एकैकं द्वौ खण्डौ भग्नौ ।
अश्वाः ये हताः आसन्, .
द्वाभ्यां चतुर्णां यावत् भग्नाः आसन्। १५.
द्वयम् : १.
एवं बहूनां योद्धानां वधेन, नद्यां अश्वस्य तरणं च
तत्र प्राप्ता यत्र मित्रस्य गृहम् आसीत्। 16.
चतुर्विंशतिः : १.
यदा सः आगत्य अश्वं दत्तवान्
अतः सः तया सह अपि सम्यक् संवादं कृतवान् ।
यदा (मित्रः) दृष्ट्वा सैन्यं पृष्ठतः (आगतं) ।
अतः सा स्त्री तम् एवम् उक्तवती। १७.
अडिगः : १.
राज्ञः अश्वं चोरयित्वा वयं दुष्टं कृतवन्तः।
स्वपादयोः परशुं कृतवान् ।
इदानीं ते तान् अश्वेन सह नयिष्यन्ति।
उभौ अपि लम्बितौ वा स्तम्भे लम्बितौ वा भविष्यतः। १८.
चतुर्विंशतिः : १.
सा स्त्री अवदत् हे प्रिये ! मा दुःखी हो।
अश्वेन सह उभौ अपि त्राता इति अवगच्छन्तु।
अहम् इदानीं तादृशं चरित्रं करोमि
यत् वयं दुष्टानां शिरसि भस्मं स्थापयित्वा त्राता भविष्यामः। १९.
सः पुरुषस्य कवचं धारयति स्म
सेना च अग्रे गत्वा मिलितवती।
उक्तवान् मम आवरणं ('सत्र') रक्षतु।
अस्माकं ग्रामं च सम्यक् अवलोकयन्तु। २०.
सैन्यं मिलित्वा सः पूर्वमेव गृहं प्राप्तवान्
अश्वपादयोः च झङ्कारं स्थापयतु।
तेभ्यः समग्रं ग्रामं दर्शयित्वा
ततः सा तान् तत्र आनयत्। २१.
सः तेषां पुरतः पर्दां प्रसारितवान्
न कश्चित् स्त्रियः दृष्टवान् इति।
सर्वेषां पुरतः अश्वं कृत्वा
सा स्त्री अनेन युक्त्या राज्ञः मुक्तः अभवत् । २२.
सा तान् (क) आङ्गणं दर्शयति स्म
तदा च पाशः अधिकं प्रसारयति स्म।
अग्रे धक्कायन् सा अश्वं अग्रे धक्कायति स्म ।
तस्य झङ्कारस्य शब्दः आगच्छति स्म। 23.
स अश्वस्तस्य भार्या वा स्नुषा वा इति चिन्तितम्
अश्वं च मूर्खजनाः न ज्ञातवन्तः।
घण्टाः ध्वनितवन्तः आसन्
न च रहस्यं अवगम्यते स्म। २४.
ते तां कन्या वा स्नुषा वा इति मन्यन्ते स्म
सः कर्णैः झङ्कारस्य शब्दं श्रुतवान्।
ते किमपि अविवेकीरूपेण न विचारितवन्तः।
एवं सा स्त्री सर्वान् पुरुषान् वञ्चितवती । 25.
(स्त्रियाम्) यत् रोचते, कथं लभते।
यत् मनः न रोचते, तत् मुञ्चति।
एतेषां स्त्रियाणां चरित्राणि अपारम् अस्ति।