स्वय्या
अस्त्राणि हस्ते गृहीत्वा महाक्रोधाः सर्वे मिलित्वा राज्ञः उपरि पतिताः
विसर्जयामास शरान् कृष्य धनुषः
रथविहीनाः योद्धा रथाः च राजा यमालयं प्रति प्रेषितवान्
न कश्चित् तत्र स्थातुं शक्नोत् सर्वे यक्षाः किन्नराश्च पलायिताः ॥१४९३॥
ततः क्रुद्धः नलकूबरः स्वस्य योद्धान् युद्धाय आहूतवान्
कुबेरः अपि स्वस्य धनं सुरक्षितं कृत्वा स्थितवान्, सर्वे यक्षाः तदा सामूहिकरूपेण आगताः
ते सर्वे "Kill-Kill" इति उद्घोषयन्ति, खड्गहस्तेन च प्रकाशन्ते।
“हन्तु, हन्तु” इति उद्घोषयन्तः खड्गान् विस्फुरन्ति स्म तथा च यमस्य गणाः मृत्युदण्डं वहन् खरागसिंहं आक्रमितवन्तः इव भासन्ते स्म।१४९४।
चौपाई
यदा कुबेरस्य सम्पूर्णः दलः (तत्र) आगतः तदा
यदा कुबेरस्य सर्वसेना आगता तदा राज्ञः मनसि क्रोधः वर्धितः
(सः) धनुः बाणं च हस्ते धारयति स्म
धनुर्बाणहस्तेषु हत्वा क्षणमात्रेण असंख्यसैनिकान् ॥१४९५॥
दोहरा
यक्षसैन्यं यमपुरीं प्रेषितवान् महाबलः |
यक्षसैन्यं महाबलं यमालयं प्रेषितं राज्ञा क्रुद्धा नलकूबरं क्षतम् ॥१४९६॥
यदा (राजा) कुबेरस्य वक्षसि तीक्ष्णं बाणं निपातितवान्।
अथ राजा कुबेरस्य वक्षसि तीक्ष्णं बाणं पलायितवान्, तस्य सर्वः अभिमानः भग्नः अभवत्।1497।
चौपाई
सेनासहिताः सर्वे पलायिताः
ते सर्वे सेनाया सह पलायिताः, तेषां कश्चन अपि तत्र स्थितः नासीत्
कुबेरस्य मनसि भयं वर्धितम् अस्ति
कुबेरः मनसि अत्यन्तं भीतः अभवत्, पुनः युद्धस्य इच्छा च समाप्तवती।१४९८।