श्री दसम् ग्रन्थः

पुटः - 1283


ਇਕ ਇਕ ਤੇ ਕਰਿ ਦ੍ਵੈ ਦ੍ਵੈ ਡਾਰੇ ॥
इक इक ते करि द्वै द्वै डारे ॥

एकैकं द्वौ खण्डौ भग्नौ ।

ਘੋਰਾ ਸਹਿਤ ਘਾਇ ਜੋ ਘਏ ॥
घोरा सहित घाइ जो घए ॥

अश्वाः ये हताः आसन्, .

ਦ੍ਵੈ ਤੇ ਚਾਰਿ ਟੂਕ ਤੇ ਭਏ ॥੧੫॥
द्वै ते चारि टूक ते भए ॥१५॥

द्वाभ्यां चतुर्णां यावत् भग्नाः आसन्। १५.

ਦੋਹਰਾ ॥
दोहरा ॥

द्वयम् : १.

ਇਹ ਬਿਧਿ ਬੀਰ ਬਿਦਾਰ ਬਹੁ ਨਦੀ ਤੁਰੰਗ ਤਰਾਇ ॥
इह बिधि बीर बिदार बहु नदी तुरंग तराइ ॥

एवं बहूनां योद्धानां वधेन, नद्यां अश्वस्य तरणं च

ਜਹਾ ਮਿਤ੍ਰ ਕੋ ਗ੍ਰਿਹ ਹੁਤੋ ਤਹੀ ਨਿਕਾਸ੍ਰਯੋ ਆਇ ॥੧੬॥
जहा मित्र को ग्रिह हुतो तही निकास्रयो आइ ॥१६॥

तत्र प्राप्ता यत्र मित्रस्य गृहम् आसीत्। 16.

ਚੌਪਈ ॥
चौपई ॥

चतुर्विंशतिः : १.

ਜਬ ਤਿਹ ਆਨਿ ਤੁਰੰਗਮ ਦੀਯੋ ॥
जब तिह आनि तुरंगम दीयो ॥

यदा सः आगत्य अश्वं दत्तवान्

ਕਾਮ ਭੋਗ ਤਾ ਸੈ ਦ੍ਰਿੜ ਕੀਯੋ ॥
काम भोग ता सै द्रिड़ कीयो ॥

अतः सः तया सह अपि सम्यक् संवादं कृतवान् ।

ਜੌ ਪਾਛੇ ਤਿਨ ਫੌਜ ਨਿਹਾਰੀ ॥
जौ पाछे तिन फौज निहारी ॥

यदा (मित्रः) दृष्ट्वा सैन्यं पृष्ठतः (आगतं) ।

ਇਹ ਬਿਧਿ ਸੌ ਤਿਹ ਤ੍ਰਿਯਹਿ ਉਚਾਰੀ ॥੧੭॥
इह बिधि सौ तिह त्रियहि उचारी ॥१७॥

अतः सा स्त्री तम् एवम् उक्तवती। १७.

ਅੜਿਲ ॥
अड़िल ॥

अडिगः : १.

ਬੁਰੋ ਕਰਮ ਹਮ ਕਰਿਯੋ ਤੁਰੰਗ ਨ੍ਰਿਪ ਕੋ ਹਰਿਯੋ ॥
बुरो करम हम करियो तुरंग न्रिप को हरियो ॥

राज्ञः अश्वं चोरयित्वा वयं दुष्टं कृतवन्तः।

ਆਪੁ ਆਪੁਨੇ ਪਗਨ ਕੁਹਾਰਾ ਕੌ ਮਰਿਯੋ ॥
आपु आपुने पगन कुहारा कौ मरियो ॥

स्वपादयोः परशुं कृतवान् ।

ਅਬ ਏ ਤੁਰੰਗ ਸਮੇਤ ਪਕਰਿ ਲੈ ਜਾਇ ਹੈ ॥
अब ए तुरंग समेत पकरि लै जाइ है ॥

इदानीं ते तान् अश्वेन सह नयिष्यन्ति।

ਹੋ ਫਾਸੀ ਦੈਹੈ ਦੁਹੂੰ ਕਿ ਸੂਰੀ ਦ੍ਰਯਾਇ ਹੈ ॥੧੮॥
हो फासी दैहै दुहूं कि सूरी द्रयाइ है ॥१८॥

उभौ अपि लम्बितौ वा स्तम्भे लम्बितौ वा भविष्यतः। १८.

