श्री दसम् ग्रन्थः

पुटः - 982


ਦੁਹੂੰ ਓਰ ਤੇ ਸਸਤ੍ਰ ਚਲਾਏ ॥
दुहूं ओर ते ससत्र चलाए ॥

उभयतः बाहूः गच्छन्ति स्म ।

ਦੁਹੂੰ ਓਰ ਬਾਦਿਤ੍ਰ ਬਜਾਏ ॥
दुहूं ओर बादित्र बजाए ॥

उभौ पक्षौ बाहून् प्रदर्शयन्तौ पक्षौ युद्धतुरहीवादितौ च ।

ਐਸੀ ਮਾਰਿ ਕ੍ਰਿਪਾਨਨ ਡਾਰੀ ॥
ऐसी मारि क्रिपानन डारी ॥

कृपान् तादृशं हिटं प्राप्तवन्तः

ਏਕ ਨ ਉਬਰੀ ਜੀਵਤ ਨਾਰੀ ॥੧੭॥
एक न उबरी जीवत नारी ॥१७॥

खड्गाः तावत् तीव्रतायां व्याप्ताः यत् अधिकांशः स्त्रियः हताः अभवन् ।(१७) ।

ਦੋਹਰਾ ॥
दोहरा ॥

दोहिरा

ਬਜ੍ਰ ਬਾਨ ਬਿਛੂਆ ਬਿਸਿਖ ਬਰਖਿਯੋ ਲੋਹ ਅਪਾਰ ॥
बज्र बान बिछूआ बिसिख बरखियो लोह अपार ॥

बज्र-बाण-वृश्चिक-बाण-आदीनि असंख्य-शस्त्राणि।

ਸਭ ਅਬਲਾ ਜੂਝਤ ਭਈ ਏਕ ਨ ਉਬਰੀ ਨਾਰਿ ॥੧੮॥
सभ अबला जूझत भई एक न उबरी नारि ॥१८॥

सर्वाणि स्त्रियः हताः, एकमपि नारी अवशिष्टा नासीत्। १८.

ਚੌਪਈ ॥
चौपई ॥

चौपाई

ਬਰਛੀ ਦੁਹੂੰ ਦੋਫਲੀ ਲੀਨੀ ॥
बरछी दुहूं दोफली लीनी ॥

तौ द्विगुणफलयुक्तौ शूलौ गृहीतौ |

ਦੁਹੂੰਅਨ ਵਹੈ ਉਦਰ ਮੈ ਦੀਨ ॥
दुहूंअन वहै उदर मै दीन ॥

उभौ द्विधातुशूलौ गृहीत्वा परस्परं उदरं क्षिप्तवन्तौ ।

ਤਿਹ ਕੋ ਝਾਗਿ ਕਟਾਰਿਨ ਲਰੀ ॥
तिह को झागि कटारिन लरी ॥

सहित्वा खड्गैः सह युद्धं कृतवन्तः

ਦੋਊ ਜੂਝਿ ਖੇਤ ਮੈ ਪਰੀ ॥੧੯॥
दोऊ जूझि खेत मै परी ॥१९॥

क्षिप्य खड्गैः युद्धं कृतवन्तौ प्राणाहुतौ च ॥(१९)

ਦੋਹਰਾ ॥
दोहरा ॥

दोहिरा

ਸਤ੍ਰੁਨ ਸੌ ਬਾਲਾ ਲਰੀ ਪ੍ਰੀਤਿ ਪਿਯਾ ਕੀ ਮਾਨਿ ॥
सत्रुन सौ बाला लरी प्रीति पिया की मानि ॥

कान्तार्थं तौ शत्रुं सम्मुखीकृतौ आस्ताम् ।

ਨਿਜੁ ਪਤਿ ਕੋ ਪਾਵਤ ਭਈ ਸੁਰਪੁਰ ਕਿਯੋ ਪਯਾਨ ॥੨੦॥
निजु पति को पावत भई सुरपुर कियो पयान ॥२०॥

एवं च ते स्वसहचरं मिलितुं स्वर्गं प्राप्तवन्तः। (२०) ९.

ਪ੍ਰੀਤਿ ਪਿਯਾ ਕੀ ਜੇ ਲਰੀ ਧੰਨਿ ਧੰਨਿ ਤੇ ਨਾਰਿ ॥
प्रीति पिया की जे लरी धंनि धंनि ते नारि ॥

स्तुतव्याः ताः स्त्रियः प्रेम्णः कृते युद्धं कृतवन्तः ।

ਪੂਰਿ ਰਹਿਯੋ ਜਸੁ ਜਗਤ ਮੈ ਸੁਰ ਪੁਰ ਬਸੀ ਸੁਧਾਰਿ ॥੨੧॥
पूरि रहियो जसु जगत मै सुर पुर बसी सुधारि ॥२१॥

लोके सत्कृताः स्वर्गे च स्थानं प्राप्तवन्तः। (२१) ९.

