वासुदेवस्य वचनं स्वीकृत्य ब्राह्मणः गर्गः शीघ्रं गोकुलं प्रति प्रस्थितः, नन्दस्य गृहं प्राप्तवान्, तत्र नन्दपत्न्या तस्य उष्णं स्वागतं कृतम् ।
ब्राह्मणः बालकाय कृष्ण इति नाम दत्तवान्, यत् सर्वैः स्वीकृतम्, ततः सः बालकस्य जन्मतिथिं समयं च अध्ययनं कृत्वा बालकस्य जीवने आगच्छन्तीनि रहस्यपूर्णानि घटनानि दर्शितवान्।96।
(गर्गा) परिश्रमं प्रयोज्य नक्षत्राणां परिवर्तनं कृत्वा अकथितं कथां (कृष्णस्य) कथयति स्म। ९६.
दोहरा
गर्गः मनसि चिन्तयित्वा तस्य नाम 'कृसन' इति कृतवान् ।
गर्गः मनसि चिन्तयित्वा बालकाय कृष्णनाम दत्तवान् बालकः पादौ उत्थापितवान् तदा पण्डितस्य कृते विष्णुसदृशः इव भासते स्म।97।
सत्ययुगे श्वेतवर्णः (हंसावतारः) अभवत् त्रेतायां च पीतवर्णः (कवचयुक्तः रामः) अभवत्।
कृष्णवर्णः सत्ययुगस्य त्रेतस्य च पीतस्य प्रतीकं भवति, परन्तु पीतवस्त्रधारिणं कृष्णवर्णशरीरं च भवति, एतयोः द्वयोः अपि सामान्यपुरुषस्य लक्षणं नास्ति।98।
स्वय्या
यदा नन्दः गर्गाय कुक्कुटस्य दक्षिणाम् अयच्छत्, तदा सः सर्वान् गृहीत्वा अन्नपाकार्थं यमुनातीरम् आगतः
स्नानं कृत्वा श्रीकृष्णं स्मरणं कुर्वन् देवेभ्यः भगवताभ्यश्च भोजनं दत्तवान्
नन्दपुत्रः तत्र प्राप्य गर्गहस्तात् अन्नं गृहीत्वा खादितवान्
ब्राह्मणः विस्मितः एतत् दृष्ट्वा चिन्तयत् यत् अयं बालकः स्वस्पर्शेन स्वस्य भोजनं मलिनम् अकरोत्।99।
(गर्गा) मनसि पुनः चिन्तितवती, (यत्) एषः (न) बालः किन्तु हरिजी एव।
अथ पण्डितः यद्यपि मनसि, कथं सः बालकः भवेत्?, एषः काचित् भ्रमः। प्रजापतिना मनसः पञ्चधातुः आत्मा च एकेन संसारः निर्मितः
अहं केवलं नन्दलालस्य स्मरणं कुर्वन् आसीत्, एषः मम भ्रमः भविष्यति
स ब्राह्मणः न परिचिनुयात् तस्य बुद्धिः निमीलितवती यथा दर्जी शरीरं पटेन आवृणोति।100।
यदा त्रिवारं समानं जातं तदा ब्राह्मणस्य मनः कोपपूर्णम् अभवत्
माता यशोदा एवम् उक्त्वा रुदति स्म, सा कृष्णं वक्षसि आलिंगितवती
अथ कृष्णः अवदत् यत् एतस्य दोषी न भवितव्यः, अयं ब्राह्मणः केवलं दोषी इति।
सः मां त्रिवारं अन्नभक्षणात् स्मरति स्म अहं च तत्र गतः इति श्रुत्वा ब्राह्मणः मनसि अवगत्य उत्थाय कृष्णस्य पादान् स्पृशति स्म।१०१।
दोहरा
नन्देन ब्राह्मणे दत्तं दानं न वर्णयितुं शक्यते
प्रसन्नचित्तः गर्गः स्वगृहं गतः।१०२।
बचित्तर नाटके नामकरण समारोह का वर्णन समाप्त।
स्वय्या
अथ कथं हरिजी बालरूपेण पालने डुलति।
कृष्णः बालकरूपः पालने डुलति, माता च तं स्नेहेन दोलयति
कविः श्यामकविः (स्वस्य) मुखात् एवम् उक्तवान्-
कविना अस्य सुन्दरस्य दृश्यस्य उपमायाः वर्णनं एवं कृतम्, यथा पृथिवी मित्रशत्रुयोः समानरूपेण पोषयति, तथैव माता यशोदा कृष्णस्य पालने कष्टानां सम्भावनाः सम्यक् ज्ञात्वा सुस्ता अस्ति
यदा कृष्णः क्षुधार्तः अभवत् तदा सः स्वमातुः यशोदायाः दुग्धं पिबितुं इच्छति स्म
सः बलेन पादं चालितवान्, माता अक्रुद्धा उत्तिष्ठति स्म
तैलघृतपूर्णानि पात्राणि तस्याः हस्तात् पृथिव्यां पतितानि
कविः श्यामः स्वकल्पने एतत् दृश्यं कल्पितवान् अपरं तु पुटनावधं श्रुत्वा ब्रजदेशे महती कोलाहलः अभवत्, पृथिव्याः दुःखं च समाप्तम्।१०४।
धावन्तः सर्वे ब्रजजनाः सर्वे कृष्णं आलिंगितवन्तः
ब्रजदेशस्य स्त्रियः नानाप्रकारानन्दगीतानि गायितुं प्रवृत्ताः
वेपमानं पृथिवी आकाशे (गुरुः) भूकम्पः अभवत्। एषः भेदः बालिकाभिः ('बरन्') व्याख्यातः ।
पृथिवी कम्पिता, बालकाः पुटनस्य वधस्य विषये विविधाः कथाः कथयितुं आरब्धवन्तः, ये श्रुत्वा सर्वे मनसि विस्मिताः अभवन्, एतत् सत्यं प्रकरणं स्वीकुर्वितुं च संकोचम् अकरोत्।१०५।
स्वय्या
(नन्दः) कर्णशिरः सर्वाङ्गं च स्पृशन् |
ब्रजस्य सर्वान् जनान् आमन्त्रयन् नन्दः यशोदः च कृष्णस्य शिरसा अन्यैः अङ्गैः स्पृश्य भिक्षां सुष्ठु ददौ
वस्त्रादिदानं बहुभ्यः याचकेभ्यः दत्तम् आसीत्
एवं सर्वेषां क्लेशानां निवारणार्थं बहूनि दानदानानि प्रदत्तानि आसन्।१०६।
त्राणव्रतं सम्बोधितं कंसस्य भाषणम्- १.
अरिल्
यदा (कांसः) गोकले पुटनस्य वधं श्रुतवान्
(ततः सः) त्रिनावर्तम् अवदत्, त्वं शीघ्रं गोकुलं गच्छसि
नन्दपुत्रं च एवं ताडयत्