ਚੌਪਈ ॥
चौपई ॥

चतुर्विंशतिः : १.

ਤ੍ਰਿਯ ਭਾਖ੍ਯੋ ਪਿਯ ਸੋਕ ਨ ਕਰੋ ॥
त्रिय भाख्यो पिय सोक न करो ॥

सा स्त्री अवदत् हे प्रिये ! मा दुःखी हो।

ਬਾਜ ਸਹਿਤ ਦੋਊ ਬਚੇ ਬਿਚਰੋ ॥
बाज सहित दोऊ बचे बिचरो ॥

अश्वेन सह उभौ अपि त्राता इति अवगच्छन्तु।

ਐਸੋ ਚਰਿਤ ਅਬੈ ਮੈ ਕਰਿ ਹੋ ॥
ऐसो चरित अबै मै करि हो ॥

अहम् इदानीं तादृशं चरित्रं करोमि

ਦੁਸਟਨ ਡਾਰਿ ਸਿਰ ਛਾਰਿ ਉਬਰਿ ਹੋ ॥੧੯॥
दुसटन डारि सिर छारि उबरि हो ॥१९॥

यत् वयं दुष्टानां शिरसि भस्मं स्थापयित्वा त्राता भविष्यामः। १९.

ਤਹਾ ਪੁਰਖ ਕੋ ਭੇਸ ਬਨਾਇ ॥
तहा पुरख को भेस बनाइ ॥

सः पुरुषस्य कवचं धारयति स्म

ਦਲ ਕਹ ਮਿਲੀ ਅਗਮਨੇ ਜਾਇ ॥
दल कह मिली अगमने जाइ ॥

सेना च अग्रे गत्वा मिलितवती।

ਕਹੀ ਹਮਾਰੋ ਸਤਰ ਉਬਾਰੋ ॥
कही हमारो सतर उबारो ॥

उक्तवान् मम आवरणं ('सत्र') रक्षतु।

ਔਰ ਗਾਵ ਤੇ ਸਕਲ ਨਿਹਾਰੋ ॥੨੦॥
और गाव ते सकल निहारो ॥२०॥

अस्माकं ग्रामं च सम्यक् अवलोकयन्तु। २०.

ਮਿਲਿ ਦਲ ਧਾਮ ਅਗਮਨੇ ਜਾਇ ॥
मिलि दल धाम अगमने जाइ ॥

सैन्यं मिलित्वा सः पूर्वमेव गृहं प्राप्तवान्

ਬਾਜ ਪਾਇ ਝਾਝਰ ਪਹਿਰਾਇ ॥
बाज पाइ झाझर पहिराइ ॥

अश्वपादयोः च झङ्कारं स्थापयतु।

ਸਕਲ ਗਾਵ ਤਿਨ ਕਹ ਦਿਖਰਾਈ ॥
सकल गाव तिन कह दिखराई ॥

तेभ्यः समग्रं ग्रामं दर्शयित्वा

ਫਿਰਿ ਤਿਹ ਠੌਰਿ ਤਿਨੈ ਲੈ ਆਈ ॥੨੧॥
फिरि तिह ठौरि तिनै लै आई ॥२१॥

ततः सा तान् तत्र आनयत्। २१.

ਪਰਦਾ ਲੇਤ ਤਾਨਿ ਆਗੇ ਤਿਨ ॥
परदा लेत तानि आगे तिन ॥

सः तेषां पुरतः पर्दां प्रसारितवान्

ਦੇਖਹੁ ਜਾਇ ਜਨਾਨਾ ਕਹਿ ਜਿਨ ॥
देखहु जाइ जनाना कहि जिन ॥

न कश्चित् स्त्रियः दृष्टवान् इति।

ਆਗੇ ਕਰਿ ਸਭਹਿਨ ਕੇ ਬਾਜਾ ॥
आगे करि सभहिन के बाजा ॥

सर्वेषां पुरतः अश्वं कृत्वा

ਇਹ ਛਲ ਬਾਮ ਨਿਕਾਰਿਯੋ ਰਾਜਾ ॥੨੨॥
इह छल बाम निकारियो राजा ॥२२॥

सा स्त्री अनेन युक्त्या राज्ञः मुक्तः अभवत् । २२.

