श्री दसम् ग्रन्थः

पुटः - 300


ਨੰਦ ਕੇ ਧਾਮ ਗਯੋ ਤਬ ਹੀ ਬਹੁ ਆਦਰ ਤਾਹਿ ਕਰਿਯੋ ਨੰਦ ਰਾਨੀ ॥
नंद के धाम गयो तब ही बहु आदर ताहि करियो नंद रानी ॥

वासुदेवस्य वचनं स्वीकृत्य ब्राह्मणः गर्गः शीघ्रं गोकुलं प्रति प्रस्थितः, नन्दस्य गृहं प्राप्तवान्, तत्र नन्दपत्न्या तस्य उष्णं स्वागतं कृतम् ।

ਨਾਮੁ ਸੁ ਕ੍ਰਿਸਨ ਕਹਿਓ ਇਹ ਕੋ ਕਰਿ ਮਾਨ ਲਈ ਇਹ ਬਾਤ ਬਖਾਨੀ ॥
नामु सु क्रिसन कहिओ इह को करि मान लई इह बात बखानी ॥

ब्राह्मणः बालकाय कृष्ण इति नाम दत्तवान्, यत् सर्वैः स्वीकृतम्, ततः सः बालकस्य जन्मतिथिं समयं च अध्ययनं कृत्वा बालकस्य जीवने आगच्छन्तीनि रहस्यपूर्णानि घटनानि दर्शितवान्।96।

ਲਾਇ ਲਗੰਨ ਨਛਤ੍ਰਨ ਸੋਧਿ ਕਹੀ ਸਮਝਾਇ ਅਕਥ ਕਹਾਨੀ ॥੯੬॥
लाइ लगंन नछत्रन सोधि कही समझाइ अकथ कहानी ॥९६॥

(गर्गा) परिश्रमं प्रयोज्य नक्षत्राणां परिवर्तनं कृत्वा अकथितं कथां (कृष्णस्य) कथयति स्म। ९६.

ਦੋਹਰਾ ॥
दोहरा ॥

दोहरा

ਕ੍ਰਿਸਨ ਨਾਮ ਤਾ ਕੋ ਧਰਿਯੋ ਗਰਗਹਿ ਮਨੈ ਬਿਚਾਰਿ ॥
क्रिसन नाम ता को धरियो गरगहि मनै बिचारि ॥

गर्गः मनसि चिन्तयित्वा तस्य नाम 'कृसन' इति कृतवान् ।

ਸਿਆਮ ਪਲੋਟੈ ਪਾਇ ਜਿਹ ਇਹ ਸਮ ਮਨੋ ਮੁਰਾਰਿ ॥੯੭॥
सिआम पलोटै पाइ जिह इह सम मनो मुरारि ॥९७॥

गर्गः मनसि चिन्तयित्वा बालकाय कृष्णनाम दत्तवान् बालकः पादौ उत्थापितवान् तदा पण्डितस्य कृते विष्णुसदृशः इव भासते स्म।97।

ਸੁਕਲ ਬਰਨ ਸਤਿਜੁਗਿ ਭਏ ਪੀਤ ਬਰਨ ਤ੍ਰੇਤਾਇ ॥
सुकल बरन सतिजुगि भए पीत बरन त्रेताइ ॥

सत्ययुगे श्वेतवर्णः (हंसावतारः) अभवत् त्रेतायां च पीतवर्णः (कवचयुक्तः रामः) अभवत्।

ਪੀਤ ਬਰਨ ਪਟ ਸਿਆਮ ਤਨ ਨਰ ਨਾਹਨਿ ਕੇ ਨਾਹਿ ॥੯੮॥
पीत बरन पट सिआम तन नर नाहनि के नाहि ॥९८॥

कृष्णवर्णः सत्ययुगस्य त्रेतस्य च पीतस्य प्रतीकं भवति, परन्तु पीतवस्त्रधारिणं कृष्णवर्णशरीरं च भवति, एतयोः द्वयोः अपि सामान्यपुरुषस्य लक्षणं नास्ति।98।

ਸਵੈਯਾ ॥
सवैया ॥

स्वय्या

ਅੰਨ੍ਰਯ ਦਯੋ ਗਰਗੈ ਜਬ ਨੰਦਹਿ ਤਉ ਉਠਿ ਕੈ ਜਮੁਨਾ ਤਟਿ ਆਯੋ ॥
अंन्रय दयो गरगै जब नंदहि तउ उठि कै जमुना तटि आयो ॥

