श्री दसम् ग्रन्थः

पुटः - 219


ਨਰੇਸ ਸੰਗਿ ਕੈ ਦਏ ॥
नरेस संगि कै दए ॥

राज्ञा (अश्वस्य) सह कृतम् ।

ਪ੍ਰਬੀਨ ਬੀਨ ਕੈ ਲਏ ॥
प्रबीन बीन कै लए ॥

राजा दशरथः अन्येषां कुशलानाम् राजानां चयनं कृत्वा अश्वेन सह प्रेषितवान् ।

ਸਨਧਬਧ ਹੁਇ ਚਲੇ ॥
सनधबध हुइ चले ॥

ये कवचयुक्ताः आसन्

ਸੁ ਬੀਰ ਬੀਰ ਹਾ ਭਲੇ ॥੧੮੭॥
सु बीर बीर हा भले ॥१८७॥

ते सम्पूर्णतया अलङ्कृताः सन्तः गतवन्तः। एते शूराः अतीव सौम्यवृत्तयः आसन्।187।

ਬਿਦੇਸ ਦੇਸ ਗਾਹ ਕੈ ॥
बिदेस देस गाह कै ॥

ये देशाः दग्धुं न शक्यन्ते

ਅਦਾਹ ਠਉਰ ਦਾਹ ਕੈ ॥
अदाह ठउर दाह कै ॥

ते अनेकदेशेषु, अन्तर्विदेशेषु च, सर्वेषु स्थानेषु च भ्रमन्ति स्म, येषु स्थानेषु ते सर्वेषां महिमाज्वालया (गर्वं) नाशयन्ति स्म।

ਫਿਰਾਇ ਬਾਜ ਰਾਜ ਕਉ ॥
फिराइ बाज राज कउ ॥

(सर्वपृथिव्यां उपरि) भ्रमणेन

ਸੁਧਾਰ ਰਾਜ ਕਾਜ ਕਉ ॥੧੮੮॥
सुधार राज काज कउ ॥१८८॥

अश्वं चतुष्टयेन परिभ्रमन्ति तथा तेन राज्ञः दसरथस्य राजप्रतिष्ठा वर्धिता।।188।।

ਨਰੇਸ ਪਾਇ ਲਾਗੀਯੰ ॥
नरेस पाइ लागीयं ॥

सर्वे राज्ञः पादयोः आगताः।

ਦੁਰੰਤ ਦੋਖ ਭਾਗੀਯੰ ॥
दुरंत दोख भागीयं ॥

बहवो नृपाः तस्य पादौ प्रणम्य सर्वान् पीडां च अपहृतवान् ।

ਸੁ ਪੂਰ ਜਗ ਕੋ ਕਰਯੋ ॥
सु पूर जग को करयो ॥

यज्ञं सम्पन्नम्

ਨਰੇਸ ਤ੍ਰਾਸ ਕਉ ਹਰਿਯੋ ॥੧੮੯॥
नरेस त्रास कउ हरियो ॥१८९॥

यज्ञं समाप्य एवं प्रजानां पीडां नाशयन् ॥१८९॥

ਅਨੰਤ ਦਾਨ ਪਾਇ ਕੈ ॥
अनंत दान पाइ कै ॥

नानादानं प्राप्य

ਚਲੇ ਦਿਜੰ ਅਘਾਇ ਕੈ ॥
चले दिजं अघाइ कै ॥

बहुविधदानं प्राप्य ब्राह्मणाः प्रसन्नाः मनसा तुष्टाः पुनः स्वस्थानम् अगच्छन्।

ਦੁਰੰਤ ਆਸਿਖੈਂ ਰੜੈਂ ॥
दुरंत आसिखैं रड़ैं ॥

(सः) बहु आशीर्वादं ददाति स्म

ਰਿਚਾ ਸੁ ਬੇਦ ਕੀ ਪੜੈਂ ॥੧੯੦॥
रिचा सु बेद की पड़ैं ॥१९०॥

नानाविधाशिषं दत्त्वा वैदिकमन्त्रगानम् ॥१९०॥

ਨਰੇਸ ਦੇਸ ਦੇਸ ਕੇ ॥
नरेस देस देस के ॥

देशानाम् राजानः

ਸੁਭੰਤ ਬੇਸ ਬੇਸ ਕੇ ॥
सुभंत बेस बेस के ॥

अन्तर्विदेशानां च राजानः नानावेषैः अलङ्कृताः ।

ਬਿਸੇਖ ਸੂਰ ਸੋਭਹੀਂ ॥
बिसेख सूर सोभहीं ॥

विशेषालङ्कारयुक्तान् वीरान् दृष्ट्वा

ਸੁਸੀਲ ਨਾਰਿ ਲੋਭਹੀਂ ॥੧੯੧॥
सुसील नारि लोभहीं ॥१९१॥

योद्धानां च महत्त्वपूर्णं महिमाम् अवलोक्य सुन्दराः संस्कृताः च स्त्रियः तेषां प्रति आकृष्टाः अभवन्।१९१।

