श्री दसम् ग्रन्थः

पुटः - 550


ਸੰਧਿ ਜਰਾ ਹੂ ਕੋ ਸੈਨ ਮਥਿਓ ਅਰੁ ਸਤ੍ਰਨ ਕੋ ਜਿਹ ਮਾਨਹਿ ਟਾਰਿਓ ॥
संधि जरा हू को सैन मथिओ अरु सत्रन को जिह मानहि टारिओ ॥

यो जरासन्धसेनाया क्लेशं दत्त्वा शत्रुदर्पं नाशयत् |

ਤਿਉ ਬ੍ਰਿਜ ਨਾਇਕ ਸਾਧਨ ਕੇ ਪੁਨਿ ਚਾਹਤ ਹੈ ਸਭ ਪਾਪਨ ਟਾਰਿਓ ॥੨੪੮੧॥
तिउ ब्रिज नाइक साधन के पुनि चाहत है सभ पापन टारिओ ॥२४८१॥

यथा जरासन्धस्य सेना मथिता तस्य अभिमानस्य च भग्नः, तथैव कृष्णः तासां स्त्रियाः सर्वाणि पापानि समाप्तुं इच्छति।२४८१।

ਜੋ ਬ੍ਰਿਜ ਨਾਇਕ ਕੇ ਰੁਚ ਸੋ ਕਬਿ ਸ੍ਯਾਮ ਭਨੈ ਫੁਨਿ ਗੀਤਨ ਗੈ ਹੈ ॥
जो ब्रिज नाइक के रुच सो कबि स्याम भनै फुनि गीतन गै है ॥

कविः श्याम इति कथ्यते, यः (साधकः) प्रेम्णा श्रीकृष्णस्य गीतानि गायति।

ਚਾਤੁਰਤਾ ਸੰਗ ਜੋ ਹਰਿ ਕੋ ਜਸੁ ਬੀਚ ਕਬਿਤਨ ਕੇ ਸੁ ਬਨੈ ਹੈ ॥
चातुरता संग जो हरि को जसु बीच कबितन के सु बनै है ॥

यः कश्चित् प्रेम्णा कृष्णस्य गीतानि गायिष्यति, तस्य महिमाम् काव्ये सुन्दरं वर्णयतु,

ਅਉਰਨ ਤੇ ਸੁਨਿ ਜੋ ਚਰਚਾ ਹਰਿ ਕੀ ਹਰਿ ਕੋ ਮਨ ਭੀਤਰ ਦੈ ਹੈ ॥
अउरन ते सुनि जो चरचा हरि की हरि को मन भीतर दै है ॥

यः (व्यक्तिः) अन्येभ्यः श्रीकृष्णस्य चर्चां शृणोति, श्रीकृष्णे मनः स्थापयति।

ਸੋ ਕਬਿ ਸ੍ਯਾਮ ਭਨੈ ਧਰਿ ਕੈ ਤਨ ਯਾ ਭਵ ਭੀਤਰ ਫੇਰਿ ਨ ਐ ਹੈ ॥੨੪੮੨॥
सो कबि स्याम भनै धरि कै तन या भव भीतर फेरि न ऐ है ॥२४८२॥

परेभ्यः श्रुत्वा भगवतः विषये मनसि चर्चां कुरु, कवीः श्यामः वदति यत् सः अन्यशरीरं न धारयित्वा प्रवासं करिष्यामि।२४८२।

ਜੋ ਉਪਮਾ ਬ੍ਰਿਜਨਾਥ ਕੀ ਗਾਇ ਹੈ ਅਉਰ ਕਬਿਤਨ ਬੀਚ ਕਰੈਗੇ ॥
जो उपमा ब्रिजनाथ की गाइ है अउर कबितन बीच करैगे ॥

श्रीकृष्णोपमं गायति काव्ये रचयेत् |

ਪਾਪਨ ਕੀ ਤੇਊ ਪਾਵਕ ਮੈ ਕਬਿ ਸ੍ਯਾਮ ਭਨੈ ਕਬਹੂੰ ਨ ਜਰੈਗੇ ॥
पापन की तेऊ पावक मै कबि स्याम भनै कबहूं न जरैगे ॥

ये कृष्णस्य स्तुतिं गायिष्यन्ति काव्ये च कथयिष्यन्ति, ते कदापि पापस्याग्नौ न दहन्ति

ਚਿੰਤ ਸਭੈ ਮਿਟ ਹੈ ਜੁ ਰਹੀ ਛਿਨ ਮੈ ਤਿਨ ਕੇ ਅਘ ਬ੍ਰਿੰਦ ਟਰੈਗੇ ॥
चिंत सभै मिट है जु रही छिन मै तिन के अघ ब्रिंद टरैगे ॥

