श्री दसम् ग्रन्थः

पुटः - 1140


ਦੋਹਰਾ ॥
दोहरा ॥

द्वयम् : १.

ਨ੍ਰਿਪ ਜਾਨ੍ਯੋ ਆਸਿਕ ਭਈ ਮੋ ਪਰ ਤਰੁਨਿ ਬਨਾਇ ॥
न्रिप जान्यो आसिक भई मो पर तरुनि बनाइ ॥

राजा अपि ज्ञातवान् यत् (एषा) स्त्री मयि प्रेम्णा पतिता अस्ति।

ਕਵਨ ਪ੍ਰਭਾ ਯਾ ਕੌ ਲਗੀ ਚਿਤ ਬਿਚਾਰਿਯੋ ਰਾਇ ॥੭॥
कवन प्रभा या कौ लगी चित बिचारियो राइ ॥७॥

राजा मनसा चिन्तयन् यत् गुणः ('प्रभा') तस्य हितकरः।7.

ਚੌਪਈ ॥
चौपई ॥

चतुर्विंशतिः : १.

ਕਹਾ ਭਯੋ ਆਸਿਕ ਤ੍ਰਿਯ ਭਈ ॥
कहा भयो आसिक त्रिय भई ॥

किं यदि एषा स्त्रियाः मयि प्रेम्णा पतिता अस्ति?

ਮੁਹਿ ਲਖਿ ਬਿਰਹ ਬਿਕਲ ਹ੍ਵੈ ਗਈ ॥
मुहि लखि बिरह बिकल ह्वै गई ॥

मां च दृष्ट्वा सा अतीव दुःखिता अस्ति।

ਮੈ ਯਾ ਕੌ ਕਬਹੂੰ ਨ ਬਿਹਾਰੋ ॥
मै या कौ कबहूं न बिहारो ॥

परन्तु अहं तेन कदापि सुखी न भविष्यामि

ਲੋਕਨ ਔ ਪਰਲੋਕ ਬਿਚਾਰੋ ॥੮॥
लोकन औ परलोक बिचारो ॥८॥

जनानाम् (अवस्थां) परलोकं च विचार्य। ८.

ਅਧਿਕ ਜਤਨ ਤਰੁਨੀ ਕਰਿ ਹਾਰੀ ॥
अधिक जतन तरुनी करि हारी ॥

एतावत् प्रयत्नस्य अनन्तरं सा महिला श्रान्ता अभवत्

ਰਾਜਾ ਸੋ ਕ੍ਯੋਹੂੰ ਨ ਬਿਹਾਰੀ ॥
राजा सो क्योहूं न बिहारी ॥

परन्तु कथञ्चित् राज्ञा सह प्रेम्णः न शक्तवान् ।

ਔਰ ਜਤਨ ਤਬ ਹੀ ਇਕ ਕਿਯੋ ॥
और जतन तब ही इक कियो ॥

सः (ततः) अन्यः प्रयासः अकरोत्

ਸਾਤ ਗੁਲਨ ਦੇਹੀ ਪਰ ਦਿਯੋ ॥੯॥
सात गुलन देही पर दियो ॥९॥

सप्त च 'गुल' (उष्णलोहेन प्रयुक्ताः बिन्दवः) शरीरे स्थापयन्तु।9.

ਸਾਤ ਗੁਲਨ ਦੇ ਮਾਸ ਜਲਾਯੋ ॥
सात गुलन दे मास जलायो ॥

(यदा सः) मांसं सप्तगुलैः दग्धवान्

ਅਧਿਕ ਕੁਗੰਧ ਨ੍ਰਿਪਹਿ ਜਬ ਆਯੋ ॥
अधिक कुगंध न्रिपहि जब आयो ॥

यदा च दुर्गन्धः (सड़्गमांसस्य) राज्ञः समीपम् आगतः।

ਹਾਇ ਹਾਇ ਕਰਿ ਗਹਿ ਤਿਹ ਲਿਯੋ ॥
हाइ हाइ करि गहि तिह लियो ॥

(अथ राजा) 'हि हि' इति उक्त्वा तं गृहीतवान्

ਜੋ ਭਾਖ੍ਯੋ ਸੋਈ ਤਿਨ ਕਿਯੋ ॥੧੦॥
जो भाख्यो सोई तिन कियो ॥१०॥

(सः) च (सः) अवदत्, (राजा) अपि तथैव अकरोत्। १०.

ਦੋਹਰਾ ॥
दोहरा ॥

द्वयम् : १.

