श्री दसम् ग्रन्थः

पुटः - 641


ਦੀਨਨ ਉਧਾਰਣਿ ਜਾਸੁ ਬਾਨ ॥
दीनन उधारणि जासु बान ॥

ऋणं ग्रहणं दिनं यत् अभ्यस्तम् अस्ति।

ਕੋਊ ਕਹੈ ਕੈਸੇਈ ਲੇਤ ਮਾਨ ॥੭੧॥
कोऊ कहै कैसेई लेत मान ॥७१॥

नीचानां मोक्षाय कार्यं करोति यदि कश्चित् केनापि प्रयोजनेन तं आह्वयति तर्हि तस्य वचनं स्वीकुर्वति।7

ਅਕਲੰਕ ਰੂਪ ਅਨਛਿਜ ਤੇਜ ॥
अकलंक रूप अनछिज तेज ॥

(सः) निर्दोषः अविनाशी तेजः च।

ਆਸਨ ਅਡੋਲ ਸੁਭ ਸੁਭ੍ਰ ਸੇਜ ॥
आसन अडोल सुभ सुभ्र सेज ॥

शत्रवः मित्राणि च सर्वे प्रलोभन्ते तं दर्शनार्थं निर्दोषं शाश्वतं महिमामयं स्थिरासनस्थितम् अनन्तगुणान्।७२।।72।।

ਅਨਗਨ ਜਾਸੁ ਗੁਨ ਮਧਿ ਸੋਭ ॥
अनगन जासु गुन मधि सोभ ॥

यस्मिन् असंख्यगुणाः अलङ्कृताः सन्ति।

ਲਖਿ ਸਤ੍ਰ ਮਿਤ੍ਰ ਜਿਹ ਰਹਤ ਲੋਭ ॥੭੨॥
लखि सत्र मित्र जिह रहत लोभ ॥७२॥

शत्रवः मित्राणि च (तस्य!) दर्शनेन प्रलोभ्यन्ते ७२.

ਜਿਹ ਸਤ੍ਰ ਮਿਤ੍ਰ ਸਮ ਏਕ ਜਾਨ ॥
जिह सत्र मित्र सम एक जान ॥

(सः) शत्रुमित्रं च समानं मन्यते

ਉਸਤਤੀ ਨਿੰਦ ਜਿਹ ਏਕ ਮਾਨ ॥
उसतती निंद जिह एक मान ॥

शत्रून् मित्राणि च समानं मन्यते, स्तुतिनिन्दां च समानं बोधयति

ਆਸਨ ਅਡੋਲ ਅਨਛਿਜ ਰੂਪ ॥
आसन अडोल अनछिज रूप ॥

(यस्य) आसनं दृढं रूपं च अचलम्,

ਪਰਮੰ ਪਵਿਤ੍ਰ ਭੂਪਾਣ ਭੂਪ ॥੭੩॥
परमं पवित्र भूपाण भूप ॥७३॥

स्थिरासने स्थितः परमो सौन्दर्यमलः अपि च सार्वभौमानां सार्वभौमः।।73।।

ਜਿਹਬਾ ਸੁਧਾਨ ਖਗ ਉਧ ਸੋਹਿ ॥
जिहबा सुधान खग उध सोहि ॥

यस्य जिह्वा (अमृतवत् वदति) खड्गः (हस्ते) उच्चैः शोभते।

ਅਵਿਲੋਕ ਦਈਤ ਅਰੁ ਦੇਵ ਮੋਹਿ ॥
अविलोक दईत अरु देव मोहि ॥

तस्य जिह्वा अम्ब्रोसिया वर्षयति

ਬਿਨੁ ਬੈਰ ਰੂਪ ਅਨਭਵ ਪ੍ਰਕਾਸ ॥
बिनु बैर रूप अनभव प्रकास ॥

निर्वैरं शुद्धप्रकाशः।

ਅਨਛਿਜ ਗਾਤ ਨਿਸਿ ਦਿਨ ਨਿਰਾਸ ॥੭੪॥
अनछिज गात निसि दिन निरास ॥७४॥

सर्वे देवदानवः हिम्पमुग्धाः वैरहीनः प्रकाशावतारः शरीरं अविनाशी निपक्षपातः सर्वदा।७४।

ਦੁਤਿ ਆਦਿ ਅੰਤਿ ਏਕੈ ਸਮਾਨ ॥
दुति आदि अंति एकै समान ॥

(तस्य) ज्योतिः आदौ अन्त्यपर्यन्तम् एव ।

ਖੜਗੰਨ ਸਪੰਨਿ ਸਬ ਬਿਧਿ ਨਿਧਾਨ ॥
खड़गंन सपंनि सब बिधि निधान ॥

तस्य महिमा आदौ अन्ते च तथैव तिष्ठति सर्वशक्तिभिः सिद्धः

ਸੋਭਾ ਸੁ ਬਹੁਤ ਤਨ ਜਾਸੁ ਸੋਭ ॥
सोभा सु बहुत तन जासु सोभ ॥

यस्य देहः अतीव सुन्दरः अस्ति।

ਦੁਤਿ ਦੇਖਿ ਜਛ ਗੰਧ੍ਰਬ ਲੋਭ ॥੭੫॥
दुति देखि जछ गंध्रब लोभ ॥७५॥

तस्य शरीरे सर्वाणि सौन्दर्याणि तस्य सौन्दर्यं दृष्ट्वा यक्षगन्धर्वाः मोहिताः।।75।।