तेषां सर्वाणि चिन्तानि नश्यन्ति, सर्वाणि पापानि च सामूहिकरूपेण समाप्ताः भविष्यन्ति

ਜੇ ਨਰ ਸ੍ਯਾਮ ਜੂ ਕੇ ਪਰਸੇ ਪਗ ਤੇ ਨਰ ਫੇਰਿ ਨ ਦੇਹ ਧਰੈਗੇ ॥੨੪੮੩॥
जे नर स्याम जू के परसे पग ते नर फेरि न देह धरैगे ॥२४८३॥

कृष्णपादस्पृश्य स पुनरपि शरीरं न गृह्णीयात् ॥२४८३॥

ਜੋ ਬ੍ਰਿਜ ਨਾਇਕ ਕੋ ਰੁਚਿ ਸੋ ਕਬਿ ਸ੍ਯਾਮ ਭਨੈ ਫੁਨਿ ਜਾਪੁ ਜਪੈ ਹੈ ॥
जो ब्रिज नाइक को रुचि सो कबि स्याम भनै फुनि जापु जपै है ॥

श्याम कविः कथयति, अथ ये (व्यक्तयः) श्रीकृष्णं रुचिपूर्वकं जपन्ति।

ਜੋ ਤਿਹ ਕੇ ਹਿਤ ਕੈ ਮਨ ਮੈ ਬਹੁ ਮੰਗਨ ਲੋਗਨ ਕਉ ਧਨ ਦੈ ਹੈ ॥
जो तिह के हित कै मन मै बहु मंगन लोगन कउ धन दै है ॥

यः प्रीत्या कृष्णनाम पुनः पुनः वदिष्यति, यः स्मरणं कुर्वन् धनादिकं दास्यति, सः ।

ਜੋ ਤਜਿ ਕਾਜ ਸਭੈ ਘਰ ਕੇ ਤਿਹ ਪਾਇਨ ਕੇ ਚਿਤ ਭੀਤਰ ਦੈ ਹੈ ॥
जो तजि काज सभै घर के तिह पाइन के चित भीतर दै है ॥

ये (व्यक्तयः) सर्वाणि गृहकार्याणि त्यक्त्वा चिते (स्थाने) पादानि स्थापयन्ति।

ਭੀਤਰ ਤੇ ਅਬ ਯਾ ਜਗ ਕੇ ਅਘ ਬ੍ਰਿੰਦਨ ਬੀਰ ਬਿਦਾ ਕਰਿ ਜੈ ਹੈ ॥੨੪੮੪॥
भीतर ते अब या जग के अघ ब्रिंदन बीर बिदा करि जै है ॥२४८४॥

यः श्रीकृष्णचरणेषु मनः अवशोषयिष्यति, गृहस्थस्य सर्वकार्यं त्यक्त्वा, तदा तस्य मनसि सर्वाणि पापानि जगतः विदां करिष्यन्ति।२४८४।

ਪ੍ਰੇਮ ਕੀਓ ਨ ਕੀਓ ਬਹੁਤੋ ਤਪ ਕਸਟ ਸਹਿਓ ਤਨ ਕੋ ਅਤਿ ਤਾਯੋ ॥
प्रेम कीओ न कीओ बहुतो तप कसट सहिओ तन को अति तायो ॥

अप्रणयमग्नोऽपि शरीरे बहूनि दुःखानि सोढ्य तपः चकार

ਕਾਸੀ ਮੈ ਜਾਇ ਪੜਿਓ ਅਤਿ ਹੀ ਬਹੁ ਬੇਦਨ ਕੋ ਕਰਿ ਸਾਰ ਨ ਆਯੋ ॥
कासी मै जाइ पड़िओ अति ही बहु बेदन को करि सार न आयो ॥

यद्यपि सः काशीयां वेदपाठस्य एहः विषये निर्देशान् प्राप्तवान्, परन्तु तस्य तत्त्वं न अवगच्छति स्म

ਦਾਨ ਦੀਏ ਬਸਿ ਹ੍ਵੈ ਗਯੋ ਸ੍ਯਾਮ ਸਭੈ ਅਪਨੋ ਤਿਨ ਦਰਬ ਗਵਾਯੋ ॥
दान दीए बसि ह्वै गयो स्याम सभै अपनो तिन दरब गवायो ॥