ਬਜੰਤ੍ਰ ਕੋਟ ਬਾਜਹੀਂ ॥
बजंत्र कोट बाजहीं ॥

कोटिकोटिघण्टाः ध्वनितवन्तः ।

ਸਨਾਇ ਭੇਰ ਸਾਜਹੀਂ ॥
सनाइ भेर साजहीं ॥

कोटिकोटिवाद्ययन्त्राणि वाद्यन्ते स्म, सर्वे अलङ्कृताः प्रेमपूर्णाः आसन् ।

ਬਨਾਇ ਦੇਵਤਾ ਧਰੈਂ ॥
बनाइ देवता धरैं ॥

देवताः सृज्यन्ते, स्थापिताः च आसन् ।

ਸਮਾਨ ਜਾਇ ਪਾ ਪਰੈਂ ॥੧੯੨॥
समान जाइ पा परैं ॥१९२॥

देवमूर्तयः स्थापिताः सर्वे च कृतज्ञतां प्रकटयन्तः देवानाम् आदरं प्रणमन्तः आसन्।१९२।

ਕਰੈ ਡੰਡਉਤ ਪਾ ਪਰੈਂ ॥
करै डंडउत पा परैं ॥

ते पादयोः पदाभिमुखीभवन्ति स्म, .

ਬਿਸੇਖ ਭਾਵਨਾ ਧਰੈਂ ॥
बिसेख भावना धरैं ॥

सर्वे जनाः देवपादयोः प्रणामं कृत्वा प्रणामं कृत्वा मनसि महत्त्वपूर्णभावनाः गृह्णन्ति स्म ।

ਸੁ ਮੰਤ੍ਰ ਜੰਤ੍ਰ ਜਾਪੀਐ ॥
सु मंत्र जंत्र जापीऐ ॥

मन्त्राः जपन्ति स्म

ਦੁਰੰਤ ਥਾਪ ਥਾਪੀਐ ॥੧੯੩॥
दुरंत थाप थापीऐ ॥१९३॥

तेन मन्त्रयन्त्रपाठः गणमूर्तयः च नियताः आसन्।१९३।

ਨਚਾਤ ਚਾਰੁ ਮੰਗਨਾ ॥
नचात चारु मंगना ॥

सुन्दराः स्त्रियः नृत्यन्ति स्म

ਸੁ ਜਾਨ ਦੇਵ ਅੰਗਨਾ ॥
सु जान देव अंगना ॥

नृत्यं कर्तुं प्रवृत्ताः सुन्दराः स्त्रियः स्वर्गकन्यकाः च ।

ਕਮੀ ਨ ਕਉਨ ਕਾਜ ਕੀ ॥
कमी न कउन काज की ॥

न किमपि अभावः आसीत्,

ਪ੍ਰਭਾਵ ਰਾਮਰਾਜ ਕੀ ॥੧੯੪॥
प्रभाव रामराज की ॥१९४॥

एवं रामराज्यस्य प्रकोपः न च किमपि अभावः।१९४।

ਸਾਰਸੁਤੀ ਛੰਦ ॥
सारसुती छंद ॥

सरस्वती स्तन्जा

ਦੇਸ ਦੇਸਨ ਕੀ ਕ੍ਰਿਆ ਸਿਖਵੰਤ ਹੈਂ ਦਿਜ ਏਕ ॥
देस देसन की क्रिआ सिखवंत हैं दिज एक ॥

एकतः ब्राह्मणाः नानादेशानां कार्याणि उपदिशन्ति,

ਬਾਨ ਅਉਰ ਕਮਾਨ ਕੀ ਬਿਧ ਦੇਤ ਆਨਿ ਅਨੇਕ ॥
बान अउर कमान की बिध देत आनि अनेक ॥

परे च धनुर्विद्याविधयः आनन्दिताः भवन्ति।

ਭਾਤ ਭਾਤਨ ਸੋਂ ਪੜਾਵਤ ਬਾਰ ਨਾਰਿ ਸਿੰਗਾਰ ॥
भात भातन सों पड़ावत बार नारि सिंगार ॥

स्त्रियाः अलङ्कारस्य विविधप्रकारस्य विषये निर्देशाः प्रदत्ताः सन्ति ।

ਕੋਕ ਕਾਬਯ ਪੜੈ ਕਹੂੰ ਬਯਾਕਰਨ ਬੇਦ ਬਿਚਾਰ ॥੧੯੫॥
कोक काबय पड़ै कहूं बयाकरन बेद बिचार ॥१९५॥

प्रेम-काव्य-व्याकरण-वैदिक-शिक्षण-कलाः पार्श्वे पार्श्वे पाठ्यन्ते।195.

