तस्य शिवदेई नाम बुद्धिमान् भार्या आसीत् ।
ललिती, सद्गुणा, सुलक्षणा च आसीत् ।
राजा स्वचरित्रं करोति स्म
सः च स्त्रियः लिखति स्म, पठति स्म च। २.
शिव मातिः श्रुत्वा
(ततः) बहु हसन् शिरः कम्पितवान्।
(अहं) एतादृशं चरित्रं कृत्वा एतत् (राजा) दर्शयिष्यामि
तत् भोक्त्वा अहं तस्य विषये लिखिष्यामि इति। ३.
यथा कथं राजानं कुहूकुहू कृत्वा
सा तस्मिन् एव दिने आगत्य मिलितवती।
सा आगत्य तं आलिंगितवती
परस्परं च क्रीडन्ति स्म। ४.
(यद्यपि) भर्ता तया सह बहुविधं प्रेम कृतवान् ।
तदपि सा स्त्री आसनं न त्यक्तवती ।
(तस्य) वक्षःस्थले बहुधा लप्यमानः
राज्ञः रूपं च दृष्ट्वा सा विक्रीतवती। ५.
भोजं कृत्वा (राजा) प्रत्यागते गृहे ।
ततः सः स्वमित्रान् एवम् उक्तवान्।
अयं राजा मां अद्य आहूतवान्
दिवा एव च मया सह संभोगं कृतवान्। ६.
यदा श्वश्रूः श्रुतवान्
अन्याः च सर्वाः स्त्रियः शृण्वन्ति स्म
यद् अद्य राजा तेन क्रीडितः, .
अतः सर्वे जनाः कथां अवगच्छन्।7.
तदा शिवस्य (देवता) एवम् उक्तवान्।
अहं भवतः यकृत् पश्यन् आसीत्
किं वदन्ति किं च मां वदन्ति।
मौनं कुर्वन्ति वा क्रोधेन युध्यन्ति वा। ८.
अडिगः : १.
का स्त्री तत्र दिवा, का (एतत्) कर्म अर्जयिष्यति।
दृष्ट्वा (सर्वे) कथं स्त्री भर्तुः गृहं गमिष्यति।
किमर्थं कश्चित् तादृशं कार्यं कृत्वा कस्मैचित् वदेत् ?
सा मनः स्वयमेव स्थापयिष्यति। ९.
चतुर्विंशतिः : १.
वार्तालापं श्रुत्वा सर्वे सत्यं स्वीकृतवन्तः
अन्येन च न सम्भाषितवान्।
यदि कश्चित् तादृशं कर्म करोति ।
अतः सः विस्मरति, अन्यस्मै न कथयति। १०.
इति उक्त्वा जनाः वञ्चिताः अभवन्
प्रियाय च (एवं) पत्रं लिखितवान्।
अहो प्रिये ! प्रसीदतु माम्
तथा च एतत् पात्रं पुस्तके लिखत। ११.
अत्र श्रीचरितोपख्यानस्य त्रिचरितस्य मन्त्री भूपसंवादस्य ४०३तमोऽध्यायः समाप्तः, सर्वं शुभम्। ४०३.७१३४ इति । गच्छति
साबुधि उवाच।
चतुर्विंशतिः : १.
तत्र सत् सन्धी नाम राजा आसीत्।
(सः) प्रथमे (युगे अर्थात्) सत्ययुगे घटितः इति उच्यते स्म।
तस्य सफलता चतुर्दशजनानाम् मध्ये प्रसारिता ।