यदा नन्दः गर्गाय कुक्कुटस्य दक्षिणाम् अयच्छत्, तदा सः सर्वान् गृहीत्वा अन्नपाकार्थं यमुनातीरम् आगतः

ਨ੍ਰਹਾਇ ਕਟੈ ਕਰਿ ਕੈ ਧੁਤੀਆ ਹਰਿ ਕੋ ਅਰੁ ਦੇਵਨ ਭੋਗ ਲਗਾਯੋ ॥
न्रहाइ कटै करि कै धुतीआ हरि को अरु देवन भोग लगायो ॥

स्नानं कृत्वा श्रीकृष्णं स्मरणं कुर्वन् देवेभ्यः भगवताभ्यश्च भोजनं दत्तवान्

ਆਇ ਗਏ ਨੰਦ ਲਾਲ ਤਬੈ ਕਰ ਸੋ ਗਹਿ ਕੈ ਅਪੁਨੇ ਮੁਖ ਪਾਯੋ ॥
आइ गए नंद लाल तबै कर सो गहि कै अपुने मुख पायो ॥

नन्दपुत्रः तत्र प्राप्य गर्गहस्तात् अन्नं गृहीत्वा खादितवान्

ਚਕ੍ਰਤ ਹ੍ਵੈ ਗਯੋ ਪੇਖਿ ਤਬੈ ਤਿਹ ਅੰਨ੍ਰਯ ਸਭੈ ਇਨ ਭੀਟਿ ਗਵਾਯੋ ॥੯੯॥
चक्रत ह्वै गयो पेखि तबै तिह अंन्रय सभै इन भीटि गवायो ॥९९॥

ब्राह्मणः विस्मितः एतत् दृष्ट्वा चिन्तयत् यत् अयं बालकः स्वस्पर्शेन स्वस्य भोजनं मलिनम् अकरोत्।99।

ਫੇਰਿ ਬਿਚਾਰ ਕਰਿਯੋ ਮਨ ਮੈ ਇਹ ਤੇ ਨਹਿ ਬਾਲਕ ਪੈ ਹਰਿ ਜੀ ਹੈ ॥
फेरि बिचार करियो मन मै इह ते नहि बालक पै हरि जी है ॥

(गर्गा) मनसि पुनः चिन्तितवती, (यत्) एषः (न) बालः किन्तु हरिजी एव।

ਮਾਨਸ ਪੰਚ ਭੂ ਆਤਮ ਕੋ ਮਿਲਿ ਕੈ ਤਿਨ ਸੋ ਕਰਤਾ ਸਰਜੀ ਹੈ ॥
मानस पंच भू आतम को मिलि कै तिन सो करता सरजी है ॥

अथ पण्डितः यद्यपि मनसि, कथं सः बालकः भवेत्?, एषः काचित् भ्रमः। प्रजापतिना मनसः पञ्चधातुः आत्मा च एकेन संसारः निर्मितः

ਯਾਦ ਕਰੀ ਮਮਤਾ ਇਹ ਕਾਰਨ ਮਧ ਕੋ ਦੂਰ ਕਰੈ ਕਰਜੀ ਹੈ ॥
याद करी ममता इह कारन मध को दूर करै करजी है ॥

अहं केवलं नन्दलालस्य स्मरणं कुर्वन् आसीत्, एषः मम भ्रमः भविष्यति

ਮੂੰਦ ਲਈ ਤਿਹ ਕੀ ਮਤਿ ਯੌ ਪਟ ਸੌ ਤਨ ਢਾਪਤ ਜਿਉ ਦਰਜੀ ਹੈ ॥੧੦੦॥
मूंद लई तिह की मति यौ पट सौ तन ढापत जिउ दरजी है ॥१००॥

स ब्राह्मणः न परिचिनुयात् तस्य बुद्धिः निमीलितवती यथा दर्जी शरीरं पटेन आवृणोति।100।

ਨੰਦ ਕੁਮਾਰ ਤ੍ਰਿਬਾਰ ਭਯੋ ਜਬ ਤੋ ਮਨਿ ਬਾਮਨ ਕ੍ਰੋਧ ਕਰਿਓ ਹੈ ॥
नंद कुमार त्रिबार भयो जब तो मनि बामन क्रोध करिओ है ॥

