हे निर्लज्जा स्त्री !
हे निर्लज्जाम् ! त्वं दुष्टकर्मणां कर्ता, .
हे दुष्टे !
अधर्मावतारं दुष्टकार्यसञ्चयं च।216।
हे पापानां पितर !
हे पापस्य टोपले ! दुष्ट-कर्ता, २.
हे मृत, न म्रियमाण!
त्वं न म्रियसे वयं अपि त्वां म्रियमाणाः इच्छामः, त्वं दुष्कृतस्य कर्ता।२१७।
कैकेयी इत्यस्य भाषणम् : १.
हे राजन ! (अहं अवदम्) स्वीकुरुत
हे राजन् ! मम वचनं स्वीकृत्य तव वचनं स्मर्यताम्
यत् उक्तं तदनुसारम्
यत्प्रतिज्ञातं त्वया तदनुसारेण वरद्वयं प्रयच्छ मे ॥२१८॥
स्मरतु,
सम्यक् स्मर्य यत् उक्तं तत् ददातु।
विश्वासं न त्यजन्तु
धर्मं मा विहाय विश्वासं मा विदारय ॥२१९॥
वशिष्ठं आह्वयतु
वसिष्ठं तव अद्वितीयं आध्यात्मिकं शिरः आहूय .
सीतापतिं (रामचन्द्रं) कथय (इदं वस्तु)।
सीतापतिं प्रव्रज्यमादिशतु ॥२२०॥
मा विलम्बं कुरुत
कार्ये विलम्बं मा cuase मम वचनं स्वीकुरुत
रामं ऋषिवेषं कृत्वा
रामं मुनिं कृत्वा तं गृहात् बहिः कुरु २२१।
(राजा उवाच-) हे यनि ! (किमर्थं न मौनम्)?
(कविः कथयति) बालवत् हठिना उन्मादस्य व्याप्ता च।
हे हरामी ! (किमर्थं न) मौनम् ?
तूष्णीं न स्थिता सा सततं वदति स्म।222।
अहं तव रूपं पूजयामि, .
सा निन्दनीया, पुरुषकर्मसञ्चयस्य च योग्या आसीत्।
सा दुर्वचनं वक्तुं गच्छति
दुर्जिह्वा राज्ञी राज्ञः बलक्षयहेतुः।।223।।
गृहाश्रयत्वेन रामाय
तया गृहस्य स्तम्भः (आधारः) रामस्य निष्कासनं प्राप्तम्
स्वामिनं च हतवान् ('निजेस्'),
एवं च सा भर्तुः वधं दुष्कृतं कृतवती।।224।।
उगाथा स्तन्जा
(स्त्रियः) न जित्वा अजेयम्, न च अजेयम् आलिंगयन्ति स्म,
(कविः कथयति यत् सा नारी) अजितान् जित्वा अविनाशिनं नाशयित्वा अखण्डं भग्नवती (ज्वालाभिः) अनिवृत्तानि भस्मनिवृत्तानि च।
दंष्ट्रा ये दंष्टुं न शक्यन्ते, २.
निन्दितवती यस्य निन्दितुं न शक्यते, तस्य प्रहारं दत्तवती यस्य कृषिः कर्तुं न शक्यते। वञ्चितां वञ्चनं परं संकुचितं च विच्छिन्नवती।।225।।
अकृतं कृतम्, अलिखितं लिखितवान्,
विरक्तं कर्मणि निमग्नवती तस्याः दृष्टिः तावत् तीक्ष्णा यत् सा प्रयोजनं द्रष्टुं शक्नोति। अदण्ड्यस्य दण्डस्य अभक्ष्यस्य च कारणं कर्तुं शक्नोति ।
अप्राप्तान् न दहन्ति स्म, न च दहन्ति स्म ये न दहन्ति स्म ।
अप्रमादं विज्ञाय अविनाशी च नाशितवती। अविनाशिनं विनाशिता स्थावरं च यानं यथा ॥२२६॥
न सिक्ताः सिक्ताः, न च फसन्ति ये ।
शुष्कं रञ्जितवती, अदह्यं प्रज्वलितवती। अविनाशिनं विनाशिता स्थावरं च चालितवती ।