हे राजन ! शृणुत, संभाषणं कुर्मः।
“हे राजन् ! शृणुत, वयं भवद्भ्यः एकं प्रकरणं वदामः
तस्य सदृशः कोऽपि लोके नास्ति।
अतीव गर्वितः जनः जातः तस्य सदृशः एतावत् सुन्दरः कोऽपि नास्ति यत् भगवता (प्रोविडेन्स्) स्वयमेव तं निर्मितवान् इति भाति।5.
(सः) गन्धर्वः यक्षः वा ।
“यक्षो वा गन्धर्वो वा द्वितीयः सूर्योत्पन्नः इति भासते
तस्य शरीरात् बहु आनन्दः प्रकाशते,
यौवनेन दीप्तं शरीरं तं दृष्ट्वा प्रेमदेवोऽपि लज्जाम् अनुभवति”6.
राजा द्रष्टुम् आहूतवान्।
राजा तं द्रष्टुं आहूय सः (परसनाथः) प्रथमे एव दिने दूतैः सह आगतः
(तं दृष्ट्वा) जटाधारयः प्रसन्नाः (अन्तर्भयेन तु तेषां) हृदयं धड़कितुं आरब्धम्।
जटाधारिणं दृष्ट्वा राजा हृदये प्रसन्नः सन् दत्तस्य द्वितीयावतारः इति भासते स्म।7.
तस्य रूपं दृष्ट्वा जटाधारी कम्पितुं प्रवृत्तः |
तस्य आकृतिं दृष्ट्वा जटाधारिणः ऋषयः कम्पिताः कञ्चित् अवतारं मन्यन्ते स्म ।
अस्माकं मतं हरति
ये स्वधर्मं समाप्तं करिष्यन्ति न च जटाकुण्डलः जीविष्यति।8.
अथ राजा (तस्य) तेजसा प्रभावं दृष्ट्वा
तस्य वैभवस्य प्रभावं दृष्ट्वा राजा अत्यन्तं प्रसन्नः अभवत्
यः दृष्टवान्, सः विस्मयेन पतितः।
यः तं दृष्ट्वा प्रसन्नो नवनिधिं लब्ध्वा एकः दरिद्रः।।9।।
(सः पुरुषः) सर्वेषां शिरसि मोहिनीजालं स्थापयति,
सः सर्वेषु स्वस्य लोभजालं स्थापयति स्म सर्वे च आश्चर्येन वशीभूताः भवन्ति स्म
यत्र सर्वे पुरुषाः प्रेम्णा पतिताः।
मुग्धाः सर्वे जनाः इतस्ततः पतिताः युद्धे पतन्तः योद्धा इव।१०।
प्रत्येकं स्त्रीपुरुषौ ये तं दृष्टवन्तः,
तं दृष्ट्वा पुरुषः स्त्री वा तं प्रेमदेवं मन्यते स्म
साधाः सर्वान् सिद्धान् एवम् एव विदुः |
संन्यासीः तं निपुणं मन्यन्ते योगिनः च महायोगिनः।11।
(तस्य) रूपं दृष्ट्वा सर्वाः रणवासाः मोहिताः अभवन्।
तं दृष्ट्वा राज्ञीसमूहः मोहितः अभवत्, राजा अपि स्वपुत्रीं तेन सह विवाहं कर्तुं निश्चितवान्
यदा सः राज्ञः जामाता अभवत्
यदा राज्ञः जामाता अभवत् तदा महाधनुषी इति प्रसिद्धः अभवत्।।12।।
(सः) महारूपः, प्रियतेजः च आसीत्।
अत्यन्तं सुन्दरं अनन्तवैभवं च आत्मनः अन्तः लीनः आसीत्
शस्त्रकवचेषु सुविज्ञः आसीत्
शास्त्रास्त्रविज्ञाननिपुणः लोके तस्य सदृशः पण्डितः नासीत्।13।
आयुः ह्रस्वः भवेत् किन्तु बुद्धिः विशेषः।
यक्ष इव मानुषवेषेण न बाह्यक्लेशैः क्लिष्टः
यः तस्य रूपं दृष्टवान्, २.
यः कश्चिद् दृष्ट्वा तस्य सौन्दर्यं विस्मितः प्रहृतः वञ्चितः।।14।।
स्वय्या
मज्जा संतृप्तं खड्ग इव गौरवम्
यं यं दृष्टवान् सः स्वगृहं गन्तुं न शक्तवान्
यः तं द्रष्टुम् आगतः सः पृथिव्यां डुलन् पतितः, यं तं दृष्ट्वा प्रेमदेवस्य बाणैः प्रयुक्तः।
तत्र पतित्वा विकृष्य गन्तुमुत्थाय न शक्तवान्।।1.15।।
कामस्य भण्डारः उद्घाटितः इव आसीत्, पारसनाथः चन्द्रवत् भव्यः दृश्यते स्म
यदि अपि लज्जया संगृहीताः पोताः आसन् तथा च सः दर्शने एव सर्वान् लोभयति स्म
चतुर्षु दिक्षु भ्रमरपक्षिणः इव जनाः तस्य सदृशं सुन्दरं न दृष्टम् इति वदन्ति स्म