(ये) भिक्षां दत्तवन्तः, (अस्ति) श्रीकृष्णः तेषां धामः, (न) सर्वेषां धनं नष्टम्।

ਅੰਤ੍ਰਿ ਕੀ ਰੁਚਿ ਕੈ ਹਰਿ ਸਿਉ ਜਿਹ ਹੇਤ ਕੀਓ ਤਿਨ ਹੂ ਹਰਿ ਪਾਯੋ ॥੨੪੮੫॥
अंत्रि की रुचि कै हरि सिउ जिह हेत कीओ तिन हू हरि पायो ॥२४८५॥

इति चिन्तयन् अपि सः सर्वं धनं दानेन दत्तवान् यत् भगवतः प्रीतिः भविष्यति, परन्तु यः भगवन्तं हृदयात् प्रेम्णा कृतवान्, सः केवलं भगवतः साक्षात्कारं कर्तुं शक्नोति स्म।२४८५।

ਕਾ ਭਯੋ ਜੋ ਬਕ ਲੋਚਨ ਮੂੰਦ ਕੈ ਬੈਠਿ ਰਹਿਓ ਜਗ ਭੇਖ ਦਿਖਾਏ ॥
का भयो जो बक लोचन मूंद कै बैठि रहिओ जग भेख दिखाए ॥

किं तर्हि यदि कश्चन क्रेनरूपः भक्तः नेत्रे निमील्य जनान् दर्शयित्वा पाषण्डं कुर्वन् आसीत्

ਮੀਨ ਫਿਰਿਓ ਜਲ ਨ੍ਰਹਾਤ ਸਦਾ ਤੁ ਕਹਾ ਤਿਹ ਕੇ ਕਰਿ ਮੋ ਹਰਿ ਆਏ ॥
मीन फिरिओ जल न्रहात सदा तु कहा तिह के करि मो हरि आए ॥

कश्चन मत्स्यवत् सर्वेषु तीर्थस्थानेषु स्नानं कुर्वन् आसीत्, किं सः कदापि भगवतः साक्षात्कारं कर्तुं समर्थः अभवत्?

ਦਾਦੁਰ ਜੋ ਦਿਨ ਰੈਨਿ ਰਟੈ ਸੁ ਬਿਹੰਗ ਉਡੈ ਤਨਿ ਪੰਖ ਲਗਾਏ ॥
दादुर जो दिन रैनि रटै सु बिहंग उडै तनि पंख लगाए ॥

(यथा) मण्डूकः दिवारात्रौ जल्पति, अथवा (यथा) शरीरे पक्षैः उड्डीयमानः पक्षी ।

ਸ੍ਯਾਮ ਭਨੈ ਇਹ ਸੰਤ ਸਭਾ ਬਿਨੁ ਪ੍ਰੇਮ ਕਹੂ ਬ੍ਰਿਜਨਾਥ ਰਿਝਾਏ ॥੨੪੮੬॥
स्याम भनै इह संत सभा बिनु प्रेम कहू ब्रिजनाथ रिझाए ॥२४८६॥

मण्डूकाः दिवारात्रौ क्रौञ्चन्ति, पक्षिणः सर्वदा उड्डीयन्ते, परन्तु कविः श्यामः वदति यत् (नाम) पुनरावृत्तिः, इतस्ततः धावनं च कृत्वा अपि कोऽपि प्रेम विना कृष्णं प्रीणयितुं न शक्तवान्।२४८६।

ਲਾਲਚ ਜੋ ਧਨ ਕੇ ਕਿਨਹੂ ਜੁ ਪੈ ਗਾਇ ਭਲੈ ਪ੍ਰਭ ਗੀਤ ਸੁਨਾਯੋ ॥
लालच जो धन के किनहू जु पै गाइ भलै प्रभ गीत सुनायो ॥

यदि कश्चित् धनलुब्धः कस्मैचित् भगवतः गीतानि सम्यक् पठितवान्।

ਨਾਚ ਨਚਿਓ ਨ ਖਚਿਓ ਤਿਹ ਮੈ ਹਰਿ ਲੋਕ ਅਲੋਕ ਕੋ ਪੈਡ ਨ ਪਾਯੋ ॥
नाच नचिओ न खचिओ तिह मै हरि लोक अलोक को पैड न पायो ॥

यः भगवतः स्तुतिं करोति, धनस्य लोभं करोति, तस्य प्रेम्णा विना नृत्यति च सः भगवन्तं प्रति गच्छन्तं मार्गं ज्ञातुं न शक्तवान्