ਜੂਝਿ ਮਰੀ ਪਿਯ ਪੀਰ ਤ੍ਰਿਯ ਤਨਿਕ ਨ ਮੋਰਿਯੋ ਅੰਗ ॥
जूझि मरी पिय पीर त्रिय तनिक न मोरियो अंग ॥

ते दुःखानि स्वीकृतवन्तः परन्तु कदापि पृष्ठं न दर्शितवन्तः।

ਸੁ ਕਬਿ ਸ੍ਯਾਮ ਪੂਰਨ ਭਯੋ ਤਬ ਹੀ ਕਥਾ ਪ੍ਰਸੰਗ ॥੨੨॥
सु कबि स्याम पूरन भयो तब ही कथा प्रसंग ॥२२॥

तथा च, यथा श्यामः कविः वदति, अस्य प्रकरणस्य आख्यानं अत्रैव समाप्तम्।(22)(1)

ਇਤਿ ਸ੍ਰੀ ਚਰਿਤ੍ਰ ਪਖ੍ਯਾਨੇ ਤ੍ਰਿਯਾ ਚਰਿਤ੍ਰੇ ਮੰਤ੍ਰੀ ਭੂਪ ਸੰਬਾਦੇ ਇਕ ਸੌ ਬਾਈਸਵੋ ਚਰਿਤ੍ਰ ਸਮਾਪਤਮ ਸਤੁ ਸੁਭਮ ਸਤੁ ॥੧੨੨॥੨੩੯੦॥ਅਫਜੂੰ॥
इति स्री चरित्र पख्याने त्रिया चरित्रे मंत्री भूप संबादे इक सौ बाईसवो चरित्र समापतम सतु सुभम सतु ॥१२२॥२३९०॥अफजूं॥

122तमः शुभच्रितराणां दृष्टान्तः राजमन्त्रीसंवादः, आशीर्वादेन सम्पन्नः। (१२२)(२३८८) २.

ਚੌਪਈ ॥
चौपई ॥

चौपाई

ਦੇਵ ਅਦੇਵ ਮਿਲਤ ਸਭ ਭਏ ॥
देव अदेव मिलत सभ भए ॥

उभौ देवा राक्षसौ च मिलित्वा

ਛੀਰ ਸਮੁੰਦ ਮਥਬੇ ਕਹ ਗਏ ॥
छीर समुंद मथबे कह गए ॥

पिशाचाः देवाः च सर्वे मिलित्वा समुद्रं मथितुं गतवन्तः।

ਚੌਦਹ ਰਤਨ ਨਿਕਾਰੇ ਜਬ ਹੀ ॥
चौदह रतन निकारे जब ही ॥

आकृष्यमाणमात्रेण चतुर्दशरत्नानि ।

ਦਾਨੋ ਉਠੇ ਕੋਪ ਕਰਿ ਤਬ ਹੀ ॥੧॥
दानो उठे कोप करि तब ही ॥१॥

चतुर्दश निधिमथ्य ते पिशाचाः क्रुद्धाः ॥(१)

ਹਮ ਹੀ ਰਤਨ ਚੌਦਹੂੰ ਲੈ ਹੈ ॥
हम ही रतन चौदहूं लै है ॥

(वक्तुं च प्रवृत्तः) वयमेव चतुर्दश रत्नानि गृह्णीमः,

ਨਾਤਰ ਜਿਯਨ ਨ ਦੇਵਨ ਦੈ ਹੈ ॥
नातर जियन न देवन दै है ॥

'चतुर्दशनिधयः सर्वे विफलाः गृह्णीमः ये देवाः शान्तिं न जीविष्यामः।'

ਉਮਡੀ ਅਮਿਤ ਅਨਿਨ ਕੋ ਦਲਿ ਹੈ ॥
उमडी अमित अनिन को दलि है ॥

असंख्यसैनिकसमूहाः बहिः आगताः ।

ਲਹੁ ਭੈਯਨ ਤੇ ਭਾਜਿ ਨ ਚਲਿ ਹੈ ॥੨॥
लहु भैयन ते भाजि न चलि है ॥२॥

'अस्माकं असंख्यसेना उत्थाय पश्यति, कथं ते अनुजभ्रातृभ्यः पलायितुं समर्थाः भवन्ति।'(2)

ਦੋਹਰਾ ॥
दोहरा ॥

दोहिरा

ਰਾਜ ਕਾਜ ਅਰ ਸਾਜ ਸਭ ਆਵਤ ਕਛੁ ਜੁ ਬਨਾਇ ॥
राज काज अर साज सभ आवत कछु जु बनाइ ॥

सार्वभौमत्वं, शासनं, उत्तरदायित्वं च तानि सर्वाणि च,

ਜੇਸਟ ਭ੍ਰਾਤ ਕੋ ਦੀਜਿਯਤ ਲਹੁਰੇ ਲਈ ਨ ਜਾਇ ॥੩॥
जेसट भ्रात को दीजियत लहुरे लई न जाइ ॥३॥

ज्येष्ठभ्रातृभ्यां सदा युक्ताः न तु कनिष्ठाः ॥(३)

