श्री दसम् ग्रन्थः

पुटः - 201


ਪੁਨਿ ਸੈਨ ਸਮਿਤ੍ਰ ਨਰੇਸ ਬਰੰ ॥
पुनि सैन समित्र नरेस बरं ॥

अथ 'स्मित्रा सेन्' नाम महाराजा (एकः) ।

ਜਿਹ ਜੁਧ ਲਯੋ ਮਦ੍ਰ ਦੇਸ ਹਰੰ ॥
जिह जुध लयो मद्र देस हरं ॥

सुमित्रा राजा महाबलः प्रतापवान्, मद्रदेशविजेता आसीत्।

ਸੁਮਿਤ੍ਰਾ ਤਿਹ ਧਾਮ ਭਈ ਦੁਹਿਤਾ ॥
सुमित्रा तिह धाम भई दुहिता ॥

तस्य गृहे 'सुमित्रा' नाम कन्या जाता,

ਜਿਹ ਜੀਤ ਲਈ ਸਸ ਸੂਰ ਪ੍ਰਭਾ ॥੧੨॥
जिह जीत लई सस सूर प्रभा ॥१२॥

तस्य गृहे सुमित्रा नाम कन्या आसीत् । सा कुमारी तावत् मनोहरं दीप्तिमत् यत् सा सूर्यचन्द्रकान्तिं जित्वा इव आसीत्।12।

ਸੋਊ ਬਾਰਿ ਸਬੁਧ ਭਈ ਜਬ ਹੀ ॥
सोऊ बारि सबुध भई जब ही ॥

यदा कन्या चैतन्यं प्राप्तवती तदा ।

ਅਵਧੇਸਹ ਚੀਨ ਬਰਿਓ ਤਬ ਹੀ ॥
अवधेसह चीन बरिओ तब ही ॥

वयसि वर्धमाने सा औधराजस्य अपि विवाहम् अकरोत् ।

ਗਨ ਯਾਹ ਭਯੋ ਕਸਟੁਆਰ ਨ੍ਰਿਪੰ ॥
गन याह भयो कसटुआर न्रिपं ॥

इत्युक्त्वा वयम् अधुना कष्टुआर् राजे राज्यं वदामः,

ਜਿਹ ਕੇਕਈ ਧਾਮ ਸੁ ਤਾਸੁ ਪ੍ਰਭੰ ॥੧੩॥
जिह केकई धाम सु तासु प्रभं ॥१३॥

तदेव कृशं कैकेयराजस्य कैक्यनाम्ना गौरवशालिनी कन्या आसीत्।13।

ਇਨ ਤੇ ਗ੍ਰਹ ਮੋ ਸੁਤ ਜਉਨ ਥੀਓ ॥
इन ते ग्रह मो सुत जउन थीओ ॥

(यदा दशरथः कैकैं विवाहेच्छां प्रकटितवान् तदा राजा अवदत्)- यस्मात् तव गृहे यः पुत्रः जायते (सः राज्यस्य अधिकारिणी भविष्यति)।

ਤਬ ਬੈਠ ਨਰੇਸ ਬਿਚਾਰ ਕੀਓ ॥
तब बैठ नरेस बिचार कीओ ॥

पुत्रस्य जायमानस्य पुत्रस्य विषये राजा चिन्तयति स्म (मनसि) ।

ਤਬ ਕੇਕਈ ਨਾਰ ਬਿਚਾਰ ਕਰੀ ॥
तब केकई नार बिचार करी ॥

अथ विचारितेन कैकैः स्त्रीवेषं कृत्वा ।

ਜਿਹ ਤੇ ਸਸਿ ਸੂਰਜ ਸੋਭ ਧਰੀ ॥੧੪॥
जिह ते ससि सूरज सोभ धरी ॥१४॥

कैकेयी अपि तत् चिन्तयति स्म, सा सूर्यचन्द्रवत् अत्यन्तं सुन्दरी आसीत्।14।

ਤਿਹ ਬਯਾਹਤ ਮਾਗ ਲਏ ਦੁ ਬਰੰ ॥
तिह बयाहत माग लए दु बरं ॥

केचन विवाहसमये वर्षद्वयं याचन्ते स्म ।

ਜਿਹ ਤੇ ਅਵਧੇਸ ਕੇ ਪ੍ਰਾਣ ਹਰੰ ॥
जिह ते अवधेस के प्राण हरं ॥

विवाहे सा राज्ञः वरद्वयं याचितवती, यस्य परिणामः अन्ततः तस्य मृत्युः अभवत् ।

ਸਮਝੀ ਨ ਨਰੇਸਰ ਬਾਤ ਹੀਏ ॥
समझी न नरेसर बात हीए ॥

महाराजः एतत् हृदये न अवगच्छत्

ਤਬ ਹੀ ਤਹ ਕੋ ਬਰ ਦੋਇ ਦੀਏ ॥੧੫॥
तब ही तह को बर दोइ दीए ॥१५॥

तदा राज्ञः रहस्यं न अवगन्तुं शक्नुवन् तेषां कृते अनुमोदनं दत्तवान्।15।

ਪੁਨ ਦੇਵ ਅਦੇਵਨ ਜੁਧ ਪਰੋ ॥
पुन देव अदेवन जुध परो ॥

ततः (एकस्मिन् काले) देवानां राक्षसानां च युद्धम् अभवत्

ਜਹ ਜੁਧ ਘਣੋ ਨ੍ਰਿਪ ਆਪ ਕਰੋ ॥
जह जुध घणो न्रिप आप करो ॥

अथ एकदा देवदानवयोः मध्ये युद्धं जातम्, यस्मिन् राजा देवपक्षतः कठिनं युद्धं कृतवान् ।