ਜੋ ਤੁਮ ਕਹੌ ਸੋ ਮੈ ਕਰੋ ਨਿਜੁ ਤਨ ਗੁਲਨ ਨ ਖਾਹੁ ॥
जो तुम कहौ सो मै करो निजु तन गुलन न खाहु ॥

(राजा उक्तवान्) अहं यत् वदसि तत् करिष्यामि, परन्तु तव शरीरं लम्बयित्वा मा दूषयतु

ਭਾਤਿ ਭਾਤਿ ਕੇ ਭਾਮਿਨੀ ਮੋ ਸੌ ਭੋਗ ਕਮਾਹੁ ॥੧੧॥
भाति भाति के भामिनी मो सौ भोग कमाहु ॥११॥

हे च नारी! मया सह विनोदं कुरुत। ११.

ਚੌਪਈ ॥
चौपई ॥

चतुर्विंशतिः : १.

ਗੁਲ ਖਾਏ ਰਾਜਾ ਢੁਰਿ ਆਯੋ ॥
गुल खाए राजा ढुरि आयो ॥

गुल लगन इत्यनेन राजा पराजितः

ਭਾਤਿ ਭਾਤਿ ਤਿਹ ਤ੍ਰਿਯਹਿ ਬਜਾਯੋ ॥
भाति भाति तिह त्रियहि बजायो ॥

स च तया स्त्रिया सह प्रेम्णा कृतवान्।

ਲਪਟਿ ਲਪਟਿ ਤਾ ਸੋ ਰਤਿ ਕੀਨੀ ॥
लपटि लपटि ता सो रति कीनी ॥

तेन सह लीलायाम् क्रीडति स्म

ਬੇਸ੍ਵਾ ਕੀ ਸੁਧਿ ਬੁਧਿ ਹਰਿ ਲੀਨੀ ॥੧੨॥
बेस्वा की सुधि बुधि हरि लीनी ॥१२॥

वेश्याया च सुध् बुधः सर्वेषां कृते। १२.

ਬੇਸ੍ਵਾ ਹੂੰ ਰਾਜਾ ਬਸਿ ਕੀਨੋ ॥
बेस्वा हूं राजा बसि कीनो ॥

वेश्या अपि राजानं धारयति स्म

ਭਾਤਿ ਭਾਤਿ ਕੇ ਆਸਨ ਦੀਨੋ ॥
भाति भाति के आसन दीनो ॥

नानामुद्राश्च दत्तवान्।

ਰਾਇ ਸਕਲ ਰਾਨਿਯੈ ਬਿਸਾਰੀ ॥
राइ सकल रानियै बिसारी ॥

राजा सर्वान् राज्ञीः विस्मृतवान्

ਤਾ ਹੀ ਕੋ ਰਾਖਿਯੋ ਕਰਿ ਨਾਰੀ ॥੧੩॥
ता ही को राखियो करि नारी ॥१३॥

वेश्याम् (तस्य) भार्यारूपेण च धारयति स्म। १३.

ਦੋਹਰਾ ॥
दोहरा ॥

द्वयम् : १.

ਸਭ ਰਨਿਯਨ ਕੋ ਰਾਇ ਕੇ ਚਿਤ ਤੇ ਦਯੋ ਬਿਸਾਰਿ ॥
सभ रनियन को राइ के चित ते दयो बिसारि ॥

सर्वा राज्ञी विस्मृता राज्ञा |

ਗੁਲ ਖਾਏ ਰਾਜਾ ਬਰਿਯੋ ਐਸੋ ਚਰਿਤ ਸੁ ਧਾਰਿ ॥੧੪॥
गुल खाए राजा बरियो ऐसो चरित सु धारि ॥१४॥

गुलः खादितवान् राजा (स्त्री) तादृशं चरितं कृतवान्। १४.

ਇਤਿ ਸ੍ਰੀ ਚਰਿਤ੍ਰ ਪਖ੍ਯਾਨੇ ਤ੍ਰਿਯਾ ਚਰਿਤ੍ਰੇ ਮੰਤ੍ਰੀ ਭੂਪ ਸੰਬਾਦੇ ਦੋਇ ਸੌ ਛਤੀਸ ਚਰਿਤ੍ਰ ਸਮਾਪਤਮ ਸਤੁ ਸੁਭਮ ਸਤੁ ॥੨੩੬॥੪੪੩੧॥ਅਫਜੂੰ॥
इति स्री चरित्र पख्याने त्रिया चरित्रे मंत्री भूप संबादे दोइ सौ छतीस चरित्र समापतम सतु सुभम सतु ॥२३६॥४४३१॥अफजूं॥

अत्र श्रीचरितोपख्यानस्य त्रिचरितस्य मन्त्री भूप साम्बदस्य २३६ अध्यायस्य समापनम्, सर्वं शुभम्। २३६.४४३१ इति । गच्छति

ਦੋਹਰਾ ॥
दोहरा ॥

द्वयम् : १.