ਭੁਜੰਗ ਛੰਦ ॥
भुजंग छंद ॥

भुजंग छन्द

ਚੜੇ ਰੋਸ ਕੈ ਕੈ ਤਹੀ ਦੈਤ ਭਾਰੇ ॥
चड़े रोस कै कै तही दैत भारे ॥

तस्मिन् समये बृहत् दिग्गजाः क्रुद्धाः अभवन्

ਘੁਰੇ ਘੋਰ ਬਾਜੇ ਸੁ ਮਾਰੂ ਨਗਾਰੇ ॥
घुरे घोर बाजे सु मारू नगारे ॥

घोराः पिशाचाः प्रतिकर्षकदुन्दुभिः शब्दैः क्रोधेन आक्रमणं कृतवन्तः ।

ਉਤੈ ਕੋਪ ਕੈ ਕੈ ਹਠੀ ਦੇਵ ਢੂਕੇ ॥
उतै कोप कै कै हठी देव ढूके ॥

ततः देवाः अपि क्रुद्धाः आगच्छन्ति स्म।

ਉਠੇ ਭਾਤਿ ਐਸੀ ਸੁ ਮਾਨੌ ਭਭੂਕੈ ॥੪॥
उठे भाति ऐसी सु मानौ भभूकै ॥४॥

परे तु देवाः प्रवहन्ति वह्निवाता इव उत्थिताः।(4)

ਮੰਡੇ ਕੋਪ ਕੈ ਕੈ ਮਹਾ ਰੋਸ ਬਾਢੈ ॥
मंडे कोप कै कै महा रोस बाढै ॥

अतीव क्रुद्धः सन्, (योद्धा) निवृत्ताः।

ਇਤੇ ਦੇਵ ਬਾਕੈ ਉਤੈ ਦੈਤ ਗਾਢੈ ॥
इते देव बाकै उतै दैत गाढै ॥

एकतः सज्जीकृताः दम्भकाः पिशाचाः सम्यक् क्रुद्धाः।

ਛਕੇ ਛੋਭ ਛਤ੍ਰੀ ਮਹਾ ਐਠ ਐਠੇ ॥
छके छोभ छत्री महा ऐठ ऐठे ॥

क्रुद्धाः योद्धाः एकत्र समागताः

ਚੜੇ ਜੁਧ ਕੈ ਕਾਜ ਹ੍ਵੈ ਕੈ ਇਕੈਠੇ ॥੫॥
चड़े जुध कै काज ह्वै कै इकैठे ॥५॥

परे च काशत्रियः असंख्याकाः अभिमानपूर्णाः युद्धं प्रविशन्ति स्म।(5)

ਕਹੂੰ ਟੀਕ ਟਾਕੈ ਕਹੂੰ ਟੋਪ ਟੂਕੇ ॥
कहूं टीक टाकै कहूं टोप टूके ॥

क्वचित् (ललाटे धार्यस्य लोहस्य) शयिताः सन्ति

ਕਿਯੇ ਟੀਪੋ ਟਾਪੈ ਕਈ ਕੋਟਿ ਢੂਕੇ ॥
किये टीपो टापै कई कोटि ढूके ॥

कुत्रचित् च भग्नशिरस्त्राणानि सन्ति। कोटिशः योद्धा आगन्तुं सज्जाः सन्ति, सुवेषधारिणः।

ਕਹੂੰ ਟਾਕ ਟੂਕੈ ਭਏ ਬੀਰ ਭਾਰੇ ॥
कहूं टाक टूकै भए बीर भारे ॥

क्वचित् बृहत् गुरु योद्धाः शस्त्रैः सज्जाः भवन्ति।

ਕਰੇਰੇ ਕਟੀਲੇ ਕਰੀ ਕੋਟਿ ਮਾਰੇ ॥੬॥
करेरे कटीले करी कोटि मारे ॥६॥

कोटिशः गजाः हताः ये छिन्नाः न शक्यन्ते । ६.

ਕਿਤੇ ਡੋਬ ਡੂਬੈ ਕਿਤੇ ਘਾਮ ਘੂਮੈ ॥
किते डोब डूबै किते घाम घूमै ॥

कति मग्नाः (रक्तेन) कति च पीडिताः परिभ्रमन्ति।

ਕਿਤੇ ਆਨਿ ਜੋਧਾ ਪਰੇ ਝੂਮਿ ਝੂਮੈ ॥
किते आनि जोधा परे झूमि झूमै ॥

बहूनि, महता आकारेण आगताः, रक्तसिक्ताः पतिताः,...

ਕਿਤੇ ਪਾਨਿ ਮਾਗੇ ਕਿਤੇ ਮਾਰਿ ਕੂਕੈ ॥
किते पानि मागे किते मारि कूकै ॥

बहवः जलं याचन्ते, कति च 'मारो' 'मारो' इति उद्घोषयन्ति।