श्री दसम् ग्रन्थः

पुटः - 920


ਚੌਪਈ ॥
चौपई ॥

चौपाई

ਤੋਰਿ ਰਾਵ ਤਬ ਜਲਜ ਮੰਗਾਏ ॥
तोरि राव तब जलज मंगाए ॥

ततो राजा पद्मपुष्पम् उद्धृत्य याचितवान्

ਭਾਤਿ ਬਿਛੌਨਾ ਕੀ ਬਿਛਵਾਏ ॥
भाति बिछौना की बिछवाए ॥

रजस्तदा तान् प्रेषयित्वा पद्मपत्राणि सङ्गृह्य ।

ਸਕਲ ਸਖੀ ਤਿਹ ਪਰ ਬੈਠਾਈ ॥
सकल सखी तिह पर बैठाई ॥

तस्य उपरि सर्वाणि सखीनि स्थापितानि आसन्

ਭਾਤਿ ਭਾਤਿ ਕੀ ਪ੍ਰਭਾ ਬਨਾਈ ॥੫॥
भाति भाति की प्रभा बनाई ॥५॥

सर्वान् दासीन् नानामुद्रासु उपविष्टुं चकार सः।(5)

ਮਾਧਵਨਲ ਕੌ ਬੋਲਿ ਪਠਾਇਸ ॥
माधवनल कौ बोलि पठाइस ॥

(तथा सः) माधवनलम् आहूतवान्

ਤਵਨ ਸਭਾ ਭੀਤਰ ਬੈਠਾਇਸ ॥
तवन सभा भीतर बैठाइस ॥

सः मध्वननलं आहूय प्रेक्षकाणां मध्ये निवसितुं पृष्टवान्।

ਰੀਝਿ ਬਿਪ੍ਰ ਤਬ ਬੇਨ ਬਜਾਈ ॥
रीझि बिप्र तब बेन बजाई ॥

अथ ब्राह्मणः (मध्वनालः) विरक्तः वेणुं वादयति स्म,

ਸਭ ਇਸਤ੍ਰਿਨ ਕੇ ਚਿਤ ਸੁ ਭਾਈ ॥੬॥
सभ इसत्रिन के चित सु भाई ॥६॥

सः वेणुवादनं करोति स्म; सर्वाणि स्त्रियः मोहिताः अभवन्।(6)

ਦੋਹਰਾ ॥
दोहरा ॥

दोहिरा

ਸਭ ਅਬਲਾ ਮੋਹਿਤ ਭਈ ਨਾਦ ਸ੍ਰਵਨ ਸੁਨਿ ਪਾਇ ॥
सभ अबला मोहित भई नाद स्रवन सुनि पाइ ॥

सङ्गीतेन अभिभूतमात्रेण स्त्रियः प्रविष्टाः ।

ਸਭਹਿਨ ਕੇ ਤਨ ਸੌ ਗਏ ਕਮਲ ਪਤ੍ਰ ਲਪਟਾਇ ॥੭॥
सभहिन के तन सौ गए कमल पत्र लपटाइ ॥७॥

पद्मपत्राणि च शरीरे लसत्।(7)

ਚੌਪਈ ॥
चौपई ॥

चौपाई

ਮਾਧਵਨਲ ਨ੍ਰਿਪ ਤੁਰਤੁ ਨਿਕਾਰਿਯੋ ॥
माधवनल न्रिप तुरतु निकारियो ॥

राजा तत्क्षणमेव मध्वननलं बहिः स्खलितवान् तथा च,

ਬਿਪ੍ਰ ਜਾਨਿ ਜਿਯ ਤੇ ਨਹੀ ਮਾਰਿਯੋ ॥
बिप्र जानि जिय ते नही मारियो ॥

ब्राह्मणजातीयः सन्, न म्रियते स्म।

ਕਾਮਾਵਤੀ ਨਗਰ ਚਲਿ ਆਯੋ ॥
कामावती नगर चलि आयो ॥

सः (ब्राह्मणः) गत्वा कामवतीं कामवतीं नगरम्।

ਕਾਮਕੰਦਲਾ ਸੌ ਹਿਤ ਭਾਯੋ ॥੮॥
कामकंदला सौ हित भायो ॥८॥

तत्र कामकण्डलेन (कन्दरस्य स्त्रीप्रतिमम्) कल्पितः।(८)