ਅਨਭੰਗ ਅੰਗ ਅਨਭਵ ਪ੍ਰਕਾਸ ॥
अनभंग अंग अनभव प्रकास ॥

(तस्य) शरीरं न प्रलीयते अनुभवेन च प्रकाशते (सुतः प्रकाशः)।

ਪਸਰੀ ਜਗਤਿ ਜਿਹ ਜੀਵ ਰਾਸਿ ॥
पसरी जगति जिह जीव रासि ॥

तस्य अङ्गानि अविनाशीनि सन्ति

ਕਿਨੇ ਸੁ ਜੀਵ ਜਲਿ ਥਲਿ ਅਨੇਕ ॥
किने सु जीव जलि थलि अनेक ॥

(सः) जले बहूनि जीवान् कृतवान्,

ਅੰਤਹਿ ਸਮੇਯ ਫੁਨਿ ਰੂਪ ਏਕ ॥੭੬॥
अंतहि समेय फुनि रूप एक ॥७६॥

सः भगवान् स्वस्य चिताकारणात् संज्ञानस्य अभिव्यक्तिः, भूताः समग्रे जगति विकीर्णाः सन्ति सः जले समतलं च बहूनि भूतान् सृष्टवान् आसीत्, अन्ते च सर्वान् स्वरूपेण विलीयते।७६।

ਜਿਹ ਛੂਆ ਨੈਕੁ ਨਹੀ ਕਾਲ ਜਾਲੁ ॥
जिह छूआ नैकु नही काल जालु ॥

यं कालजालेन न स्पृष्टम् अपि।

ਛ੍ਵੈ ਸਕਾ ਪਾਪ ਨਹੀ ਕਉਨ ਕਾਲ ॥
छ्वै सका पाप नही कउन काल ॥

मरणं पापं च तं स्पृशितुं न शक्तवन्तौ कदाचिदपि

ਆਛਿਜ ਤੇਜ ਅਨਭੂਤ ਗਾਤ ॥
आछिज तेज अनभूत गात ॥

(यस्य) ज्योतिः निराकारः अतत्त्वशरीरः।

ਏਕੈ ਸਰੂਪ ਨਿਸ ਦਿਨ ਪ੍ਰਭਾਤ ॥੭੭॥
एकै सरूप निस दिन प्रभात ॥७७॥

तस्य अविनाशी कान्तिशरीरेश्वरः सर्वदा एव तिष्ठति।77।

ਇਹ ਭਾਤਿ ਦਤ ਅਸਤੋਤ੍ਰ ਪਾਠ ॥
इह भाति दत असतोत्र पाठ ॥

एवंविधं सतोत्रं दत्तेन पठितम्।

ਮੁਖ ਪੜਤ ਅਛ੍ਰ ਗਯੋ ਪਾਪ ਨਾਠ ॥
मुख पड़त अछ्र गयो पाप नाठ ॥

एवं दत्तः स्तुतिं पठितवान् अनेन पाठेन सर्वाणि पापानि पलायितानि

ਕੋ ਸਕੈ ਬਰਨ ਮਹਿਮਾ ਅਪਾਰ ॥
को सकै बरन महिमा अपार ॥

(तस्य) अपारं महिमा को वर्णयितुं शक्नोति,

ਸੰਛੇਪ ਕੀਨ ਤਾ ਤੇ ਉਚਾਰ ॥੭੮॥
संछेप कीन ता ते उचार ॥७८॥

अनन्तं माहात्म्यं को वर्णयितुं शक्नोति?, अतः संक्षेपेण उक्तं मया।।78।।

ਜੇ ਕਰੈ ਪਤ੍ਰ ਕਾਸਿਪੀ ਸਰਬ ॥
जे करै पत्र कासिपी सरब ॥

यदि वयं समग्रपृथिव्यां ('कासिपि') पत्रं (कागदं) कुर्मः।

ਲਿਖੇ ਗਣੇਸ ਕਰਿ ਕੈ ਸੁ ਗਰਬ ॥
लिखे गणेस करि कै सु गरब ॥

यदि सर्वं पृथिवी कागदं गणेशः गर्वितः लेखकः

ਮਸੁ ਸਰਬ ਸਿੰਧ ਲੇਖਕ ਬਨੇਸਿ ॥
मसु सरब सिंध लेखक बनेसि ॥

सागराः सर्वे मसिः भवन्तु सर्वे वृक्षाः लेखनीः,

ਨਹੀ ਤਦਿਪ ਅੰਤਿ ਕਹਿ ਸਕੈ ਸੇਸੁ ॥੭੯॥
नही तदिप अंति कहि सकै सेसु ॥७९॥

सर्वे सागराः मसिः भवन्ति सर्ववनानि च लेखनी भवन्ति शेषनागः तस्य सहस्रमुखात् भगवतः वर्णनं करोति, तदा अपि सः भगवतः रहस्यं न बोधयितुं शक्यते।79।

