समरसिंहं युद्धक्षेत्रे स्थितं दृष्ट्वा ते अग्निवत् प्रज्वलितवन्तः
सर्वे युद्धकुशलाः, (ते) शस्त्राणि आदाय सर्वे कृष्णस्य योद्धा चतुर्तः आगताः।
शस्त्राणि धारयन् एते कृष्णस्य कुशलाः योद्धाः चतुर्भ्यः समरसिंहस्य उपरि पतितवन्तः, तस्मिन् एव काले सः महान् योद्धा स्वस्य धनुषः आकृष्य कृष्णस्य चतुर्णां योद्धानां (राजान्) क्षणमात्रेण पातितवान्।१२९६।
कृष्णस्य वाक्
स्वय्या
यदा चत्वारः वीराः युद्धे हताः तदा कृष्णः अन्यान् वीरान् सम्बोधयितुं प्रवृत्तः ।
यदा युद्धे चत्वारः सर्वे योद्धाः हताः, तदा कृष्णः अन्यान् योद्धान् अवदत्, कः इदानीं शत्रुस्य सम्मुखीकरणाय एतावत् शक्तिशाली अस्ति।
यः अतिबलवान्, सः पलायतु, आक्रम्य (शत्रुं) युध्यतु (अच्छा), मा भयं कुरु (किमपि)।
अस्य च अत्यन्तं महाबलस्य योद्धायाः समर निःश्वस्य उपरि पतित्वा तस्य सह निर्भययुद्धं कुर्वन् तं मारयित्वा कृष्णः तान् सर्वान् उच्चैः अवदत्-किं कोऽपि शत्रुं निर्जीवं कर्तुं शक्नोति?१२९७।
कृष्णस्य सैन्ये एकः राक्षसः आसीत्, यः शत्रुं प्रति अग्रे गतः
तस्य नाम करुर्ध्वज इति समीपं गच्छन् समरसिंहम् अवदत्।
अहं त्वां हन्तुं गच्छामि, अतः आत्मानं त्राहि
इत्युक्त्वा सः धनुषः बाणान् च प्रसार्य कतिपयान् दिनान् मृतः इव समरसिंहं पातितवान् ।१२९८।
दोहरा
क्रूर्धुजः क्रुद्धः सन् समरसिंहं युद्धक्षेत्रे मारितवान् ।
एवं करुध्वजः युद्धक्षेत्रे स्वस्य क्रोधेन समरसिंहं मारितवान् अधुना सः शक्तिसिंहस्य वधार्थं स्थिरः अभवत् ।१२९९ ।
करुध्वजस्य वाक्
कबिट्
करुर्ध्वजः युद्धक्षेत्रे पर्वत इव दृश्यते |
कविः रामः शत्रून् वधार्थं सज्जः इति वदति, "हे शक्तिसिंह! यथा मया समरसिंहः मारितः, तथैव त्वां वधः करिष्यामि, यतः त्वं मया सह युद्धं करोषि।"
एवमुक्त्वा गदां खड्गं च हस्ते गृहीत्वा शत्रुप्रहारं वृक्षवत् सहते
राक्षसः करुध्वजः पुनः उच्चैः वदति शक्तिसिंहं नृपं राजन्! प्राणशक्तिः इदानीं भवतः अन्तः अत्यल्पकालं यावत् अस्ति।१३००
दोहरा
शत्रुवचनं श्रुत्वा शक्तिसिंहः क्रुद्धः उक्तवान् ।
शत्रुवचनं श्रुत्वा शक्तिसिंहः क्रोधेन अवदत्, अहं जानामि यत् कवरमासस्य मेघाः गरजन्ति, परन्तु वर्षा न कुर्वन्ति।१३०१।
स्वय्या
तस्य (शक्तिसिंहस्य) एतत् श्रुत्वा विशालकायः (कृर्धुजः) हृदये कोपपूर्णः अभवत् ।
एतत् श्रुत्वा सः राक्षसः अतीव क्रुद्धः अभवत्, अस्मिन् पार्श्वे शक्तिसिंहः अपि खड्गं गृहीत्वा निर्भयः दृढतया तस्य पुरतः स्थितवान्
महायुद्धं कृत्वा सः राक्षसः अन्तर्धानं कृत्वा आकाशे प्रकटितः इति उक्तवान्।
हे शक्तिसिंह ! इदानीं त्वां हन्तुं गच्छामि एवं वदन् सः धनुषः बाणान् उत्थापितवान्।१३०२।
दोहरा
क्रूर्धुजः अवतीर्य गगनात् बाणवृष्टिः |
बाणवृष्टिं कृत्वा करुध्वजः आकाशात् अवतीर्य पुनः रणक्षेत्रं प्रविश्य स महाबलः घोरं युद्धं कृतवान्।1303।
स्वय्या
योद्धान् हत्वा हृदि महाप्रहृष्टः ।
योद्धान् मारयन् सः शक्तिशालिनः राक्षसः अत्यन्तं प्रसन्नः अभवत्, शक्तिसिंहस्य वधार्थं च दृढमनसा अग्रे गतः
विद्युत्प्रकाश इव तस्य हस्ते धनुः बुधः अभवत्, तस्य ध्वनिः श्रूयते स्म
यथा मेघाद् वर्षा बिन्दवः, तथैव बाणवृष्टिः अभवत्।1304।
सोर्था
बलवान् शक्तिसिंहः क्रूर्धुजात् पुनः न गतः।
शक्तिसिंहः करुध्वजेन सह युद्धे एकं पदमपि न प्रत्यागच्छत् तथा च अङ्गदः यथा रावणस्य प्राङ्गणे दृढतया स्थितवान्, तथैव सः अपि दृढः अभवत्।१३०५।
स्वय्या
शक्तिसिंहः रणात् न पलायितवान्, किन्तु (सः) स्वस्य बलं निर्वाहितवान्।
महाबलः योद्धा शक्तिसिंहः युद्धक्षेत्रात् न पलायितवान्, शत्रुनिर्मितबाणजालं च तेन अग्निकुण्डैः अवरुद्धम्
क्रोधेन धनुर्बाणमुदाहृत्य करुध्वजस्य शिरसा निपातयत्
वृतासुरवधमिन्द्रेण यथा राक्षसम् ॥१३०६॥
दोहरा
यदा शक्तिसिंहः क्रूर्धुजं हत्वा भूमौ क्षिप्तवान् ।