ਦੋਹਰਾ ॥
दोहरा ॥

दोहिरा

ਕਾਮ ਸੈਨ ਰਾਜਾ ਜਹਾ ਤਹ ਦਿਜ ਪਹੂੰਚ੍ਯੋ ਜਾਇ ॥
काम सैन राजा जहा तह दिज पहूंच्यो जाइ ॥

ब्राह्मणः तत् स्थानं प्राप्तवान्, यस्य, काम (अक्षरशः कामदेव) सेन राजा आसीत्,

ਪ੍ਰਗਟ ਤੀਨਿ ਸੈ ਸਾਠਿ ਤ੍ਰਿਯ ਨਾਚਤ ਜਹਾ ਬਨਾਇ ॥੯॥
प्रगट तीनि सै साठि त्रिय नाचत जहा बनाइ ॥९॥

यस्य प्राङ्गणे त्रिशतं षष्टिः कन्याः नृत्यन्ति स्म।(9)

ਚੌਪਈ ॥
चौपई ॥

चौपाई

ਮਾਧਵ ਤੌਨ ਸਭਾ ਮਹਿ ਆਯੋ ॥
माधव तौन सभा महि आयो ॥

मध्वनालः तस्य सभाम् आगतः

ਆਨਿ ਰਾਵ ਕੌ ਸੀਸ ਝੁਕਾਯੋ ॥
आनि राव कौ सीस झुकायो ॥

मध्वनः प्रादाङ्गं प्राप्य नमस्कृत्य शिरः प्रणम्य |

ਸੂਰਬੀਰ ਬੈਠੇ ਬਹੁ ਜਹਾ ॥
सूरबीर बैठे बहु जहा ॥

यत्र बहवो योद्धा उपविष्टाः आसन्, .

ਨਾਚਤ ਕਾਮਕੰਦਲਾ ਤਹਾ ॥੧੦॥
नाचत कामकंदला तहा ॥१०॥

तत्र शूरसंख्याकाः आसन् कामकण्डला च नृत्यति स्म ।(१०) ।

ਦੋਹਰਾ ॥
दोहरा ॥

दोहिरा

ਚੰਦਨ ਕੀ ਤਨ ਕੰਚੁਕੀ ਕਾਮਾ ਕਸੀ ਬਨਾਇ ॥
चंदन की तन कंचुकी कामा कसी बनाइ ॥

अतीव कठिनतया कामः (कामकाण्डला) चन्दनगन्धयुक्तं कूपं धारितवान् आसीत्,

ਅੰਗਿਯਾ ਹੀ ਸਭ ਕੋ ਲਖੈ ਚੰਦਨ ਲਖ੍ਯੋ ਨ ਜਾਇ ॥੧੧॥
अंगिया ही सभ को लखै चंदन लख्यो न जाइ ॥११॥

कूपः दृश्यमानः आसीत् किन्तु चन्दनः न आसीत्।(11)

ਚੰਦਨ ਕੀ ਲੈ ਬਾਸਨਾ ਭਵਰ ਬਹਿਠ੍ਯੋ ਆਇ ॥
चंदन की लै बासना भवर बहिठ्यो आइ ॥

चन्दनगन्धेन लोहितः कृष्णमक्षिका आगत्य तस्य उपरि उपविष्टः ।

ਸੋ ਤਿਨ ਕੁਚ ਕੀ ਬਾਯੁ ਤੇ ਦੀਨੌ ਤਾਹਿ ਉਠਾਇ ॥੧੨॥
सो तिन कुच की बायु ते दीनौ ताहि उठाइ ॥१२॥

सा स्वस्य कूपं क्षोभयित्वा भृङ्गं उड्डीयत।(l2)

