राज्ञा (अश्वस्य) सह कृतम् ।
राजा दशरथः अन्येषां कुशलानाम् राजानां चयनं कृत्वा अश्वेन सह प्रेषितवान् ।
ये कवचयुक्ताः आसन्
ते सम्पूर्णतया अलङ्कृताः सन्तः गतवन्तः। एते शूराः अतीव सौम्यवृत्तयः आसन्।187।
ये देशाः दग्धुं न शक्यन्ते
ते अनेकदेशेषु, अन्तर्विदेशेषु च, सर्वेषु स्थानेषु च भ्रमन्ति स्म, येषु स्थानेषु ते सर्वेषां महिमाज्वालया (गर्वं) नाशयन्ति स्म।
(सर्वपृथिव्यां उपरि) भ्रमणेन
अश्वं चतुष्टयेन परिभ्रमन्ति तथा तेन राज्ञः दसरथस्य राजप्रतिष्ठा वर्धिता।।188।।
सर्वे राज्ञः पादयोः आगताः।
बहवो नृपाः तस्य पादौ प्रणम्य सर्वान् पीडां च अपहृतवान् ।
यज्ञं सम्पन्नम्
यज्ञं समाप्य एवं प्रजानां पीडां नाशयन् ॥१८९॥
नानादानं प्राप्य
बहुविधदानं प्राप्य ब्राह्मणाः प्रसन्नाः मनसा तुष्टाः पुनः स्वस्थानम् अगच्छन्।
(सः) बहु आशीर्वादं ददाति स्म
नानाविधाशिषं दत्त्वा वैदिकमन्त्रगानम् ॥१९०॥
देशानाम् राजानः
अन्तर्विदेशानां च राजानः नानावेषैः अलङ्कृताः ।
विशेषालङ्कारयुक्तान् वीरान् दृष्ट्वा
योद्धानां च महत्त्वपूर्णं महिमाम् अवलोक्य सुन्दराः संस्कृताः च स्त्रियः तेषां प्रति आकृष्टाः अभवन्।१९१।
कोटिकोटिघण्टाः ध्वनितवन्तः ।
कोटिकोटिवाद्ययन्त्राणि वाद्यन्ते स्म, सर्वे अलङ्कृताः प्रेमपूर्णाः आसन् ।
देवताः सृज्यन्ते, स्थापिताः च आसन् ।
देवमूर्तयः स्थापिताः सर्वे च कृतज्ञतां प्रकटयन्तः देवानाम् आदरं प्रणमन्तः आसन्।१९२।
ते पादयोः पदाभिमुखीभवन्ति स्म, .
सर्वे जनाः देवपादयोः प्रणामं कृत्वा प्रणामं कृत्वा मनसि महत्त्वपूर्णभावनाः गृह्णन्ति स्म ।
मन्त्राः जपन्ति स्म
तेन मन्त्रयन्त्रपाठः गणमूर्तयः च नियताः आसन्।१९३।
सुन्दराः स्त्रियः नृत्यन्ति स्म
नृत्यं कर्तुं प्रवृत्ताः सुन्दराः स्त्रियः स्वर्गकन्यकाः च ।
न किमपि अभावः आसीत्,
एवं रामराज्यस्य प्रकोपः न च किमपि अभावः।१९४।
सरस्वती स्तन्जा
एकतः ब्राह्मणाः नानादेशानां कार्याणि उपदिशन्ति,
परे च धनुर्विद्याविधयः आनन्दिताः भवन्ति।
स्त्रियाः अलङ्कारस्य विविधप्रकारस्य विषये निर्देशाः प्रदत्ताः सन्ति ।
प्रेम-काव्य-व्याकरण-वैदिक-शिक्षण-कलाः पार्श्वे पार्श्वे पाठ्यन्ते।195.
रघुगोत्रस्य रामावतारः परमशुद्धः |
अत्याचारिणां राक्षसानां च विनाशकः एवं साधूनां प्राणाश्रयः।
नानादेशराजं तेन जित्वा वशीकृतवान्,
तस्य च विजयध्वजाः अत्र तत्र सर्वत्र च विस्फुरन्ति।१९६।
राजा स्वपुत्रत्रयान् त्रिदिशां राज्यं दत्त्वा रामं स्वराजधानी अयोध्याराज्यं दत्तवान्,
वसिष्ठेन सह बहुकालं चर्चां कृत्वा ।
तत्र दसरथस्य गृहे वेषधारिणी राक्षसी निवसति स्म ।
केन याचितं सर्वं फलप्रदं आम्ररजः, निर्मलजलं, बहूनि पुष्पाणि च।१९७।
चत्वारः अलङ्कृताः दासाः केसरचन्दनादियुक्ताः, २.
अस्य कार्यस्य सिद्ध्यर्थं राज्ञा सह स्थापिताः आसन्।
तस्मिन् एव काले ब्रह्मा मन्थ्रा नाम गन्धर्वीं प्रेषितवान् ।