श्री दसम् ग्रन्थः

पुटः - 222


ਨਿਲਜ ਨਾਰੀ ॥
निलज नारी ॥

हे निर्लज्जा स्त्री !

ਕੁਕਰਮ ਕਾਰੀ ॥
कुकरम कारी ॥

हे निर्लज्जाम् ! त्वं दुष्टकर्मणां कर्ता, .

ਅਧਰਮ ਰੂਪਾ ॥
अधरम रूपा ॥

हे दुष्टे !

ਅਕਜ ਕੂਪਾ ॥੨੧੬॥
अकज कूपा ॥२१६॥

अधर्मावतारं दुष्टकार्यसञ्चयं च।216।

ਪਹਪਿਟਆਰੀ ॥
पहपिटआरी ॥

हे पापानां पितर !

ਕੁਕਰਮ ਕਾਰੀ ॥
कुकरम कारी ॥

हे पापस्य टोपले ! दुष्ट-कर्ता, २.

ਮਰੈ ਨ ਮਰਣੀ ॥
मरै न मरणी ॥

हे मृत, न म्रियमाण!

ਅਕਾਜ ਕਰਣੀ ॥੨੧੭॥
अकाज करणी ॥२१७॥

त्वं न म्रियसे वयं अपि त्वां म्रियमाणाः इच्छामः, त्वं दुष्कृतस्य कर्ता।२१७।

ਕੇਕਈ ਬਾਚ ॥
केकई बाच ॥

कैकेयी इत्यस्य भाषणम् : १.

ਨਰੇਸ ਮਾਨੋ ॥
नरेस मानो ॥

हे राजन ! (अहं अवदम्) स्वीकुरुत

ਕਹਯੋ ਪਛਾਨੋ ॥
कहयो पछानो ॥

हे राजन् ! मम वचनं स्वीकृत्य तव वचनं स्मर्यताम्

ਬਦਯੋ ਸੁ ਦੇਹੂ ॥
बदयो सु देहू ॥

यत् उक्तं तदनुसारम्

ਬਰੰ ਦੁ ਮੋਹੂ ॥੨੧੮॥
बरं दु मोहू ॥२१८॥

यत्प्रतिज्ञातं त्वया तदनुसारेण वरद्वयं प्रयच्छ मे ॥२१८॥

ਚਿਤਾਰ ਲੀਜੈ ॥
चितार लीजै ॥

स्मरतु,

ਕਹਯੋ ਸੁ ਦੀਜੈ ॥
कहयो सु दीजै ॥

सम्यक् स्मर्य यत् उक्तं तत् ददातु।

ਨ ਧਰਮ ਹਾਰੋ ॥
न धरम हारो ॥

विश्वासं न त्यजन्तु

ਨ ਭਰਮ ਟਾਰੋ ॥੨੧੯॥
न भरम टारो ॥२१९॥

धर्मं मा विहाय विश्वासं मा विदारय ॥२१९॥

ਬੁਲੈ ਬਸਿਸਟੈ ॥
बुलै बसिसटै ॥

वशिष्ठं आह्वयतु

ਅਪੂਰਬ ਇਸਟੈ ॥
अपूरब इसटै ॥

वसिष्ठं तव अद्वितीयं आध्यात्मिकं शिरः आहूय .

ਕਹੀ ਸੀਏਸੈ ॥
कही सीएसै ॥

सीतापतिं (रामचन्द्रं) कथय (इदं वस्तु)।

ਨਿਕਾਰ ਦੇਸੈ ॥੨੨੦॥
निकार देसै ॥२२०॥

सीतापतिं प्रव्रज्यमादिशतु ॥२२०॥

ਬਿਲਮ ਨ ਕੀਜੈ ॥
बिलम न कीजै ॥

मा विलम्बं कुरुत

ਸੁ ਮਾਨ ਲੀਜੈ ॥
सु मान लीजै ॥

कार्ये विलम्बं मा cuase मम वचनं स्वीकुरुत

ਰਿਖੇਸ ਰਾਮੰ ॥
रिखेस रामं ॥

रामं ऋषिवेषं कृत्वा

ਨਿਕਾਰ ਧਾਮੰ ॥੨੨੧॥
निकार धामं ॥२२१॥

रामं मुनिं कृत्वा तं गृहात् बहिः कुरु २२१।

ਰਹੇ ਨ ਇਆਨੀ ॥
रहे न इआनी ॥

(राजा उवाच-) हे यनि ! (किमर्थं न मौनम्)?

ਭਈ ਦਿਵਾਨੀ ॥
भई दिवानी ॥

(कविः कथयति) बालवत् हठिना उन्मादस्य व्याप्ता च।

ਚੁਪੈ ਨ ਬਉਰੀ ॥
चुपै न बउरी ॥

हे हरामी ! (किमर्थं न) मौनम् ?