ਸੋ ਆਂਗਨ ਲੈ ਤਿਨੈ ਦਿਖਾਵੈ ॥
सो आंगन लै तिनै दिखावै ॥

सा तान् (क) आङ्गणं दर्शयति स्म

ਆਗੇ ਬਹੁਰਿ ਕਨਾਤ ਤਨਾਵੈ ॥
आगे बहुरि कनात तनावै ॥

तदा च पाशः अधिकं प्रसारयति स्म।

ਆਗੇ ਕਰਿ ਕਰਿ ਬਾਜ ਨਿਕਾਰੈ ॥
आगे करि करि बाज निकारै ॥

अग्रे धक्कायन् सा अश्वं अग्रे धक्कायति स्म ।

ਨੇਵਰ ਕੇ ਬਾਜਤ ਝਨਕਾਰੈ ॥੨੩॥
नेवर के बाजत झनकारै ॥२३॥

तस्य झङ्कारस्य शब्दः आगच्छति स्म। 23.

ਬਹੂ ਬਧੂ ਤਿਨ ਕੀ ਵਹੁ ਜਾਨੈ ॥
बहू बधू तिन की वहु जानै ॥

स अश्वस्तस्य भार्या वा स्नुषा वा इति चिन्तितम्

ਬਾਜੀ ਕਹ ਮੂਰਖ ਨ ਪਛਾਨੈ ॥
बाजी कह मूरख न पछानै ॥

अश्वं च मूर्खजनाः न ज्ञातवन्तः।

ਨੇਵਰ ਕੈ ਬਾਜਤ ਝਨਕਾਰਾ ॥
नेवर कै बाजत झनकारा ॥

घण्टाः ध्वनितवन्तः आसन्

ਭੇਦ ਅਭੇਦ ਨ ਜਾਤ ਬਿਚਾਰਾ ॥੨੪॥
भेद अभेद न जात बिचारा ॥२४॥

न च रहस्यं अवगम्यते स्म। २४.

ਦੁਹਿਤਾ ਬਹੂ ਤਿਨੈ ਕਰਿ ਜਾਨੈ ॥
दुहिता बहू तिनै करि जानै ॥

ते तां कन्या वा स्नुषा वा इति मन्यन्ते स्म

ਸੁਨਿ ਸੁਨਿ ਧੁਨਿ ਨੇਵਰ ਕੀ ਕਾਨੈ ॥
सुनि सुनि धुनि नेवर की कानै ॥

सः कर्णैः झङ्कारस्य शब्दं श्रुतवान्।

ਭੇਦ ਅਭੇਦ ਕਛੂ ਨ ਬਿਚਾਰੀ ॥
भेद अभेद कछू न बिचारी ॥

ते किमपि अविवेकीरूपेण न विचारितवन्तः।

ਇਹ ਛਲ ਛਲੈ ਪੁਰਖ ਸਭ ਨਾਰੀ ॥੨੫॥
इह छल छलै पुरख सभ नारी ॥२५॥

एवं सा स्त्री सर्वान् पुरुषान् वञ्चितवती । 25.

ਜਵਨ ਰੁਚਾ ਜ੍ਯੋਂ ਤ੍ਯੋਂ ਤਿਹ ਭਜਾ ॥
जवन रुचा ज्यों त्यों तिह भजा ॥

(स्त्रियाम्) यत् रोचते, कथं लभते।

ਜਿਯ ਜੁ ਨ ਭਾਯੋ ਤਿਹ ਕੌ ਤਜਾ ॥
जिय जु न भायो तिह कौ तजा ॥

यत् मनः न रोचते, तत् मुञ्चति।

ਇਨ ਇਸਤ੍ਰੀਨ ਕੇ ਚਰਿਤ ਅਪਾਰਾ ॥
इन इसत्रीन के चरित अपारा ॥

एतेषां स्त्रियाणां चरित्राणि अपारम् अस्ति।