ਹਤ ਸਾਰਥੀ ਸਯੰਦਨ ਨਾਰ ਹਕਿਯੋ ॥
हत सारथी सयंदन नार हकियो ॥

(राजस्य) सारथिः तस्मिन् युद्धे निहतः | (अतः दशरथस्य) पत्नी कैकै रथं (स्वयं) चालयति स्म।

ਯਹ ਕੌਤਕ ਦੇਖ ਨਰੇਸ ਚਕਿਯੋ ॥੧੬॥
यह कौतक देख नरेस चकियो ॥१६॥

ततः एकदा राज्ञः युद्धसारथिः हतः, तस्य स्थाने कैकेयी एतत् दृष्ट्वा रथं चालितवान्, राजा अप्लस्स् आसीत्।16।

ਪੁਨ ਰੀਝ ਦਏ ਦੋਊ ਤੀਅ ਬਰੰ ॥
पुन रीझ दए दोऊ तीअ बरं ॥

ततः प्रसन्नो राजा ददौ आशिषद्वयम्

ਚਿਤ ਮੋ ਸੁ ਬਿਚਾਰ ਕਛੂ ਨ ਕਰੰ ॥
चित मो सु बिचार कछू न करं ॥

राजा प्रसन्नः सन् अन्यद्वयं वरं दत्तवान्, तस्य मनसि अविश्वासः नासीत्।

ਕਹੀ ਨਾਟਕ ਮਧ ਚਰਿਤ੍ਰ ਕਥਾ ॥
कही नाटक मध चरित्र कथा ॥

(इयं) कथा (विस्तरेण) (हनुमान्) नाटकेषु (रामायणादिषु) रामचरितेषु च कथ्यते।

ਜਯ ਦੀਨ ਸੁਰੇਸ ਨਰੇਸ ਜਥਾ ॥੧੭॥
जय दीन सुरेस नरेस जथा ॥१७॥

इन्द्रस्य देवराजस्य विजयाय राजा कथं सहकारं कृतवान् इति नाटके एषा कथा कथिता अस्ति।17।

ਅਰਿ ਜੀਤਿ ਅਨੇਕ ਅਨੇਕ ਬਿਧੰ ॥
अरि जीति अनेक अनेक बिधं ॥

दशरथः बहूनि शत्रून् बहुधा जित्वा |

ਸਭ ਕਾਜ ਨਰੇਸ੍ਵਰ ਕੀਨ ਸਿਧੰ ॥
सभ काज नरेस्वर कीन सिधं ॥

राजा बहुशत्रून् जित्वा हृदयस्य इच्छां पूरयति स्म ।

ਦਿਨ ਰੈਣ ਬਿਹਾਰਤ ਮਧਿ ਬਣੰ ॥
दिन रैण बिहारत मधि बणं ॥

(दशरथमहाराजः) वने मृगयायां अहोरात्रं यापयति स्म ।

ਜਲ ਲੈਨ ਦਿਜਾਇ ਤਹਾ ਸ੍ਰਵਣੰ ॥੧੮॥
जल लैन दिजाइ तहा स्रवणं ॥१८॥

सः अधिकतया forsrts इत्यत्र स्वसमयं यापयति स्म । एकदा शर्वणकुमारः नाम ब्राह्मणः तत्र जलं अन्वेष्य भ्रमति स्म।१८।

ਪਿਤ ਮਾਤ ਤਜੇ ਦੋਊ ਅੰਧ ਭੂਯੰ ॥
पित मात तजे दोऊ अंध भूयं ॥

(श्रवणः त्यक्त्वा स्वस्य) द्वौ अन्धौ मातापितरौ पृथिव्यां

ਗਹਿ ਪਾਤ੍ਰ ਚਲਿਯੋ ਜਲੁ ਲੈਨ ਸੁਯੰ ॥
गहि पात्र चलियो जलु लैन सुयं ॥

अन्धमातापितरौ कस्मिन्चित् स्थाने त्यक्त्वा पुत्रः कलशं हस्ते गृहीत्वा जलार्थम् आगतः आसीत् ।