ਹਾਸ ਕਰਿਓ ਜਗ ਮੈ ਆਪੁਨੋ ਸੁਪਨੇ ਹੂ ਨ ਗਿਆਨ ਕੋ ਤਤੁ ਜਨਾਯੋ ॥
हास करिओ जग मै आपुनो सुपने हू न गिआन को ततु जनायो ॥

यः केवलं क्रीडामात्रेण जीवनं व्यतीतवान्, ज्ञानस्य सारं न जानाति स्म, सः अपि भगवन्तं ज्ञातुं न शक्तवान्

ਪ੍ਰੇਮ ਬਿਨਾ ਕਬਿ ਸ੍ਯਾਮ ਭਨੈ ਕਰਿ ਕਾਹੂ ਕੇ ਮੈ ਬ੍ਰਿਜ ਨਾਇਕ ਆਯੋ ॥੨੪੮੭॥
प्रेम बिना कबि स्याम भनै करि काहू के मै ब्रिज नाइक आयो ॥२४८७॥

कथं कृष्णं साक्षात्कर्तुं शक्यते, तस्य प्रेम्णा विना।2487।

ਹਾਰਿ ਚਲੇ ਗ੍ਰਿਹ ਆਪਨੇ ਕੋ ਬਨ ਮੋ ਬਹੁਤੋ ਤਿਨ ਧਿਆਨ ਲਗਾਏ ॥
हारि चले ग्रिह आपने को बन मो बहुतो तिन धिआन लगाए ॥

ये वने ध्यायन्ति, ते अन्ते श्रान्ताः भूत्वा स्वगृहं प्रति आगच्छन्ति

ਸਿਧ ਸਮਾਧਿ ਅਗਾਧਿ ਕਥਾ ਮੁਨਿ ਖੋਜ ਰਹੇ ਹਰਿ ਹਾਥਿ ਨ ਆਏ ॥
सिध समाधि अगाधि कथा मुनि खोज रहे हरि हाथि न आए ॥

निपुणाः ऋषयः च चिन्तनद्वारा भगवन्तं अन्वेषयन्ति स्म, परन्तु सः भगवतः केनापि साक्षात्कारं कर्तुं न शक्तवान्

ਸ੍ਯਾਮ ਭਨੈ ਸਭ ਬੇਦ ਕਤੇਬਨ ਸੰਤਨ ਕੇ ਮਤਿ ਯੌ ਠਹਰਾਏ ॥
स्याम भनै सभ बेद कतेबन संतन के मति यौ ठहराए ॥

(कविः) श्यामः कथयति यत् एतदेव सर्ववेदपुस्तकसन्तमते प्रतिष्ठितम्।

ਭਾਖਤ ਹੈ ਕਬਿ ਸੰਤ ਸੁਨੋ ਜਿਹ ਪ੍ਰੇਮ ਕੀਏ ਤਿਹ ਸ੍ਰੀਪਤਿ ਪਾਏ ॥੨੪੮੮॥
भाखत है कबि संत सुनो जिह प्रेम कीए तिह स्रीपति पाए ॥२४८८॥

सर्वे वेदाः, कटेबाः (सेमिटिकशास्त्राणि) साधवः च एतत् वदन्ति यत् यस्य भगवन्तं प्रेम कृतवान् सः तं साक्षात्कृतवान्।२४८८।

ਛਤ੍ਰੀ ਕੋ ਪੂਤ ਹੌ ਬਾਮਨ ਕੋ ਨਹਿ ਕੈ ਤਪੁ ਆਵਤ ਹੈ ਜੁ ਕਰੋ ॥
छत्री को पूत हौ बामन को नहि कै तपु आवत है जु करो ॥

क्षत्रियपुत्रोऽस्मि न ब्राह्मणस्य यः घोरं तपः उपदिशेत्

ਅਰੁ ਅਉਰ ਜੰਜਾਰ ਜਿਤੋ ਗ੍ਰਿਹ ਕੋ ਤੁਹਿ ਤਿਆਗਿ ਕਹਾ ਚਿਤ ਤਾ ਮੈ ਧਰੋ ॥
अरु अउर जंजार जितो ग्रिह को तुहि तिआगि कहा चित ता मै धरो ॥

कथं त्वां त्यक्त्वा जगतः लज्जासु लीनः भवेयम्

ਅਬ ਰੀਝਿ ਕੈ ਦੇਹੁ ਵਹੈ ਹਮ ਕਉ ਜੋਊ ਹਉ ਬਿਨਤੀ ਕਰ ਜੋਰਿ ਕਰੋ ॥
अब रीझि कै देहु वहै हम कउ जोऊ हउ बिनती कर जोरि करो ॥

याचनाम्यहं कृताञ्जलिः प्रभो!