ਜਉ ਕਰੈ ਬੈਠਿ ਬ੍ਰਹਮਾ ਉਚਾਰ ॥
जउ करै बैठि ब्रहमा उचार ॥

यदि ब्रह्मा उपविश्य जपेत् (स्तुतिम्) ।

ਨਹੀ ਤਦਿਪ ਤੇਜ ਪਾਯੰਤ ਪਾਰ ॥
नही तदिप तेज पायंत पार ॥

यदि ब्रह्मा अपि महिमाम् उद्दीपयति तर्हि तस्य तेजः अपि न बोधयितुं शक्यते

ਮੁਖ ਸਹੰਸ ਨਾਮ ਫਣ ਪਤਿ ਰੜੰਤ ॥
मुख सहंस नाम फण पति रड़ंत ॥

(यदि) शेस्नागः सहस्रवक्त्रः वदति स्म,

ਨਹੀ ਤਦਿਪ ਤਾਸੁ ਪਾਯੰਤ ਅੰਤੁ ॥੮੦॥
नही तदिप तासु पायंत अंतु ॥८०॥

यदि शेषनागोऽपि सहस्रवक्त्रात् स्वनामानि उच्चारयति तर्हि तस्यापि अन्तोऽपि न ज्ञातुं शक्यते।८०।

ਨਿਸ ਦਿਨ ਜਪੰਤ ਸਨਕੰ ਸਨਾਤ ॥
निस दिन जपंत सनकं सनात ॥

(तस्मै) सनकं सनातनं च रात्रौ दिवा जपन्ति,

ਨਹੀ ਤਦਿਪ ਤਾਸੁ ਸੋਭਾ ਨਿਰਾਤ ॥
नही तदिप तासु सोभा निरात ॥

यदि सनक, सुनन्दन इत्यादयः तं नित्यं रात्रौ दिने स्मरन्ति तर्हि हि महिमा अपि वर्णयितुं न शक्यते

ਮੁਖ ਚਾਰ ਬੇਦ ਕਿਨੇ ਉਚਾਰ ॥
मुख चार बेद किने उचार ॥

चतुर्मुखो ब्रह्मा वेदमुवाच, .

ਤਜਿ ਗਰਬ ਨੇਤਿ ਨੇਤੈ ਬਿਚਾਰ ॥੮੧॥
तजि गरब नेति नेतै बिचार ॥८१॥

ब्रह्मा चतुर्णां वेदानां कूपं कृतवान्, परन्तु तस्य विषये चिन्तयन् सः तस्य विषये “नेति, नेति” इति अपि वदति (न एतत्, न एतत् ।)८१।

ਸਿਵ ਸਹੰਸ੍ਰ ਬਰਖ ਲੌ ਜੋਗ ਕੀਨ ॥
सिव सहंस्र बरख लौ जोग कीन ॥

शिवः वर्षसहस्राणि योगं कृतवान्

ਤਜਿ ਨੇਹ ਗੇਹ ਬਨ ਬਾਸ ਲੀਨ ॥
तजि नेह गेह बन बास लीन ॥

शिवः वर्षसहस्राणि यावत् योगं कृतवान्

ਬਹੁ ਕੀਨ ਜੋਗ ਤਹ ਬਹੁ ਪ੍ਰਕਾਰ ॥
बहु कीन जोग तह बहु प्रकार ॥

(सः) महत् कर्माणि कृतवान्, २.

ਨਹੀ ਤਦਿਪ ਤਾਸੁ ਲਹਿ ਸਕਾ ਪਾਰ ॥੮੨॥
नही तदिप तासु लहि सका पार ॥८२॥

सः स्वगृहं सर्वसङ्गं च त्यक्त्वा वने निवसति स्म सः अपि नाना प्रकारेण योगं कृतवान्, परन्तु तदपि सः स्वस्य अन्तं ज्ञातुं न शक्तवान्।82।

ਜਿਹ ਏਕ ਰੂਪ ਅਨਕੰ ਪ੍ਰਕਾਸ ॥
जिह एक रूप अनकं प्रकास ॥

यस्य एकं रूपं भवति, परन्तु बहुधा प्रकाश्यते।

ਅਬਿਯਕਤ ਤੇਜ ਨਿਸ ਦਿਨ ਉਦਾਸ ॥
अबियकत तेज निस दिन उदास ॥

अनेकाः लोकाः तस्य एकरूपात् प्रकटिताः भवन्ति, तस्य भगवतः रात्रौ दिवा असक्तस्य कान्तिः वर्णयितुं न शक्यते