श्री दसम् ग्रन्थः

पुटः - 446


ਸਵੈਯਾ ॥
सवैया ॥

स्वय्या

ਕੋਪ ਕੀਏ ਸਬ ਸਸਤ੍ਰ ਲੀਏ ਕਰ ਮੈ ਮਿਲ ਕੈ ਤਿਹ ਪੈ ਤਬ ਆਏ ॥
कोप कीए सब ससत्र लीए कर मै मिल कै तिह पै तब आए ॥

अस्त्राणि हस्ते गृहीत्वा महाक्रोधाः सर्वे मिलित्वा राज्ञः उपरि पतिताः

ਭੂਪ ਨਿਖੰਗ ਤੇ ਕਾਢ ਕੈ ਬਾਨ ਕਮਾਨ ਕੋ ਤਾਨਿ ਸੁ ਖੈਚ ਚਲਾਏ ॥
भूप निखंग ते काढ कै बान कमान को तानि सु खैच चलाए ॥

विसर्जयामास शरान् कृष्य धनुषः

ਹੋਤ ਭਏ ਬਿਰਥੀ ਬਿਨੁ ਸੂਤ ਘਨੇ ਤਬ ਹੀ ਜਮਲੋਕਿ ਪਠਾਏ ॥
होत भए बिरथी बिनु सूत घने तब ही जमलोकि पठाए ॥

रथविहीनाः योद्धा रथाः च राजा यमालयं प्रति प्रेषितवान्

ਠਾਢੋ ਨ ਕੋਊ ਰਹਿਓ ਤਿਹ ਠੌਰ ਸਬੈ ਗਨ ਕਿੰਨਰ ਜਛ ਪਰਾਏ ॥੧੪੯੩॥
ठाढो न कोऊ रहिओ तिह ठौर सबै गन किंनर जछ पराए ॥१४९३॥

न कश्चित् तत्र स्थातुं शक्नोत् सर्वे यक्षाः किन्नराश्च पलायिताः ॥१४९३॥

ਰੋਸ ਘਨੋ ਨਲ ਕੂਬਰ ਕੈ ਸੁ ਫਿਰਿਯੋ ਲਰਬੇ ਕਹੁ ਬੀਰ ਬੁਲਾਏ ॥
रोस घनो नल कूबर कै सु फिरियो लरबे कहु बीर बुलाए ॥

ततः क्रुद्धः नलकूबरः स्वस्य योद्धान् युद्धाय आहूतवान्

ਸਉਹੇ ਕੁਬੇਰ ਭਯੋ ਧਨੁ ਲੈ ਸਰ ਜਛ ਜਿਤੇ ਮਿਲ ਕੈ ਪੁਨਿ ਆਏ ॥
सउहे कुबेर भयो धनु लै सर जछ जिते मिल कै पुनि आए ॥

कुबेरः अपि स्वस्य धनं सुरक्षितं कृत्वा स्थितवान्, सर्वे यक्षाः तदा सामूहिकरूपेण आगताः

ਮਾਰ ਹੀ ਮਾਰ ਪੁਕਾਰਿ ਪਰੇ ਸਬ ਹੀ ਕਰ ਮੈ ਅਸਿ ਲੈ ਚਮਕਾਏ ॥
मार ही मार पुकारि परे सब ही कर मै असि लै चमकाए ॥

ते सर्वे "Kill-Kill" इति उद्घोषयन्ति, खड्गहस्तेन च प्रकाशन्ते।

ਮਾਨਹੁ ਸ੍ਰੀ ਖੜਗੇਸ ਕੇ ਊਪਰਿ ਦੰਡ ਲੀਏ ਜਮ ਕੇ ਗਨ ਧਾਏ ॥੧੪੯੪॥
मानहु स्री खड़गेस के ऊपरि दंड लीए जम के गन धाए ॥१४९४॥

“हन्तु, हन्तु” इति उद्घोषयन्तः खड्गान् विस्फुरन्ति स्म तथा च यमस्य गणाः मृत्युदण्डं वहन् खरागसिंहं आक्रमितवन्तः इव भासन्ते स्म।१४९४।