यदा त्रिवारं समानं जातं तदा ब्राह्मणस्य मनः कोपपूर्णम् अभवत्

ਮਾਤ ਖਿਝੀ ਜਸੁਦਾ ਹਰਿ ਕੋ ਗਹਿ ਕੈ ਉਰ ਆਪਨੇ ਲਾਇ ਧਰਿਓ ਹੈ ॥
मात खिझी जसुदा हरि को गहि कै उर आपने लाइ धरिओ है ॥

माता यशोदा एवम् उक्त्वा रुदति स्म, सा कृष्णं वक्षसि आलिंगितवती

ਬੋਲ ਉਠੇ ਭਗਵਾਨ ਤਬੈ ਇਹ ਦੋਸ ਨ ਹੈ ਮੁਹਿ ਯਾਦ ਕਰਿਓ ਹੈ ॥
बोल उठे भगवान तबै इह दोस न है मुहि याद करिओ है ॥

अथ कृष्णः अवदत् यत् एतस्य दोषी न भवितव्यः, अयं ब्राह्मणः केवलं दोषी इति।

ਪੰਡਿਤ ਜਾਨ ਲਈ ਮਨ ਮੈ ਉਠ ਕੈ ਤਿਹ ਕੇ ਤਬ ਪਾਇ ਪਰਿਓ ਹੈ ॥੧੦੧॥
पंडित जान लई मन मै उठ कै तिह के तब पाइ परिओ है ॥१०१॥

सः मां त्रिवारं अन्नभक्षणात् स्मरति स्म अहं च तत्र गतः इति श्रुत्वा ब्राह्मणः मनसि अवगत्य उत्थाय कृष्णस्य पादान् स्पृशति स्म।१०१।

ਦੋਹਰਾ ॥
दोहरा ॥

दोहरा

ਨੰਦ ਦਾਨ ਤਾ ਕੌ ਦਯੋ ਕਹ ਲਉ ਕਹੋ ਸੁਨਾਇ ॥
नंद दान ता कौ दयो कह लउ कहो सुनाइ ॥

नन्देन ब्राह्मणे दत्तं दानं न वर्णयितुं शक्यते

ਗਰਗ ਆਪਨੇ ਘਰਿ ਚਲਿਯੋ ਮਹਾ ਪ੍ਰਮੁਦ ਮਨਿ ਪਾਇ ॥੧੦੨॥
गरग आपने घरि चलियो महा प्रमुद मनि पाइ ॥१०२॥

प्रसन्नचित्तः गर्गः स्वगृहं गतः।१०२।

ਇਤਿ ਸ੍ਰੀ ਬਚਿਤ੍ਰ ਨਾਟਕ ਗ੍ਰੰਥੇ ਕ੍ਰਿਸਨਾਵਤਾਰੇ ਨਾਮਕਰਨ ਬਰਨਨੰ ॥
इति स्री बचित्र नाटक ग्रंथे क्रिसनावतारे नामकरन बरननं ॥

बचित्तर नाटके नामकरण समारोह का वर्णन समाप्त।

ਸਵੈਯਾ ॥
सवैया ॥

स्वय्या

ਬਾਲਕ ਰੂਪ ਧਰੇ ਹਰਿ ਜੀ ਪਲਨਾ ਪਰ ਝੂਲਤ ਹੈ ਤਬ ਕੈਸੇ ॥
बालक रूप धरे हरि जी पलना पर झूलत है तब कैसे ॥

अथ कथं हरिजी बालरूपेण पालने डुलति।

ਮਾਤ ਲਡਾਵਤ ਹੈ ਤਿਹ ਕੌ ਔ ਝੁਲਾਵਤ ਹੈ ਕਰਿ ਮੋਹਿਤ ਕੈਸੇ ॥
मात लडावत है तिह कौ औ झुलावत है करि मोहित कैसे ॥

कृष्णः बालकरूपः पालने डुलति, माता च तं स्नेहेन दोलयति

ਤਾ ਛਬਿ ਕੀ ਉਪਮਾ ਅਤਿ ਹੀ ਕਬਿ ਸ੍ਯਾਮ ਕਹੀ ਮੁਖ ਤੇ ਫੁਨਿ ਐਸੇ ॥
ता छबि की उपमा अति ही कबि स्याम कही मुख ते फुनि ऐसे ॥

