श्री दसम् ग्रन्थः

पुटः - 676


ਸੁਨੋ ਭੂਪ ਇਕ ਕਹੋਂ ਕਹਾਨੀ ॥
सुनो भूप इक कहों कहानी ॥

हे राजन ! शृणुत, संभाषणं कुर्मः।

ਏਕ ਪੁਰਖ ਉਪਜ੍ਯੋ ਅਭਿਮਾਨੀ ॥
एक पुरख उपज्यो अभिमानी ॥

“हे राजन् ! शृणुत, वयं भवद्भ्यः एकं प्रकरणं वदामः

ਜਿਹ ਸਮ ਰੂਪ ਜਗਤ ਨਹੀ ਕੋਈ ॥
जिह सम रूप जगत नही कोई ॥

तस्य सदृशः कोऽपि लोके नास्ति।

ਏਕੈ ਘੜਾ ਬਿਧਾਤਾ ਸੋਈ ॥੫॥
एकै घड़ा बिधाता सोई ॥५॥

अतीव गर्वितः जनः जातः तस्य सदृशः एतावत् सुन्दरः कोऽपि नास्ति यत् भगवता (प्रोविडेन्स्) स्वयमेव तं निर्मितवान् इति भाति।5.

ਕੈ ਗੰਧ੍ਰਬ ਜਛ ਕੋਈ ਅਹਾ ॥
कै गंध्रब जछ कोई अहा ॥

(सः) गन्धर्वः यक्षः वा ।

ਜਾਨੁਕ ਦੂਸਰ ਭਾਨੁ ਚੜ ਰਹਾ ॥
जानुक दूसर भानु चड़ रहा ॥

“यक्षो वा गन्धर्वो वा द्वितीयः सूर्योत्पन्नः इति भासते

ਅਤਿ ਜੋਬਨ ਝਮਕਤ ਤਿਹ ਅੰਗਾ ॥
अति जोबन झमकत तिह अंगा ॥

तस्य शरीरात् बहु आनन्दः प्रकाशते,

ਨਿਰਖਤ ਜਾ ਕੇ ਲਜਤ ਅਨੰਗਾ ॥੬॥
निरखत जा के लजत अनंगा ॥६॥

यौवनेन दीप्तं शरीरं तं दृष्ट्वा प्रेमदेवोऽपि लज्जाम् अनुभवति”6.

ਭੂਪਤਿ ਦੇਖਨ ਕਾਜ ਬੁਲਾਵਾ ॥
भूपति देखन काज बुलावा ॥

राजा द्रष्टुम् आहूतवान्।

ਪਹਿਲੇ ਦ੍ਯੋਸ ਸਾਥ ਚਲ ਆਵਾ ॥
पहिले द्योस साथ चल आवा ॥

राजा तं द्रष्टुं आहूय सः (परसनाथः) प्रथमे एव दिने दूतैः सह आगतः

ਹਰਖ ਹ੍ਰਿਦੈ ਧਰ ਕੇ ਜਟਧਾਰੀ ॥
हरख ह्रिदै धर के जटधारी ॥

(तं दृष्ट्वा) जटाधारयः प्रसन्नाः (अन्तर्भयेन तु तेषां) हृदयं धड़कितुं आरब्धम्।

ਜਾਨੁਕ ਦੁਤੀ ਦਤ ਅਵਤਾਰੀ ॥੭॥
जानुक दुती दत अवतारी ॥७॥

जटाधारिणं दृष्ट्वा राजा हृदये प्रसन्नः सन् दत्तस्य द्वितीयावतारः इति भासते स्म।7.

ਨਿਰਖ ਰੂਪ ਕਾਪੇ ਜਟਧਾਰੀ ॥
निरख रूप कापे जटधारी ॥

तस्य रूपं दृष्ट्वा जटाधारी कम्पितुं प्रवृत्तः |

ਯਹ ਕੋਊ ਭਯੋ ਪੁਰਖੁ ਅਵਤਾਰੀ ॥
यह कोऊ भयो पुरखु अवतारी ॥

तस्य आकृतिं दृष्ट्वा जटाधारिणः ऋषयः कम्पिताः कञ्चित् अवतारं मन्यन्ते स्म ।

ਯਹ ਮਤ ਦੂਰ ਹਮਾਰਾ ਕੈ ਹੈ ॥
यह मत दूर हमारा कै है ॥

अस्माकं मतं हरति

ਜਟਾਧਾਰ ਕੋਈ ਰਹੈ ਨ ਪੈ ਹੈ ॥੮॥
जटाधार कोई रहै न पै है ॥८॥

ये स्वधर्मं समाप्तं करिष्यन्ति न च जटाकुण्डलः जीविष्यति।8.