ਚੌਪਈ ॥
चौपई ॥

चौपाई

ਜਬ ਕੁਬੇਰ ਕੋ ਸਬ ਦਲੁ ਆਯੋ ॥
जब कुबेर को सब दलु आयो ॥

यदा कुबेरस्य सम्पूर्णः दलः (तत्र) आगतः तदा

ਤਬ ਨ੍ਰਿਪ ਮਨ ਮੈ ਕੋਪ ਬਢਾਯੋ ॥
तब न्रिप मन मै कोप बढायो ॥

यदा कुबेरस्य सर्वसेना आगता तदा राज्ञः मनसि क्रोधः वर्धितः

ਨਿਜ ਕਰ ਮੈ ਧਨੁ ਬਾਨ ਸੰਭਾਰਿਓ ॥
निज कर मै धनु बान संभारिओ ॥

(सः) धनुः बाणं च हस्ते धारयति स्म

ਅਗਨਤ ਦਲੁ ਇਕ ਪਲ ਮੈ ਮਾਰਿਓ ॥੧੪੯੫॥
अगनत दलु इक पल मै मारिओ ॥१४९५॥

धनुर्बाणहस्तेषु हत्वा क्षणमात्रेण असंख्यसैनिकान् ॥१४९५॥

ਦੋਹਰਾ ॥
दोहरा ॥

दोहरा

ਜਛ ਸੈਨ ਬਲਬੰਡ ਨ੍ਰਿਪ ਜਮ ਪੁਰ ਦਈ ਪਠਾਇ ॥
जछ सैन बलबंड न्रिप जम पुर दई पठाइ ॥

यक्षसैन्यं यमपुरीं प्रेषितवान् महाबलः |

ਨਲ ਕੂਬਰ ਘਾਇਲ ਕੀਓ ਅਤਿ ਜੀਯ ਕੋਪੁ ਬਢਾਇ ॥੧੪੯੬॥
नल कूबर घाइल कीओ अति जीय कोपु बढाइ ॥१४९६॥

यक्षसैन्यं महाबलं यमालयं प्रेषितं राज्ञा क्रुद्धा नलकूबरं क्षतम् ॥१४९६॥

ਜਬ ਕੁਬੇਰ ਕੇ ਉਰ ਬਿਖੈ ਮਾਰਿਓ ਤੀਛਨ ਬਾਨ ॥
जब कुबेर के उर बिखै मारिओ तीछन बान ॥

यदा (राजा) कुबेरस्य वक्षसि तीक्ष्णं बाणं निपातितवान्।

ਲਾਗਤ ਸਰ ਕੇ ਸਟਕਿਓ ਛੂਟਿ ਗਯੋ ਸਬ ਮਾਨ ॥੧੪੯੭॥
लागत सर के सटकिओ छूटि गयो सब मान ॥१४९७॥

अथ राजा कुबेरस्य वक्षसि तीक्ष्णं बाणं पलायितवान्, तस्य सर्वः अभिमानः भग्नः अभवत्।1497।

ਚੌਪਈ ॥
चौपई ॥

चौपाई

ਸੈਨਾ ਸਹਿਤ ਸਬੈ ਭਜ ਗਯੋ ॥
सैना सहित सबै भज गयो ॥

सेनासहिताः सर्वे पलायिताः

ਠਾਢੋ ਨ ਕੋ ਰਨ ਭੀਤਰ ਭਯੋ ॥
ठाढो न को रन भीतर भयो ॥

ते सर्वे सेनाया सह पलायिताः, तेषां कश्चन अपि तत्र स्थितः नासीत्

ਮਨਿ ਕੁਬੇਰ ਅਤਿ ਤ੍ਰਾਸ ਬਢਾਯੋ ॥
मनि कुबेर अति त्रास बढायो ॥

कुबेरस्य मनसि भयं वर्धितम् अस्ति

ਜੁਧ ਕਰਨ ਚਿਤਿ ਬਹੁਰ ਨ ਭਾਯੋ ॥੧੪੯੮॥
जुध करन चिति बहुर न भायो ॥१४९८॥

कुबेरः मनसि अत्यन्तं भीतः अभवत्, पुनः युद्धस्य इच्छा च समाप्तवती।१४९८।