कविः श्यामकविः (स्वस्य) मुखात् एवम् उक्तवान्-

ਭੂਮਿ ਦੁਖੀ ਮਨ ਮੈ ਅਤਿ ਹੀ ਜਨੁ ਪਾਲਤ ਹੈ ਰਿਪੁ ਦੈਤਨ ਜੈਸੇ ॥੧੦੩॥
भूमि दुखी मन मै अति ही जनु पालत है रिपु दैतन जैसे ॥१०३॥

कविना अस्य सुन्दरस्य दृश्यस्य उपमायाः वर्णनं एवं कृतम्, यथा पृथिवी मित्रशत्रुयोः समानरूपेण पोषयति, तथैव माता यशोदा कृष्णस्य पालने कष्टानां सम्भावनाः सम्यक् ज्ञात्वा सुस्ता अस्ति

ਭੂਖ ਲਗੀ ਜਬ ਹੀ ਹਰਿ ਕੋ ਤਬ ਪੈ ਜਸੁਧਾ ਥਨ ਕੌ ਤਿਨਿ ਚਾਹਿਯੋ ॥
भूख लगी जब ही हरि को तब पै जसुधा थन कौ तिनि चाहियो ॥

यदा कृष्णः क्षुधार्तः अभवत् तदा सः स्वमातुः यशोदायाः दुग्धं पिबितुं इच्छति स्म

ਮਾਤ ਉਠੀ ਨ ਭਯੋ ਮਨ ਕ੍ਰੁਧ ਤਬੈ ਪਗ ਸੋ ਮਹਿ ਗੋਡ ਕੈ ਬਾਹਿਯੋ ॥
मात उठी न भयो मन क्रुध तबै पग सो महि गोड कै बाहियो ॥

सः बलेन पादं चालितवान्, माता अक्रुद्धा उत्तिष्ठति स्म

ਤੇਲ ਧਰਿਓ ਅਰੁ ਘੀਉ ਭਰਿਓ ਛੁਟਿ ਭੂਮਿ ਪਰਿਯੋ ਜਸੁ ਸ੍ਯਾਮ ਸਰਾਹਿਯੋ ॥
तेल धरिओ अरु घीउ भरिओ छुटि भूमि परियो जसु स्याम सराहियो ॥

तैलघृतपूर्णानि पात्राणि तस्याः हस्तात् पृथिव्यां पतितानि

ਹੋਤ ਕੁਲਾਹਲ ਮਧ ਪੁਰੀ ਧਰਨੀ ਕੋ ਮਨੋ ਸਭ ਸੋਕ ਸੁ ਲਾਹਿਯੋ ॥੧੦੪॥
होत कुलाहल मध पुरी धरनी को मनो सभ सोक सु लाहियो ॥१०४॥

कविः श्यामः स्वकल्पने एतत् दृश्यं कल्पितवान् अपरं तु पुटनावधं श्रुत्वा ब्रजदेशे महती कोलाहलः अभवत्, पृथिव्याः दुःखं च समाप्तम्।१०४।

ਧਾਇ ਗਏ ਬ੍ਰਿਜ ਲੋਕ ਸਬੈ ਹਰਿ ਜੀ ਤਿਨ ਅਪਨੇ ਕੰਠ ਲਗਾਏ ॥
धाइ गए ब्रिज लोक सबै हरि जी तिन अपने कंठ लगाए ॥

धावन्तः सर्वे ब्रजजनाः सर्वे कृष्णं आलिंगितवन्तः

ਅਉਰ ਸਭੈ ਬ੍ਰਿਜ ਲੋਕ ਬਧੂ ਮਿਲਿ ਭਾਤਨ ਭਾਤਨ ਮੰਗਲ ਗਾਏ ॥
अउर सभै ब्रिज लोक बधू मिलि भातन भातन मंगल गाए ॥

ब्रजदेशस्य स्त्रियः नानाप्रकारानन्दगीतानि गायितुं प्रवृत्ताः

ਭੂਮਿ ਹਲੀ ਨਭ ਯੋ ਇਹ ਕਉਤਕ ਬਾਰਨ ਭੇਦ ਯੌ ਭਾਖਿ ਸੁਨਾਏ ॥
भूमि हली नभ यो इह कउतक बारन भेद यौ भाखि सुनाए ॥

