿਯ ਧਰੀ ॥
पति बध की इछा जिय धरी ॥

भर्तुः वधस्य च इच्छा मनसि स्थापिता आसीत्।

ਔਰ ਨਾਰਿ ਕੋ ਧਰਿ ਕਰਿ ਭੇਸਾ ॥
और नारि को धरि करि भेसा ॥

अन्यस्त्रीवेषं कृत्वा

ਨਿਜੁ ਪਤਿ ਕੇ ਗ੍ਰਿਹ ਕਿਯਾ ਪ੍ਰਵੇਸਾ ॥੩॥
निजु पति के ग्रिह किया प्रवेसा ॥३॥

सः राज्ञः गृहं प्रविष्टवान्। ३.

ਅਪਨੀ ਨਾਰਿ ਨ ਨ੍ਰਿਪਤਿਹ ਜਾਨਾ ॥
अपनी नारि न न्रिपतिह जाना ॥

नृपः तां पत्नीं न ज्ञातवान्

ਅਧਿਕ ਰੂਪ ਲਖਿ ਤਾਹਿ ਲੁਭਾਨਾ ॥
अधिक रूप लखि ताहि लुभाना ॥

तस्याः सुन्दररूपं च दृष्ट्वा प्रलोभितः।

ਭਈ ਰੈਨਿ ਤਬ ਲਈ ਬੁਲਾਇ ॥
भई रैनि तब लई बुलाइ ॥

यदा रात्रौ अभवत् तदा सः आहूतः

ਭੋਗ ਕੀਯਾ ਤਾ ਸੌ ਲਪਟਾਇ ॥੪॥
भोग कीया ता सौ लपटाइ ॥४॥

आलिङ्गयित्वा च संयोगं भुङ्क्ते स्म। ४.

ਯੌ ਬਤਿਯਾ ਤਿਹ ਸਾਥ ਉਚਾਰੀ ॥
यौ बतिया तिह साथ उचारी ॥

(राज्ञी) एवम् अब्रवीत् राज्ञः

ਹੈ ਛਿਨਾਰ ਨ੍ਰਿਪ ਨਾਰ ਤਿਹਾਰੀ ॥
है छिनार न्रिप नार तिहारी ॥

यत् तव भार्या अतीव व्यभिचारिणी अस्ति।

ਏਕ ਪੁਰਖ ਕੋ ਧਾਮ ਬੁਲਾਵਤ ॥
एक पुरख को धाम बुलावत ॥

एकः पुरुषः गृहं आह्वयति

ਮੁਹਿ ਨਿਰਖਤ ਤਾ ਸੌ ਲਪਟਾਵਤ ॥੫॥
मुहि निरखत ता सौ लपटावत ॥५॥

मां च रोदनं दृष्ट्वा सा तं लप्यते। ५.

ਯੌ ਨ੍ਰਿਪ ਸੋ ਤਿਨ ਕਹੀ ਬਨਾਇ ॥
यौ न्रिप सो तिन कही बनाइ ॥

एतत् (वार्तालापं) कृत्वा राजानं प्राह

ਅਤਿ ਨਿਜੁ ਪਤਿ ਕਹ ਰਿਸਿ ਉਪਜਾਇ ॥
अति निजु पति कह रिसि उपजाइ ॥

भर्तुः हृदयं च महता क्रोधेन पूरयति स्म।

ਲਖਿਨ ਚਲਾ ਭੂਪਤ ਤਿਹ ਧਾਈ ॥
लखिन चला भूपत तिह धाई ॥

राजा तं द्रष्टुं धावितवान्

ਧਾਮ ਆਪਨਾਗਮ ਤ੍ਰਿਯ ਆਈ ॥੬॥
धाम आपनागम त्रिय आई ॥६॥

तथा (तत्र) सा अपि स्वगृहं पूर्वमेव प्राप्तवती। ६.

ਨਿਜੁ ਤਨੁ ਭੇਸ ਪੁਰਖ ਕੋ ਧਾਰੀ ॥
निजु तनु भेस पुरख को धारी ॥

(गृहम् आगत्य) सः पुरुषस्य कवचं धारयति स्म

ਗਈ ਸਵਤਿ ਕੇ ਧਾਮ ਸੁਧਾਰੀ ॥
गई सवति के धाम सुधारी ॥

सोनकस्य गृहं च अगच्छत्।

ਆਗੇ ਪ੍ਰੀਤਿ ਹੁਤੀ ਸੰਗ ਜਾ ਕੇ ॥
आगे प्रीति हुती संग जा के ॥

(राजस्य) येन सह अधिकं प्रेम आसीत्,

ਬੈਠੀ ਜਾਇ ਸੇਜ ਚੜਿ ਤਾ ਕੇ ॥੭॥
बैठी जाइ सेज चड़ि ता के ॥७॥

सा तस्य सेजस्य उपरि उपविष्टवती। ७.

ਤਬਿ ਲਗਿ ਤਹਾ ਨਰਾਧਿਪ ਆਯੋ ॥
तबि लगि तहा नराधिप आयो ॥

तावत् राजा तत्र आगतः