ਰਾਮ ਪਰਮ ਪਵਿਤ੍ਰ ਹੈ ਰਘੁਬੰਸ ਕੇ ਅਵਤਾਰ ॥
राम परम पवित्र है रघुबंस के अवतार ॥

रघुगोत्रस्य रामावतारः परमशुद्धः |

ਦੁਸਟ ਦੈਤਨ ਕੇ ਸੰਘਾਰਕ ਸੰਤ ਪ੍ਰਾਨ ਅਧਾਰ ॥
दुसट दैतन के संघारक संत प्रान अधार ॥

अत्याचारिणां राक्षसानां च विनाशकः एवं साधूनां प्राणाश्रयः।

ਦੇਸਿ ਦੇਸਿ ਨਰੇਸ ਜੀਤ ਅਸੇਸ ਕੀਨ ਗੁਲਾਮ ॥
देसि देसि नरेस जीत असेस कीन गुलाम ॥

नानादेशराजं तेन जित्वा वशीकृतवान्,

ਜਤ੍ਰ ਤਤ੍ਰ ਧੁਜਾ ਬਧੀ ਜੈ ਪਤ੍ਰ ਕੀ ਸਭ ਧਾਮ ॥੧੯੬॥
जत्र तत्र धुजा बधी जै पत्र की सभ धाम ॥१९६॥

तस्य च विजयध्वजाः अत्र तत्र सर्वत्र च विस्फुरन्ति।१९६।

ਬਾਟਿ ਤੀਨ ਦਿਸਾ ਤਿਹੂੰ ਸੁਤ ਰਾਜਧਾਨੀ ਰਾਮ ॥
बाटि तीन दिसा तिहूं सुत राजधानी राम ॥

राजा स्वपुत्रत्रयान् त्रिदिशां राज्यं दत्त्वा रामं स्वराजधानी अयोध्याराज्यं दत्तवान्,

ਬੋਲ ਰਾਜ ਬਿਸਿਸਟ ਕੀਨ ਬਿਚਾਰ ਕੇਤਕ ਜਾਮ ॥
बोल राज बिसिसट कीन बिचार केतक जाम ॥

वसिष्ठेन सह बहुकालं चर्चां कृत्वा ।

ਸਾਜ ਰਾਘਵ ਰਾਜ ਕੇ ਘਟ ਪੂਰਿ ਰਾਖਸਿ ਏਕ ॥
साज राघव राज के घट पूरि राखसि एक ॥

तत्र दसरथस्य गृहे वेषधारिणी राक्षसी निवसति स्म ।

ਆਂਬ੍ਰ ਮਉਲਨ ਦੀਸੁ ਉਦਕੰ ਅਉਰ ਪੁਹਪ ਅਨੇਕ ॥੧੯੭॥
आंब्र मउलन दीसु उदकं अउर पुहप अनेक ॥१९७॥

केन याचितं सर्वं फलप्रदं आम्ररजः, निर्मलजलं, बहूनि पुष्पाणि च।१९७।

ਥਾਰ ਚਾਰ ਅਪਾਰ ਕੁੰਕਮ ਚੰਦਨਾਦਿ ਅਨੰਤ ॥
थार चार अपार कुंकम चंदनादि अनंत ॥

चत्वारः अलङ्कृताः दासाः केसरचन्दनादियुक्ताः, २.

ਰਾਜ ਸਾਜ ਧਰੇ ਸਭੈ ਤਹ ਆਨ ਆਨ ਦੁਰੰਤ ॥
राज साज धरे सभै तह आन आन दुरंत ॥

अस्य कार्यस्य सिद्ध्यर्थं राज्ञा सह स्थापिताः आसन्।

ਮੰਥਰਾ ਇਕ ਗਾਧ੍ਰਬੀ ਬ੍ਰਹਮਾ ਪਠੀ ਤਿਹ ਕਾਲ ॥
मंथरा इक गाध्रबी ब्रहमा पठी तिह काल ॥

तस्मिन् एव काले ब्रह्मा मन्थ्रा नाम गन्धर्वीं प्रेषितवान् ।