वेपमानं पृथिवी आकाशे (गुरुः) भूकम्पः अभवत्। एषः भेदः बालिकाभिः ('बरन्') व्याख्यातः ।

ਚਕ੍ਰਤ ਬਾਤ ਭਏ ਸੁਨਿ ਕੈ ਅਪਨੇ ਮਨ ਮੈ ਤਿਨ ਸਾਚ ਨ ਲਾਏ ॥੧੦੫॥
चक्रत बात भए सुनि कै अपने मन मै तिन साच न लाए ॥१०५॥

पृथिवी कम्पिता, बालकाः पुटनस्य वधस्य विषये विविधाः कथाः कथयितुं आरब्धवन्तः, ये श्रुत्वा सर्वे मनसि विस्मिताः अभवन्, एतत् सत्यं प्रकरणं स्वीकुर्वितुं च संकोचम् अकरोत्।१०५।

ਸਵੈਯਾ ॥
सवैया ॥

स्वय्या

ਕਾਨਹਿ ਕੇ ਸਿਰ ਸਾਥ ਛੁਹਾਇ ਕੈ ਅਉਰ ਸਭੈ ਤਿਨ ਅੰਗਨ ਕੋ ॥
कानहि के सिर साथ छुहाइ कै अउर सभै तिन अंगन को ॥

(नन्दः) कर्णशिरः सर्वाङ्गं च स्पृशन् |

ਅਰੁ ਲੋਕ ਬੁਲਾਇ ਸਬੈ ਬ੍ਰਿਜ ਕੈ ਬਹੁ ਦਾਨ ਦਯੋ ਤਿਨ ਮੰਗਨ ਕੋ ॥
अरु लोक बुलाइ सबै ब्रिज कै बहु दान दयो तिन मंगन को ॥

ब्रजस्य सर्वान् जनान् आमन्त्रयन् नन्दः यशोदः च कृष्णस्य शिरसा अन्यैः अङ्गैः स्पृश्य भिक्षां सुष्ठु ददौ

ਅਰੁ ਦਾਨ ਦਯੋ ਸਭ ਹੀ ਗ੍ਰਿਹ ਕੋ ਕਰ ਕੈ ਪਟ ਰੰਗਨ ਰੰਗਨ ਕੋ ॥
अरु दान दयो सभ ही ग्रिह को कर कै पट रंगन रंगन को ॥

वस्त्रादिदानं बहुभ्यः याचकेभ्यः दत्तम् आसीत्

ਇਹ ਸਾਜ ਬਨਾਇ ਦਯੋ ਤਿਨ ਕੋ ਅਰੁ ਅਉਰ ਦਯੋ ਦੁਖ ਭੰਗਨ ਕੋ ॥੧੦੬॥
इह साज बनाइ दयो तिन को अरु अउर दयो दुख भंगन को ॥१०६॥

एवं सर्वेषां क्लेशानां निवारणार्थं बहूनि दानदानानि प्रदत्तानि आसन्।१०६।

ਕੰਸ ਬਾਚ ਤ੍ਰਿਣਾਵਰਤ ਸੋ ॥
कंस बाच त्रिणावरत सो ॥

त्राणव्रतं सम्बोधितं कंसस्य भाषणम्- १.

ਅੜਿਲ ॥
अड़िल ॥

अरिल्

ਜਬੈ ਪੂਤਨਾ ਹਨੀ ਸੁਨੀ ਗੋਕੁਲ ਬਿਖੈ ॥
जबै पूतना हनी सुनी गोकुल बिखै ॥

यदा (कांसः) गोकले पुटनस्य वधं श्रुतवान्

ਤ੍ਰਿਣਾਵਰਤ ਸੋ ਕਹਿਯੋ ਜਾਹੁ ਤਾ ਕੋ ਤਿਖੈ ॥
त्रिणावरत सो कहियो जाहु ता को तिखै ॥

(ततः सः) त्रिनावर्तम् अवदत्, त्वं शीघ्रं गोकुलं गच्छसि

ਨੰਦ ਬਾਲ ਕੋ ਮਾਰੋ ਐਸੇ ਪਟਕਿ ਕੈ ॥
नंद बाल को मारो ऐसे पटकि कै ॥

नन्दपुत्रं च एवं ताडयत्