ਬਕੈਤ ਡਉਰੀ ॥੨੨੨॥
बकैत डउरी ॥२२२॥

तूष्णीं न स्थिता सा सततं वदति स्म।222।

ਧ੍ਰਿਗੰਸ ਰੂਪਾ ॥
ध्रिगंस रूपा ॥

अहं तव रूपं पूजयामि, .

ਨਿਖੇਧ ਕੂਪਾ ॥
निखेध कूपा ॥

सा निन्दनीया, पुरुषकर्मसञ्चयस्य च योग्या आसीत्।

ਦ੍ਰੁਬਾਕ ਬੈਣੀ ॥
द्रुबाक बैणी ॥

सा दुर्वचनं वक्तुं गच्छति

ਨਰੇਸ ਛੈਣੀ ॥੨੨੩॥
नरेस छैणी ॥२२३॥

दुर्जिह्वा राज्ञी राज्ञः बलक्षयहेतुः।।223।।

ਨਿਕਾਰ ਰਾਮੰ ॥
निकार रामं ॥

गृहाश्रयत्वेन रामाय

ਅਧਾਰ ਧਾਮੰ ॥
अधार धामं ॥

तया गृहस्य स्तम्भः (आधारः) रामस्य निष्कासनं प्राप्तम्

ਹਤਯੋ ਨਿਜੇਸੰ ॥
हतयो निजेसं ॥

स्वामिनं च हतवान् ('निजेस्'),

ਕੁਕਰਮ ਭੇਸੰ ॥੨੨੪॥
कुकरम भेसं ॥२२४॥

एवं च सा भर्तुः वधं दुष्कृतं कृतवती।।224।।

ਉਗਾਥਾ ਛੰਦ ॥
उगाथा छंद ॥

उगाथा स्तन्जा

ਅਜਿਤ ਜਿਤੇ ਅਬਾਹ ਬਾਹੇ ॥
अजित जिते अबाह बाहे ॥

(स्त्रियः) न जित्वा अजेयम्, न च अजेयम् आलिंगयन्ति स्म,

ਅਖੰਡ ਖੰਡੇ ਅਦਾਹ ਦਾਹੇ ॥
अखंड खंडे अदाह दाहे ॥

(कविः कथयति यत् सा नारी) अजितान् जित्वा अविनाशिनं नाशयित्वा अखण्डं भग्नवती (ज्वालाभिः) अनिवृत्तानि भस्मनिवृत्तानि च।

ਅਭੰਡ ਭੰਡੇ ਅਡੰਗ ਡੰਗੇ ॥
अभंड भंडे अडंग डंगे ॥

दंष्ट्रा ये दंष्टुं न शक्यन्ते, २.

ਅਮੁੰਨ ਮੁੰਨੇ ਅਭੰਗ ਭੰਗੇ ॥੨੨੫॥
अमुंन मुंने अभंग भंगे ॥२२५॥

निन्दितवती यस्य निन्दितुं न शक्यते, तस्य प्रहारं दत्तवती यस्य कृषिः कर्तुं न शक्यते। वञ्चितां वञ्चनं परं संकुचितं च विच्छिन्नवती।।225।।

ਅਕਰਮ ਕਰਮੰ ਅਲਖ ਲਖੇ ॥
अकरम करमं अलख लखे ॥

अकृतं कृतम्, अलिखितं लिखितवान्,

ਅਡੰਡ ਡੰਡੇ ਅਭਖ ਭਖੇ ॥
अडंड डंडे अभख भखे ॥

विरक्तं कर्मणि निमग्नवती तस्याः दृष्टिः तावत् तीक्ष्णा यत् सा प्रयोजनं द्रष्टुं शक्नोति। अदण्ड्यस्य दण्डस्य अभक्ष्यस्य च कारणं कर्तुं शक्नोति ।

ਅਥਾਹ ਥਾਹੇ ਅਦਾਹ ਦਾਹੇ ॥
अथाह थाहे अदाह दाहे ॥

अप्राप्तान् न दहन्ति स्म, न च दहन्ति स्म ये न दहन्ति स्म ।

ਅਭੰਗ ਭੰਗੇ ਅਬਾਹ ਬਾਹੇ ॥੨੨੬॥
अभंग भंगे अबाह बाहे ॥२२६॥

अप्रमादं विज्ञाय अविनाशी च नाशितवती। अविनाशिनं विनाशिता स्थावरं च यानं यथा ॥२२६॥

ਅਭਿਜ ਭਿਜੇ ਅਜਾਲ ਜਾਲੇ ॥
अभिज भिजे अजाल जाले ॥

न सिक्ताः सिक्ताः, न च फसन्ति ये ।

ਅਖਾਪ ਖਾਪੇ ਅਚਾਲ ਚਾਲੇ ॥
अखाप खापे अचाल चाले ॥

शुष्कं रञ्जितवती, अदह्यं प्रज्वलितवती। अविनाशिनं विनाशिता स्थावरं च चालितवती ।