यो जरासन्धसेनाया क्लेशं दत्त्वा शत्रुदर्पं नाशयत् |
यथा जरासन्धस्य सेना मथिता तस्य अभिमानस्य च भग्नः, तथैव कृष्णः तासां स्त्रियाः सर्वाणि पापानि समाप्तुं इच्छति।२४८१।
कविः श्याम इति कथ्यते, यः (साधकः) प्रेम्णा श्रीकृष्णस्य गीतानि गायति।
यः कश्चित् प्रेम्णा कृष्णस्य गीतानि गायिष्यति, तस्य महिमाम् काव्ये सुन्दरं वर्णयतु,
यः (व्यक्तिः) अन्येभ्यः श्रीकृष्णस्य चर्चां शृणोति, श्रीकृष्णे मनः स्थापयति।
परेभ्यः श्रुत्वा भगवतः विषये मनसि चर्चां कुरु, कवीः श्यामः वदति यत् सः अन्यशरीरं न धारयित्वा प्रवासं करिष्यामि।२४८२।
श्रीकृष्णोपमं गायति काव्ये रचयेत् |
ये कृष्णस्य स्तुतिं गायिष्यन्ति काव्ये च कथयिष्यन्ति, ते कदापि पापस्याग्नौ न दहन्ति
तेषां सर्वाणि चिन्तानि नश्यन्ति, सर्वाणि पापानि च सामूहिकरूपेण समाप्ताः भविष्यन्ति
कृष्णपादस्पृश्य स पुनरपि शरीरं न गृह्णीयात् ॥२४८३॥
श्याम कविः कथयति, अथ ये (व्यक्तयः) श्रीकृष्णं रुचिपूर्वकं जपन्ति।
यः प्रीत्या कृष्णनाम पुनः पुनः वदिष्यति, यः स्मरणं कुर्वन् धनादिकं दास्यति, सः ।
ये (व्यक्तयः) सर्वाणि गृहकार्याणि त्यक्त्वा चिते (स्थाने) पादानि स्थापयन्ति।
यः श्रीकृष्णचरणेषु मनः अवशोषयिष्यति, गृहस्थस्य सर्वकार्यं त्यक्त्वा, तदा तस्य मनसि सर्वाणि पापानि जगतः विदां करिष्यन्ति।२४८४।
अप्रणयमग्नोऽपि शरीरे बहूनि दुःखानि सोढ्य तपः चकार
यद्यपि सः काशीयां वेदपाठस्य एहः विषये निर्देशान् प्राप्तवान्, परन्तु तस्य तत्त्वं न अवगच्छति स्म
(ये) भिक्षां दत्तवन्तः, (अस्ति) श्रीकृष्णः तेषां धामः, (न) सर्वेषां धनं नष्टम्।
इति चिन्तयन् अपि सः सर्वं धनं दानेन दत्तवान् यत् भगवतः प्रीतिः भविष्यति, परन्तु यः भगवन्तं हृदयात् प्रेम्णा कृतवान्, सः केवलं भगवतः साक्षात्कारं कर्तुं शक्नोति स्म।२४८५।
किं तर्हि यदि कश्चन क्रेनरूपः भक्तः नेत्रे निमील्य जनान् दर्शयित्वा पाषण्डं कुर्वन् आसीत्
कश्चन मत्स्यवत् सर्वेषु तीर्थस्थानेषु स्नानं कुर्वन् आसीत्, किं सः कदापि भगवतः साक्षात्कारं कर्तुं समर्थः अभवत्?
(यथा) मण्डूकः दिवारात्रौ जल्पति, अथवा (यथा) शरीरे पक्षैः उड्डीयमानः पक्षी ।
मण्डूकाः दिवारात्रौ क्रौञ्चन्ति, पक्षिणः सर्वदा उड्डीयन्ते, परन्तु कविः श्यामः वदति यत् (नाम) पुनरावृत्तिः, इतस्ततः धावनं च कृत्वा अपि कोऽपि प्रेम विना कृष्णं प्रीणयितुं न शक्तवान्।२४८६।
यदि कश्चित् धनलुब्धः कस्मैचित् भगवतः गीतानि सम्यक् पठितवान्।
यः भगवतः स्तुतिं करोति, धनस्य लोभं करोति, तस्य प्रेम्णा विना नृत्यति च सः भगवन्तं प्रति गच्छन्तं मार्गं ज्ञातुं न शक्तवान्
यः केवलं क्रीडामात्रेण जीवनं व्यतीतवान्, ज्ञानस्य सारं न जानाति स्म, सः अपि भगवन्तं ज्ञातुं न शक्तवान्
कथं कृष्णं साक्षात्कर्तुं शक्यते, तस्य प्रेम्णा विना।2487।
ये वने ध्यायन्ति, ते अन्ते श्रान्ताः भूत्वा स्वगृहं प्रति आगच्छन्ति
निपुणाः ऋषयः च चिन्तनद्वारा भगवन्तं अन्वेषयन्ति स्म, परन्तु सः भगवतः केनापि साक्षात्कारं कर्तुं न शक्तवान्
(कविः) श्यामः कथयति यत् एतदेव सर्ववेदपुस्तकसन्तमते प्रतिष्ठितम्।
सर्वे वेदाः, कटेबाः (सेमिटिकशास्त्राणि) साधवः च एतत् वदन्ति यत् यस्य भगवन्तं प्रेम कृतवान् सः तं साक्षात्कृतवान्।२४८८।
क्षत्रियपुत्रोऽस्मि न ब्राह्मणस्य यः घोरं तपः उपदिशेत्
कथं त्वां त्यक्त्वा जगतः लज्जासु लीनः भवेयम्
याचनाम्यहं कृताञ्जलिः प्रभो!
प्रसादं प्रयच्छ मे वरं यदा कदापि मम अन्तः आगच्छति तदा अहं युद्धक्षेत्रे युद्धं कुर्वन् म्रियते।।2489।
दोहरा
विक्रमीयुगस्य १७४५ तमे वर्षे सावनमासे चन्द्रस्य सुदीपक्षे ।
पाओन्तानगरे शुभसमये प्रवाहितयमुनातटे (कार्यमिदं सम्पन्नम्)।२४९०।
भागवतस्य दशमांशस्य (स्कन्धस्य) प्रवचनं मया लोकभाषायां रचितम्
हे भगवन् ! न मे अन्यः कामः, केवलं धर्माधारितयुद्धे उत्साहः अस्ति।२४९१।
स्वय्या
तस्य पुरुषस्य आत्मानं ब्रावो, यः भगवन्तं मुखेन स्मरति, धर्मयुद्धं मनसि चिन्तयति च
यं शरीरं धर्मयुद्धं मन्यते क्षणिकं शरीरं मन्यते भगवन्तं स्तुतिनौकाम् आरुह्य क
धैर्यगृहमिदं कृत्वा बुद्धिं दीपवत् प्रज्वालयतु।
कः इमां शरीरं क्षमायाः धामं कृत्वा बुद्धिदीपेन बोधयति यो ज्ञानस्य झाडूं हस्ते गृहीत्वा कायरतायाः कचरान् अपहरति।।2492।।