ਤੇਜ ਪ੍ਰਭਾਵ ਨਿਰਖਿ ਤਬ ਰਾਜਾ ॥
तेज प्रभाव निरखि तब राजा ॥

अथ राजा (तस्य) तेजसा प्रभावं दृष्ट्वा

ਅਤਿ ਪ੍ਰਸੰਨਿ ਪੁਲਕਤ ਚਿਤ ਗਾਜਾ ॥
अति प्रसंनि पुलकत चित गाजा ॥

तस्य वैभवस्य प्रभावं दृष्ट्वा राजा अत्यन्तं प्रसन्नः अभवत्

ਜਿਹ ਜਿਹਾ ਲਖਾ ਰਹੇ ਬਿਸਮਾਈ ॥
जिह जिहा लखा रहे बिसमाई ॥

यः दृष्टवान्, सः विस्मयेन पतितः।

ਜਾਨੁਕ ਰੰਕ ਨਵੋ ਨਿਧ ਪਾਈ ॥੯॥
जानुक रंक नवो निध पाई ॥९॥

यः तं दृष्ट्वा प्रसन्नो नवनिधिं लब्ध्वा एकः दरिद्रः।।9।।

ਮੋਹਨ ਜਾਲ ਸਭਨ ਸਿਰ ਡਾਰਾ ॥
मोहन जाल सभन सिर डारा ॥

(सः पुरुषः) सर्वेषां शिरसि मोहिनीजालं स्थापयति,

ਚੇਟਕ ਬਾਨ ਚਕ੍ਰਿਤ ਹ੍ਵੈ ਮਾਰਾ ॥
चेटक बान चक्रित ह्वै मारा ॥

सः सर्वेषु स्वस्य लोभजालं स्थापयति स्म सर्वे च आश्चर्येन वशीभूताः भवन्ति स्म

ਜਹ ਤਹ ਮੋਹਿ ਸਕਲ ਨਰ ਗਿਰੇ ॥
जह तह मोहि सकल नर गिरे ॥

यत्र सर्वे पुरुषाः प्रेम्णा पतिताः।

ਜਾਨ ਸੁਭਟ ਸਾਮੁਹਿ ਰਣ ਭਿਰੇ ॥੧੦॥
जान सुभट सामुहि रण भिरे ॥१०॥

मुग्धाः सर्वे जनाः इतस्ततः पतिताः युद्धे पतन्तः योद्धा इव।१०।

ਨਰ ਨਾਰੀ ਜਿਹ ਜਿਹ ਤਿਹ ਪੇਖਾ ॥
नर नारी जिह जिह तिह पेखा ॥

प्रत्येकं स्त्रीपुरुषौ ये तं दृष्टवन्तः,

ਤਿਹ ਤਿਹ ਮਦਨ ਰੂਪ ਅਵਿਰੇਖਾ ॥
तिह तिह मदन रूप अविरेखा ॥

तं दृष्ट्वा पुरुषः स्त्री वा तं प्रेमदेवं मन्यते स्म

ਸਾਧਨ ਸਰਬ ਸਿਧਿ ਕਰ ਜਾਨਾ ॥
साधन सरब सिधि कर जाना ॥

साधाः सर्वान् सिद्धान् एवम् एव विदुः |

ਜੋਗਨ ਜੋਗ ਰੂਪ ਅਨੁਮਾਨਾ ॥੧੧॥
जोगन जोग रूप अनुमाना ॥११॥

संन्यासीः तं निपुणं मन्यन्ते योगिनः च महायोगिनः।11।

ਨਿਰਖਿ ਰੂਪ ਰਨਵਾਸ ਲੁਭਾਨਾ ॥
निरखि रूप रनवास लुभाना ॥

(तस्य) रूपं दृष्ट्वा सर्वाः रणवासाः मोहिताः अभवन्।

ਦੇ ਤਿਹ ਸੁਤਾ ਨ੍ਰਿਪਤਿ ਮਨਿ ਮਾਨਾ ॥
दे तिह सुता न्रिपति मनि माना ॥

तं दृष्ट्वा राज्ञीसमूहः मोहितः अभवत्, राजा अपि स्वपुत्रीं तेन सह विवाहं कर्तुं निश्चितवान्

