चौपाई
ततो राजा पद्मपुष्पम् उद्धृत्य याचितवान्
रजस्तदा तान् प्रेषयित्वा पद्मपत्राणि सङ्गृह्य ।
तस्य उपरि सर्वाणि सखीनि स्थापितानि आसन्
सर्वान् दासीन् नानामुद्रासु उपविष्टुं चकार सः।(5)
(तथा सः) माधवनलम् आहूतवान्
सः मध्वननलं आहूय प्रेक्षकाणां मध्ये निवसितुं पृष्टवान्।
अथ ब्राह्मणः (मध्वनालः) विरक्तः वेणुं वादयति स्म,
सः वेणुवादनं करोति स्म; सर्वाणि स्त्रियः मोहिताः अभवन्।(6)
दोहिरा
सङ्गीतेन अभिभूतमात्रेण स्त्रियः प्रविष्टाः ।
पद्मपत्राणि च शरीरे लसत्।(7)
चौपाई
राजा तत्क्षणमेव मध्वननलं बहिः स्खलितवान् तथा च,
ब्राह्मणजातीयः सन्, न म्रियते स्म।
सः (ब्राह्मणः) गत्वा कामवतीं कामवतीं नगरम्।
तत्र कामकण्डलेन (कन्दरस्य स्त्रीप्रतिमम्) कल्पितः।(८)
दोहिरा
ब्राह्मणः तत् स्थानं प्राप्तवान्, यस्य, काम (अक्षरशः कामदेव) सेन राजा आसीत्,
यस्य प्राङ्गणे त्रिशतं षष्टिः कन्याः नृत्यन्ति स्म।(9)
चौपाई
मध्वनालः तस्य सभाम् आगतः
मध्वनः प्रादाङ्गं प्राप्य नमस्कृत्य शिरः प्रणम्य |
यत्र बहवो योद्धा उपविष्टाः आसन्, .
तत्र शूरसंख्याकाः आसन् कामकण्डला च नृत्यति स्म ।(१०) ।
दोहिरा
अतीव कठिनतया कामः (कामकाण्डला) चन्दनगन्धयुक्तं कूपं धारितवान् आसीत्,
कूपः दृश्यमानः आसीत् किन्तु चन्दनः न आसीत्।(11)
चन्दनगन्धेन लोहितः कृष्णमक्षिका आगत्य तस्य उपरि उपविष्टः ।
सा स्वस्य कूपं क्षोभयित्वा भृङ्गं उड्डीयत।(l2)
चौपाई
एतत् सर्वं रहस्यं ब्राह्मणः अवगच्छत्।
ब्राह्मणोऽन्तरालं सर्वमालोक्य सुकाममभूत्।
(सः) राज्ञः एतावत् धनं गृहीतवान् आसीत्,
राजेन च पुरस्कृतं सर्वं धनं कामकण्डले दत्तवान्।(13)
दोहिरा
(राजः चिन्तितवान्) 'यत् धनं मया तस्मै समर्पितं तत् सर्वं सः दत्तवान्।'
'एतादृशः मूर्खः ब्राह्मणः पुरोहितः मया धारयितुं न शक्तः।'(l4)
चौपाई
ब्रह्म ज्ञात्वा (तत्) न वध्येत्, २.
'ब्राह्मणः सन् न हन्तव्यः किन्तु ग्रामात् निर्वासितव्यः,
(तथापि उक्तम्) यस्य गृहे निगूढं लब्धम्,
'यश्च यः कश्चित् तं आश्रयति, सः खण्डितः स्यात्।'(15)
एतत् सर्वं ब्राह्मणः श्रुतवान्।
एतां गुह्यघोषणां ज्ञात्वा ब्राह्मणः तत्क्षणमेव तस्याः गृहम् आगतः ।
(तथा वक्तुं प्रवृत्तः) राजा मयि बहु क्रुद्धः अस्ति।
(उवाच च) 'यथा रजः मयि अतीव क्रुद्धः, अतः अहं तव गृहम् आगतः।'(16)
दोहिरा