द्वयम् : १.
राजा अपि ज्ञातवान् यत् (एषा) स्त्री मयि प्रेम्णा पतिता अस्ति।
राजा मनसा चिन्तयन् यत् गुणः ('प्रभा') तस्य हितकरः।7.
चतुर्विंशतिः : १.
किं यदि एषा स्त्रियाः मयि प्रेम्णा पतिता अस्ति?
मां च दृष्ट्वा सा अतीव दुःखिता अस्ति।
परन्तु अहं तेन कदापि सुखी न भविष्यामि
जनानाम् (अवस्थां) परलोकं च विचार्य। ८.
एतावत् प्रयत्नस्य अनन्तरं सा महिला श्रान्ता अभवत्
परन्तु कथञ्चित् राज्ञा सह प्रेम्णः न शक्तवान् ।
सः (ततः) अन्यः प्रयासः अकरोत्
सप्त च 'गुल' (उष्णलोहेन प्रयुक्ताः बिन्दवः) शरीरे स्थापयन्तु।9.
(यदा सः) मांसं सप्तगुलैः दग्धवान्
यदा च दुर्गन्धः (सड़्गमांसस्य) राज्ञः समीपम् आगतः।
(अथ राजा) 'हि हि' इति उक्त्वा तं गृहीतवान्
(सः) च (सः) अवदत्, (राजा) अपि तथैव अकरोत्। १०.
द्वयम् : १.
(राजा उक्तवान्) अहं यत् वदसि तत् करिष्यामि, परन्तु तव शरीरं लम्बयित्वा मा दूषयतु
हे च नारी! मया सह विनोदं कुरुत। ११.
चतुर्विंशतिः : १.
गुल लगन इत्यनेन राजा पराजितः
स च तया स्त्रिया सह प्रेम्णा कृतवान्।
तेन सह लीलायाम् क्रीडति स्म
वेश्याया च सुध् बुधः सर्वेषां कृते। १२.
वेश्या अपि राजानं धारयति स्म
नानामुद्राश्च दत्तवान्।
राजा सर्वान् राज्ञीः विस्मृतवान्
वेश्याम् (तस्य) भार्यारूपेण च धारयति स्म। १३.
द्वयम् : १.
सर्वा राज्ञी विस्मृता राज्ञा |
गुलः खादितवान् राजा (स्त्री) तादृशं चरितं कृतवान्। १४.
अत्र श्रीचरितोपख्यानस्य त्रिचरितस्य मन्त्री भूप साम्बदस्य २३६ अध्यायस्य समापनम्, सर्वं शुभम्। २३६.४४३१ इति । गच्छति
द्वयम् : १.
राजा बहादुररायः कामौदेशे निवसति स्म ।
(सः) शूराणां सेवां करोति स्म, शत्रून् च पराजयति स्म। १.
अडिगः : १.
(एकदा) राजा बाजबहादुरः मनसि चिन्तितवान्
बृहद्नायकान् च आहूय स्पष्टतया उक्तवान्
श्रीनगरस्य विजयाय के के उपायाः करणीयाः?
अतः सर्वे उपविश्य चिन्तयामः। २.
द्वयम् : १.
भोग माति नाम सुन्दरी वेश्या तत्र नृत्यति स्म |
(सः) प्रथमं राज्ञः सह क्रीडन् ततः आगत्य उक्तवान्। ३.
अडिगः : १.
यदि मां वदसि, अहं तत्र गत्वा वञ्चयिष्यामि
तथा श्रीनगरात् दून (उपत्यका) यावत् नेतुम्।
(ततः) त्वं बलवन्तं सैन्यं संयुज्य तत्र आरोहणं कुर्यात्
सर्वं च नगरं लुण्ठितं गृह्यताम्। ४.