ਨ੍ਰਿਪ ਕੋ ਭਯੋ ਜਬੈ ਜਾਮਾਤਾ ॥
न्रिप को भयो जबै जामाता ॥

यदा सः राज्ञः जामाता अभवत्

ਮਹਾ ਧਨੁਖਧਰ ਬੀਰ ਬਿਖ੍ਯਾਤਾ ॥੧੨॥
महा धनुखधर बीर बिख्याता ॥१२॥

यदा राज्ञः जामाता अभवत् तदा महाधनुषी इति प्रसिद्धः अभवत्।।12।।

ਮਹਾ ਰੂਪ ਅਰੁ ਅਮਿਤ ਪ੍ਰਤਾਪੂ ॥
महा रूप अरु अमित प्रतापू ॥

(सः) महारूपः, प्रियतेजः च आसीत्।

ਜਾਨੁ ਜਪੈ ਹੈ ਆਪਨ ਜਾਪੂ ॥
जानु जपै है आपन जापू ॥

अत्यन्तं सुन्दरं अनन्तवैभवं च आत्मनः अन्तः लीनः आसीत्

ਸਸਤ੍ਰ ਸਾਸਤ੍ਰ ਬੇਤਾ ਸੁਰਿ ਗ੍ਯਾਨਾ ॥
ससत्र सासत्र बेता सुरि ग्याना ॥

शस्त्रकवचेषु सुविज्ञः आसीत्

ਜਾ ਸਮ ਪੰਡਿਤ ਜਗਤਿ ਨ ਆਨਾ ॥੧੩॥
जा सम पंडित जगति न आना ॥१३॥

शास्त्रास्त्रविज्ञाननिपुणः लोके तस्य सदृशः पण्डितः नासीत्।13।

ਥੋਰਿ ਬਹਿਕ੍ਰਮ ਬੁਧਿ ਬਿਸੇਖਾ ॥
थोरि बहिक्रम बुधि बिसेखा ॥

आयुः ह्रस्वः भवेत् किन्तु बुद्धिः विशेषः।

ਜਾਨੁਕ ਧਰਾ ਬਿਤਨ ਯਹਿ ਭੇਖਾ ॥
जानुक धरा बितन यहि भेखा ॥

यक्ष इव मानुषवेषेण न बाह्यक्लेशैः क्लिष्टः

ਜਿਹ ਜਿਹ ਰੂਪ ਤਵਨ ਕਾ ਲਹਾ ॥
जिह जिह रूप तवन का लहा ॥

यः तस्य रूपं दृष्टवान्, २.

ਸੋ ਸੋ ਚਮਕ ਚਕ੍ਰਿ ਹੁਐ ਰਹਾ ॥੧੪॥
सो सो चमक चक्रि हुऐ रहा ॥१४॥

यः कश्चिद् दृष्ट्वा तस्य सौन्दर्यं विस्मितः प्रहृतः वञ्चितः।।14।।

ਸਵੈਯਾ ॥
सवैया ॥

स्वय्या

ਮਾਨ ਭਰੇ ਸਰ ਸਾਨ ਧਰੇ ਮਠ ਸਾਨ ਚੜੇ ਅਸਿ ਸ੍ਰੋਣਤਿ ਸਾਏ ॥
मान भरे सर सान धरे मठ सान चड़े असि स्रोणति साए ॥

मज्जा संतृप्तं खड्ग इव गौरवम्

ਲੇਤ ਹਰੇ ਜਿਹ ਡੀਠ ਪਰੇ ਨਹੀ ਫੇਰਿ ਫਿਰੇ ਗ੍ਰਿਹ ਜਾਨ ਨ ਪਾਏ ॥
लेत हरे जिह डीठ परे नही फेरि फिरे ग्रिह जान न पाए ॥

यं यं दृष्टवान् सः स्वगृहं गन्तुं न शक्तवान्

ਝੀਮ ਝਰੇ ਜਨ ਸੇਲ ਹਰੇ ਇਹ ਭਾਤਿ ਗਿਰੇ ਜਨੁ ਦੇਖਨ ਆਏ ॥
झीम झरे जन सेल हरे इह भाति गिरे जनु देखन आए ॥

यः तं द्रष्टुम् आगतः सः पृथिव्यां डुलन् पतितः, यं तं दृष्ट्वा प्रेमदेवस्य बाणैः प्रयुक्तः।

ਜਾਸੁ ਹਿਰੇ ਸੋਊ ਮੈਨ ਘਿਰੇ ਗਿਰ ਭੂਮਿ ਪਰੇ ਨ ਉਠੰਤ ਉਠਾਏ ॥੧੫॥
जासु हिरे सोऊ मैन घिरे गिर भूमि परे न उठंत उठाए ॥१५॥

तत्र पतित्वा विकृष्य गन्तुमुत्थाय न शक्तवान्।।1.15।।

ਸੋਭਤ ਜਾਨੁ ਸੁਧਾਸਰ ਸੁੰਦਰ ਕਾਮ ਕੇ ਮਾਨਹੁ ਕੂਪ ਸੁ ਧਾਰੇ ॥
सोभत जानु सुधासर सुंदर काम के मानहु कूप सु धारे ॥

कामस्य भण्डारः उद्घाटितः इव आसीत्, पारसनाथः चन्द्रवत् भव्यः दृश्यते स्म

ਲਾਜਿ ਕੇ ਜਾਨ ਜਹਾਜ ਬਿਰਾਜਤ ਹੇਰਤ ਹੀ ਹਰ ਲੇਤ ਹਕਾਰੇ ॥
लाजि के जान जहाज बिराजत हेरत ही हर लेत हकारे ॥

यदि अपि लज्जया संगृहीताः पोताः आसन् तथा च सः दर्शने एव सर्वान् लोभयति स्म

ਹਉ ਚਹੁ ਕੁੰਟ ਭ੍ਰਮ੍ਯੋ ਖਗ ਜ੍ਯੋਂ ਇਨ ਕੇ ਸਮ ਰੂਪ ਨ ਨੈਕੁ ਨਿਹਾਰੇ ॥
हउ चहु कुंट भ्रम्यो खग ज्यों इन के सम रूप न नैकु निहारे ॥

चतुर्षु दिक्षु भ्रमरपक्षिणः इव जनाः तस्य सदृशं सुन्दरं न दृष्टम् इति वदन्ति स्म