ਜਬ ਆਉ ਕੀ ਅਉਧ ਨਿਦਾਨ ਬਨੈ ਅਤਿ ਹੀ ਰਨ ਮੈ ਤਬ ਜੂਝਿ ਮਰੋ ॥੨੪੮੯॥
जब आउ की अउध निदान बनै अति ही रन मै तब जूझि मरो ॥२४८९॥

प्रसादं प्रयच्छ मे वरं यदा कदापि मम अन्तः आगच्छति तदा अहं युद्धक्षेत्रे युद्धं कुर्वन् म्रियते।।2489।

ਦੋਹਰਾ ॥
दोहरा ॥

दोहरा

ਸਤ੍ਰਹ ਸੈ ਪੈਤਾਲਿ ਮਹਿ ਸਾਵਨ ਸੁਦਿ ਥਿਤਿ ਦੀਪ ॥
सत्रह सै पैतालि महि सावन सुदि थिति दीप ॥

विक्रमीयुगस्य १७४५ तमे वर्षे सावनमासे चन्द्रस्य सुदीपक्षे ।

ਨਗਰ ਪਾਵਟਾ ਸੁਭ ਕਰਨ ਜਮੁਨਾ ਬਹੈ ਸਮੀਪ ॥੨੪੯੦॥
नगर पावटा सुभ करन जमुना बहै समीप ॥२४९०॥

पाओन्तानगरे शुभसमये प्रवाहितयमुनातटे (कार्यमिदं सम्पन्नम्)।२४९०।

ਦਸਮ ਕਥਾ ਭਾਗੌਤ ਕੀ ਭਾਖਾ ਕਰੀ ਬਨਾਇ ॥
दसम कथा भागौत की भाखा करी बनाइ ॥

भागवतस्य दशमांशस्य (स्कन्धस्य) प्रवचनं मया लोकभाषायां रचितम्

ਅਵਰ ਬਾਸਨਾ ਨਾਹਿ ਪ੍ਰਭ ਧਰਮ ਜੁਧ ਕੇ ਚਾਇ ॥੨੪੯੧॥
अवर बासना नाहि प्रभ धरम जुध के चाइ ॥२४९१॥

हे भगवन् ! न मे अन्यः कामः, केवलं धर्माधारितयुद्धे उत्साहः अस्ति।२४९१।

ਸਵੈਯਾ ॥
सवैया ॥

स्वय्या

ਧੰਨਿ ਜੀਓ ਤਿਹ ਕੋ ਜਗ ਮੈ ਮੁਖ ਤੇ ਹਰਿ ਚਿਤ ਮੈ ਜੁਧੁ ਬਿਚਾਰੈ ॥
धंनि जीओ तिह को जग मै मुख ते हरि चित मै जुधु बिचारै ॥

तस्य पुरुषस्य आत्मानं ब्रावो, यः भगवन्तं मुखेन स्मरति, धर्मयुद्धं मनसि चिन्तयति च

ਦੇਹ ਅਨਿਤ ਨ ਨਿਤ ਰਹੈ ਜਸੁ ਨਾਵ ਚੜੈ ਭਵ ਸਾਗਰ ਤਾਰੈ ॥
देह अनित न नित रहै जसु नाव चड़ै भव सागर तारै ॥

यं शरीरं धर्मयुद्धं मन्यते क्षणिकं शरीरं मन्यते भगवन्तं स्तुतिनौकाम् आरुह्य क

ਧੀਰਜ ਧਾਮ ਬਨਾਇ ਇਹੈ ਤਨ ਬੁਧਿ ਸੁ ਦੀਪਕ ਜਿਉ ਉਜੀਆਰੈ ॥
धीरज धाम बनाइ इहै तन बुधि सु दीपक जिउ उजीआरै ॥

धैर्यगृहमिदं कृत्वा बुद्धिं दीपवत् प्रज्वालयतु।

ਗਿਆਨਹਿ ਕੀ ਬਢਨੀ ਮਨਹੁ ਹਾਥ ਲੈ ਕਾਤਰਤਾ ਕੁਤਵਾਰ ਬੁਹਾਰੈ ॥੨੪੯੨॥
गिआनहि की बढनी मनहु हाथ लै कातरता कुतवार बुहारै ॥२४९२॥

कः इमां शरीरं क्षमायाः धामं कृत्वा बुद्धिदीपेन बोधयति यो ज्ञानस्य झाडूं हस्ते गृहीत्वा कायरतायाः कचरान् अपहरति।।2492।।