ਚੌਪਈ ॥
चौपई ॥

चौपाई

ਇਹ ਸੁ ਭੇਦ ਬਿਪ ਨੈ ਲਹਿ ਲਯੋ ॥
इह सु भेद बिप नै लहि लयो ॥

एतत् सर्वं रहस्यं ब्राह्मणः अवगच्छत्।

ਰੀਝਤ ਅਧਿਕ ਚਿਤ ਮਹਿ ਭਯੋ ॥
रीझत अधिक चित महि भयो ॥

ब्राह्मणोऽन्तरालं सर्वमालोक्य सुकाममभूत्।

ਅਮਿਤ ਦਰਬੁ ਨ੍ਰਿਪ ਤੇ ਜੋ ਲੀਨੋ ॥
अमित दरबु न्रिप ते जो लीनो ॥

(सः) राज्ञः एतावत् धनं गृहीतवान् आसीत्,

ਸੋ ਲੈ ਕਾਮਕੰਦਲਹਿ ਦੀਨੋ ॥੧੩॥
सो लै कामकंदलहि दीनो ॥१३॥

राजेन च पुरस्कृतं सर्वं धनं कामकण्डले दत्तवान्।(13)

ਦੋਹਰਾ ॥
दोहरा ॥

दोहिरा

ਅਮਿਤ ਦਰਬੁ ਹਮ ਜੋ ਦਯੋ ਸੋ ਇਹ ਦਯੋ ਲੁਟਾਇ ॥
अमित दरबु हम जो दयो सो इह दयो लुटाइ ॥

(राजः चिन्तितवान्) 'यत् धनं मया तस्मै समर्पितं तत् सर्वं सः दत्तवान्।'

ਐਸੇ ਬਿਪ੍ਰ ਫਜੂਲ ਕੋ ਮੋਹਿ ਨ ਰਾਖ੍ਯੋ ਜਾਇ ॥੧੪॥
ऐसे बिप्र फजूल को मोहि न राख्यो जाइ ॥१४॥

'एतादृशः मूर्खः ब्राह्मणः पुरोहितः मया धारयितुं न शक्तः।'(l4)

ਚੌਪਈ ॥
चौपई ॥

चौपाई

ਬਿਪ੍ਰ ਜਾਨਿ ਜਿਯ ਤੇ ਨਹਿ ਮਰਿਯੈ ॥
बिप्र जानि जिय ते नहि मरियै ॥

ब्रह्म ज्ञात्वा (तत्) न वध्येत्, २.

ਇਹ ਪੁਰ ਤੇ ਇਹ ਤੁਰਤੁ ਨਿਕਰਿਯੈ ॥
इह पुर ते इह तुरतु निकरियै ॥

'ब्राह्मणः सन् न हन्तव्यः किन्तु ग्रामात् निर्वासितव्यः,

ਜਾ ਕੇ ਦੁਰਿਯੋ ਧਾਮ ਲਹਿ ਲੀਜੈ ॥
जा के दुरियो धाम लहि लीजै ॥

(तथापि उक्तम्) यस्य गृहे निगूढं लब्धम्,

ਟੂਕ ਅਨੇਕ ਤਵਨ ਕੋ ਕੀਜੈ ॥੧੫॥
टूक अनेक तवन को कीजै ॥१५॥

'यश्च यः कश्चित् तं आश्रयति, सः खण्डितः स्यात्।'(15)

ਯਹ ਸਭ ਭੇਦ ਬਿਪ੍ਰ ਸੁਨਿ ਪਾਯੋ ॥
यह सभ भेद बिप्र सुनि पायो ॥

एतत् सर्वं ब्राह्मणः श्रुतवान्।

ਚਲਿਯੋ ਚਲਿਯੋ ਕਾਮਾ ਗ੍ਰਿਹ ਆਯੋ ॥
चलियो चलियो कामा ग्रिह आयो ॥

एतां गुह्यघोषणां ज्ञात्वा ब्राह्मणः तत्क्षणमेव तस्याः गृहम् आगतः ।

ਮੋ ਪਰ ਕੋਪ ਅਧਿਕ ਨ੍ਰਿਪ ਕੀਨੋ ॥
मो पर कोप अधिक न्रिप कीनो ॥

(तथा वक्तुं प्रवृत्तः) राजा मयि बहु क्रुद्धः अस्ति।

ਤਿਹ ਹਿਤ ਧਾਮ ਤਿਹਾਰੋ ਚੀਨੋ ॥੧੬॥
तिह हित धाम तिहारो चीनो ॥१६॥

(उवाच च) 'यथा रजः मयि अतीव क्रुद्धः, अतः अहं तव गृहम् आगतः।'(16)

ਦੋਹਰਾ ॥
दोहरा ॥

दोहिरा