ਪ੍ਰਗਟ ਕਮਾਊ ਕੇ ਬਿਖੈ ਬਾਜ ਬਹਾਦੁਰ ਰਾਇ ॥
प्रगट कमाऊ के बिखै बाज बहादुर राइ ॥

राजा बहादुररायः कामौदेशे निवसति स्म ।

ਸੂਰਨ ਕੀ ਸੇਵਾ ਕਰੈ ਸਤ੍ਰਨ ਦੈਂਤ ਖਪਾਇ ॥੧॥
सूरन की सेवा करै सत्रन दैंत खपाइ ॥१॥

(सः) शूराणां सेवां करोति स्म, शत्रून् च पराजयति स्म। १.

ਅੜਿਲ ॥
अड़िल ॥

अडिगः : १.

ਬਾਜ ਬਹਾਦੁਰ ਜੂ ਯੌ ਹ੍ਰਿਦੈ ਸੰਭਾਰਿਯੋ ॥
बाज बहादुर जू यौ ह्रिदै संभारियो ॥

(एकदा) राजा बाजबहादुरः मनसि चिन्तितवान्

ਬੋਲਿ ਬਡੇ ਸੁਭਟਨ ਕੋ ਪ੍ਰਗਟ ਉਚਾਰਿਯੋ ॥
बोलि बडे सुभटन को प्रगट उचारियो ॥

बृहद्नायकान् च आहूय स्पष्टतया उक्तवान्

ਕਰਿਯੈ ਕਵਨ ਉਪਾਇ ਨਗਰ ਸ੍ਰੀ ਮਾਰਿਯੈ ॥
करियै कवन उपाइ नगर स्री मारियै ॥

श्रीनगरस्य विजयाय के के उपायाः करणीयाः?

ਹੋ ਤਾ ਤੇ ਸਭ ਹੀ ਬੈਠਿ ਬਿਚਾਰ ਬਿਚਾਰਿਯੈ ॥੨॥
हो ता ते सभ ही बैठि बिचार बिचारियै ॥२॥

अतः सर्वे उपविश्य चिन्तयामः। २.

ਦੋਹਰਾ ॥
दोहरा ॥

द्वयम् : १.

ਪਾਤ੍ਰ ਤਹਾ ਨਾਚਤ ਹੁਤੀ ਭੋਗ ਮਤੀ ਛਬਿ ਮਾਨ ॥
पात्र तहा नाचत हुती भोग मती छबि मान ॥

भोग माति नाम सुन्दरी वेश्या तत्र नृत्यति स्म |

ਪ੍ਰਥਮ ਰਾਇ ਸੌ ਰਤਿ ਕਰੀ ਬਹੁਰਿ ਕਹੀ ਯੌ ਆਨਿ ॥੩॥
प्रथम राइ सौ रति करी बहुरि कही यौ आनि ॥३॥

(सः) प्रथमं राज्ञः सह क्रीडन् ततः आगत्य उक्तवान्। ३.

ਅੜਿਲ ॥
अड़िल ॥

अडिगः : १.

ਜੋ ਤੁਮ ਕਹੋ ਮੁਹਿ ਜਾਇ ਤਾਹਿ ਬਿਰਮਾਇਹੋ ॥
जो तुम कहो मुहि जाइ ताहि बिरमाइहो ॥

यदि मां वदसि, अहं तत्र गत्वा वञ्चयिष्यामि

ਸਿਰੀ ਨਗਰ ਤੇ ਐਚਿ ਦੌਨ ਮੋ ਲ੍ਰਯਾਇਹੋ ॥
सिरी नगर ते ऐचि दौन मो ल्रयाइहो ॥

तथा श्रीनगरात् दून (उपत्यका) यावत् नेतुम्।

ਜੋਰਿ ਕਠਿਨ ਤੁਮ ਕਟਕ ਤਹਾ ਚੜਿ ਆਇਯੋ ॥
जोरि कठिन तुम कटक तहा चड़ि आइयो ॥

(ततः) त्वं बलवन्तं सैन्यं संयुज्य तत्र आरोहणं कुर्यात्

ਹੋ ਲੂਟਿ ਕੂਟਿ ਕੇ ਸਹਿਰ ਸਕਲ ਲੈ ਜਾਇਯੋ ॥੪॥
हो लूटि कूटि के सहिर सकल लै जाइयो ॥४॥

सर्वं च नगरं लुण्ठितं गृह्यताम्। ४.