अथ 'स्मित्रा सेन्' नाम महाराजा (एकः) ।
सुमित्रा राजा महाबलः प्रतापवान्, मद्रदेशविजेता आसीत्।
तस्य गृहे 'सुमित्रा' नाम कन्या जाता,
तस्य गृहे सुमित्रा नाम कन्या आसीत् । सा कुमारी तावत् मनोहरं दीप्तिमत् यत् सा सूर्यचन्द्रकान्तिं जित्वा इव आसीत्।12।
यदा कन्या चैतन्यं प्राप्तवती तदा ।
वयसि वर्धमाने सा औधराजस्य अपि विवाहम् अकरोत् ।
इत्युक्त्वा वयम् अधुना कष्टुआर् राजे राज्यं वदामः,
तदेव कृशं कैकेयराजस्य कैक्यनाम्ना गौरवशालिनी कन्या आसीत्।13।
(यदा दशरथः कैकैं विवाहेच्छां प्रकटितवान् तदा राजा अवदत्)- यस्मात् तव गृहे यः पुत्रः जायते (सः राज्यस्य अधिकारिणी भविष्यति)।
पुत्रस्य जायमानस्य पुत्रस्य विषये राजा चिन्तयति स्म (मनसि) ।
अथ विचारितेन कैकैः स्त्रीवेषं कृत्वा ।
कैकेयी अपि तत् चिन्तयति स्म, सा सूर्यचन्द्रवत् अत्यन्तं सुन्दरी आसीत्।14।
केचन विवाहसमये वर्षद्वयं याचन्ते स्म ।
विवाहे सा राज्ञः वरद्वयं याचितवती, यस्य परिणामः अन्ततः तस्य मृत्युः अभवत् ।
महाराजः एतत् हृदये न अवगच्छत्
तदा राज्ञः रहस्यं न अवगन्तुं शक्नुवन् तेषां कृते अनुमोदनं दत्तवान्।15।
ततः (एकस्मिन् काले) देवानां राक्षसानां च युद्धम् अभवत्
अथ एकदा देवदानवयोः मध्ये युद्धं जातम्, यस्मिन् राजा देवपक्षतः कठिनं युद्धं कृतवान् ।
(राजस्य) सारथिः तस्मिन् युद्धे निहतः | (अतः दशरथस्य) पत्नी कैकै रथं (स्वयं) चालयति स्म।
ततः एकदा राज्ञः युद्धसारथिः हतः, तस्य स्थाने कैकेयी एतत् दृष्ट्वा रथं चालितवान्, राजा अप्लस्स् आसीत्।16।
ततः प्रसन्नो राजा ददौ आशिषद्वयम्
राजा प्रसन्नः सन् अन्यद्वयं वरं दत्तवान्, तस्य मनसि अविश्वासः नासीत्।
(इयं) कथा (विस्तरेण) (हनुमान्) नाटकेषु (रामायणादिषु) रामचरितेषु च कथ्यते।
इन्द्रस्य देवराजस्य विजयाय राजा कथं सहकारं कृतवान् इति नाटके एषा कथा कथिता अस्ति।17।
दशरथः बहूनि शत्रून् बहुधा जित्वा |
राजा बहुशत्रून् जित्वा हृदयस्य इच्छां पूरयति स्म ।
(दशरथमहाराजः) वने मृगयायां अहोरात्रं यापयति स्म ।
सः अधिकतया forsrts इत्यत्र स्वसमयं यापयति स्म । एकदा शर्वणकुमारः नाम ब्राह्मणः तत्र जलं अन्वेष्य भ्रमति स्म।१८।
(श्रवणः त्यक्त्वा स्वस्य) द्वौ अन्धौ मातापितरौ पृथिव्यां
अन्धमातापितरौ कस्मिन्चित् स्थाने त्यक्त्वा पुत्रः कलशं हस्ते गृहीत्वा जलार्थम् आगतः आसीत् ।
(श्रवण) प्रेरेयः तत्र ययौ धीमतः ।
स ब्राह्मणमुनिः तत्र मृत्युना प्रेषितः यत्र राजा तंबूस्थः आसीत्।१९।
(जलपूरणेन) घटात् ठोकनाध्वनिः अभवत्
कलशं जलेन पूरयितुं शब्दः श्रुतः स राज्ञा ।
(तस्मिन् समये) बाणं हस्ते धारयन् धनुः आकृष्य
राजा बाणं धनुषे योजयित्वा कृष्य ब्राह्मणं मृगं मत्वा तस्य उपरि बाणं निपातयित्वा जघान।।२०।।
बाणप्रहारमात्रेण मुनिः पतितः |
बाणेन आहतः स तपस्वी पतितः, तस्य मुखात् विलापस्य शब्दः अभवत् ।
मृगः कुत्र मृतः ? (विज्ञातुं) राजा (सरोवरे परे पार्श्वे) अगच्छत्।
मृगमृतं स्थानं दृष्ट्वा राजा तत्र गतः, तत् ब्राह्मणं तु दृष्ट्वा दुःखितः दन्तान्तराङ्गुलीं निपीडयति स्म।21।
श्रावण का भाषण : १.
श्रावणस्य शरीरे (अद्यापि) केचन प्राणाः निवसन्ति स्म।
श्रावणस्य शरीरे अद्यापि केचन प्राणाः आसन्। अन्तिमेषु प्राणेषु ब्राह्मणः प्रकारं प्राह-
मम अन्धौ मातापितरौ मृषा वदतः
मम माता पिता च अन्धौ तस्मिन् पार्श्वे शयितौ। त्वं तत्र गत्वा तान् जलं पिबसि, येन अहं शान्तिपूर्वकं म्रियमाणः भवेयम्।२२।
पद्ध्राई स्तन्जा
हे राजन ! (मम) मातापितरौ अन्धौ स्तः। अहं भवद्भ्यः एतत् वदामि।
हे राजन् ! मम मातापितरौ अदृष्टौ स्तः, मां शृणुत, जलं च ददातु।