ਮੁਨਿ ਨੋ ਦਿਤ ਕਾਲ ਸਿਧਾਰ ਤਹਾ ॥
मुनि नो दित काल सिधार तहा ॥

(श्रवण) प्रेरेयः तत्र ययौ धीमतः ।

ਨ੍ਰਿਪ ਬੈਠ ਪਤਊਵਨ ਬਾਧ ਜਹਾ ॥੧੯॥
न्रिप बैठ पतऊवन बाध जहा ॥१९॥

स ब्राह्मणमुनिः तत्र मृत्युना प्रेषितः यत्र राजा तंबूस्थः आसीत्।१९।

ਭਭਕੰਤ ਘਟੰ ਅਤਿ ਨਾਦਿ ਹੁਅੰ ॥
भभकंत घटं अति नादि हुअं ॥

(जलपूरणेन) घटात् ठोकनाध्वनिः अभवत्

ਧੁਨਿ ਕਾਨ ਪਰੀ ਅਜ ਰਾਜ ਸੁਅੰ ॥
धुनि कान परी अज राज सुअं ॥

कलशं जलेन पूरयितुं शब्दः श्रुतः स राज्ञा ।

ਗਹਿ ਪਾਣ ਸੁ ਬਾਣਹਿ ਤਾਨ ਧਨੰ ॥
गहि पाण सु बाणहि तान धनं ॥

(तस्मिन् समये) बाणं हस्ते धारयन् धनुः आकृष्य

ਮ੍ਰਿਗ ਜਾਣ ਦਿਜੰ ਸਰ ਸੁਧ ਹਨੰ ॥੨੦॥
म्रिग जाण दिजं सर सुध हनं ॥२०॥

राजा बाणं धनुषे योजयित्वा कृष्य ब्राह्मणं मृगं मत्वा तस्य उपरि बाणं निपातयित्वा जघान।।२०।।

ਗਿਰ ਗਯੋ ਸੁ ਲਗੇ ਸਰ ਸੁਧ ਮੁਨੰ ॥
गिर गयो सु लगे सर सुध मुनं ॥

बाणप्रहारमात्रेण मुनिः पतितः |

ਨਿਸਰੀ ਮੁਖ ਤੇ ਹਹਕਾਰ ਧੁਨੰ ॥
निसरी मुख ते हहकार धुनं ॥

बाणेन आहतः स तपस्वी पतितः, तस्य मुखात् विलापस्य शब्दः अभवत् ।

ਮ੍ਰਿਗਨਾਤ ਕਹਾ ਨ੍ਰਿਪ ਜਾਇ ਲਹੈ ॥
म्रिगनात कहा न्रिप जाइ लहै ॥

मृगः कुत्र मृतः ? (विज्ञातुं) राजा (सरोवरे परे पार्श्वे) अगच्छत्।

ਦਿਜ ਦੇਖ ਦੋਊ ਕਰ ਦਾਤ ਗਹੈ ॥੨੧॥
दिज देख दोऊ कर दात गहै ॥२१॥

मृगमृतं स्थानं दृष्ट्वा राजा तत्र गतः, तत् ब्राह्मणं तु दृष्ट्वा दुःखितः दन्तान्तराङ्गुलीं निपीडयति स्म।21।

ਸਰਵਣ ਬਾਚਿ ॥
सरवण बाचि ॥

श्रावण का भाषण : १.

ਕਛੁ ਪ੍ਰਾਨ ਰਹੇ ਤਿਹ ਮਧ ਤਨੰ ॥
कछु प्रान रहे तिह मध तनं ॥

श्रावणस्य शरीरे (अद्यापि) केचन प्राणाः निवसन्ति स्म।

ਨਿਕਰੰਤ ਕਹਾ ਜੀਅ ਬਿਪ੍ਰ ਨ੍ਰਿਪੰ ॥
निकरंत कहा जीअ बिप्र न्रिपं ॥

श्रावणस्य शरीरे अद्यापि केचन प्राणाः आसन्। अन्तिमेषु प्राणेषु ब्राह्मणः प्रकारं प्राह-

ਮੁਰ ਤਾਤ ਰੁ ਮਾਤ ਨ੍ਰਿਚਛ ਪਰੇ ॥
मुर तात रु मात न्रिचछ परे ॥

मम अन्धौ मातापितरौ मृषा वदतः

ਤਿਹ ਪਾਨ ਪਿਆਇ ਨ੍ਰਿਪਾਧ ਮਰੇ ॥੨੨॥
तिह पान पिआइ न्रिपाध मरे ॥२२॥

मम माता पिता च अन्धौ तस्मिन् पार्श्वे शयितौ। त्वं तत्र गत्वा तान् जलं पिबसि, येन अहं शान्तिपूर्वकं म्रियमाणः भवेयम्।२२।

ਪਾਧੜੀ ਛੰਦ ॥
पाधड़ी छंद ॥

पद्ध्राई स्तन्जा

ਬਿਨ ਚਛ ਭੂਪ ਦੋਊ ਤਾਤ ਮਾਤ ॥
बिन चछ भूप दोऊ तात मात ॥

हे राजन ! (मम) मातापितरौ अन्धौ स्तः। अहं भवद्भ्यः एतत् वदामि।

ਤਿਨ ਦੇਹ ਪਾਨ ਤੁਹ ਕਹੌਂ ਬਾਤ ॥
तिन देह पान तुह कहौं बात ॥

हे राजन् ! मम मातापितरौ अदृष्टौ स्तः, मां शृणुत, जलं च ददातु।