श्री दसम् ग्रन्थः

पुटः - 427


ਸਮਰ ਕੇ ਬੀਚ ਜਹਾ ਠਾਢੋ ਹੈ ਸਮਰ ਸਿੰਘ ਤਾਹੀ ਕੋ ਨਿਹਾਰਿ ਰੂਪ ਪਾਵਕ ਸੇ ਹ੍ਵੈ ਗਏ ॥
समर के बीच जहा ठाढो है समर सिंघ ताही को निहारि रूप पावक से ह्वै गए ॥

समरसिंहं युद्धक्षेत्रे स्थितं दृष्ट्वा ते अग्निवत् प्रज्वलितवन्तः

ਆਯੁਧ ਸੰਭਾਰਿ ਲੀਨੇ ਜੁਧ ਮੈ ਸਬੈ ਪ੍ਰਬੀਨੇ ਸ੍ਯਾਮ ਜੂ ਕੇ ਬੀਰ ਚਾਰੋ ਓਰ ਹੂੰ ਤੇ ਆ ਖਏ ॥
आयुध संभारि लीने जुध मै सबै प्रबीने स्याम जू के बीर चारो ओर हूं ते आ खए ॥

सर्वे युद्धकुशलाः, (ते) शस्त्राणि आदाय सर्वे कृष्णस्य योद्धा चतुर्तः आगताः।

ਤਾਹੀ ਸਮੇ ਬਲਵਾਨ ਤਾਨ ਕੇ ਕਮਾਨ ਬਾਨ ਚਾਰੋ ਨ੍ਰਿਪ ਹਰਿ ਜੂ ਕੇ ਮਾਰਿ ਛਿਨ ਮੈ ਲਏ ॥੧੨੯੬॥
ताही समे बलवान तान के कमान बान चारो न्रिप हरि जू के मारि छिन मै लए ॥१२९६॥

शस्त्राणि धारयन् एते कृष्णस्य कुशलाः योद्धाः चतुर्भ्यः समरसिंहस्य उपरि पतितवन्तः, तस्मिन् एव काले सः महान् योद्धा स्वस्य धनुषः आकृष्य कृष्णस्य चतुर्णां योद्धानां (राजान्) क्षणमात्रेण पातितवान्।१२९६।

ਕਾਨ੍ਰਹ ਜੂ ਬਾਚ ॥
कान्रह जू बाच ॥

कृष्णस्य वाक्

ਸਵੈਯਾ ॥
सवैया ॥

स्वय्या

ਜਬ ਚਾਰੋ ਈ ਬੀਰ ਹਨੇ ਰਨ ਮੈ ਤਬ ਅਉਰਨ ਸਿਉ ਹਰਿ ਯੌ ਉਚਰੈ ॥
जब चारो ई बीर हने रन मै तब अउरन सिउ हरि यौ उचरै ॥

यदा चत्वारः वीराः युद्धे हताः तदा कृष्णः अन्यान् वीरान् सम्बोधयितुं प्रवृत्तः ।

ਅਬ ਕੋ ਭਟ ਹੈ ਹਮਰੇ ਦਲ ਮੈ ਇਹ ਸਾਮੁਹੇ ਜਾਇ ਕੈ ਜੁਧ ਕਰੈ ॥
अब को भट है हमरे दल मै इह सामुहे जाइ कै जुध करै ॥

यदा युद्धे चत्वारः सर्वे योद्धाः हताः, तदा कृष्णः अन्यान् योद्धान् अवदत्, कः इदानीं शत्रुस्य सम्मुखीकरणाय एतावत् शक्तिशाली अस्ति।

ਅਤਿ ਹੀ ਬਲਵਾਨ ਸੋ ਧਾਇ ਕੈ ਜਾਇ ਕੈ ਘਾਇ ਕਰੈ ਸੁ ਲਰੈ ਨ ਡਰੈ ॥
अति ही बलवान सो धाइ कै जाइ कै घाइ करै सु लरै न डरै ॥

यः अतिबलवान्, सः पलायतु, आक्रम्य (शत्रुं) युध्यतु (अच्छा), मा भयं कुरु (किमपि)।

ਸਬ ਸਿਉ ਇਮ ਸ੍ਯਾਮ ਪੁਕਾਰਿ ਕਹਿਯੋ ਕੋਊ ਹੈ ਅਰਿ ਕੋ ਬਿਨੁ ਪ੍ਰਾਨ ਕਰੈ ॥੧੨੯੭॥
सब सिउ इम स्याम पुकारि कहियो कोऊ है अरि को बिनु प्रान करै ॥१२९७॥

अस्य च अत्यन्तं महाबलस्य योद्धायाः समर निःश्वस्य उपरि पतित्वा तस्य सह निर्भययुद्धं कुर्वन् तं मारयित्वा कृष्णः तान् सर्वान् उच्चैः अवदत्-किं कोऽपि शत्रुं निर्जीवं कर्तुं शक्नोति?१२९७।

ਰਾਛਸ ਥੋ ਇਕ ਸ੍ਯਾਮ ਕੀ ਓਰ ਸੋਊ ਚਲ ਕੈ ਅਰਿ ਓਰ ਪਧਾਰਿਯੋ ॥
राछस थो इक स्याम की ओर सोऊ चल कै अरि ओर पधारियो ॥

कृष्णस्य सैन्ये एकः राक्षसः आसीत्, यः शत्रुं प्रति अग्रे गतः

ਕ੍ਰੂਰਧੁਜਾ ਤਿਹ ਨਾਮ ਕਹੈ ਜਗ ਸੋ ਤਿਹ ਸੋ ਇਹ ਭਾਤਿ ਉਚਾਰਿਯੋ ॥
क्रूरधुजा तिह नाम कहै जग सो तिह सो इह भाति उचारियो ॥

तस्य नाम करुर्ध्वज इति समीपं गच्छन् समरसिंहम् अवदत्।

ਮਾਰਤ ਹੋ ਰੇ ਸੰਭਾਰੁ ਅਬੈ ਕਹਿ ਯਾ ਬਤੀਯਾ ਧਨੁ ਬਾਨ ਸੰਭਾਰਿਯੋ ॥
मारत हो रे संभारु अबै कहि या बतीया धनु बान संभारियो ॥

अहं त्वां हन्तुं गच्छामि, अतः आत्मानं त्राहि

ਤਾ ਸਮਰੇਸ ਕੋ ਬਾਨ ਹਨਿਯੋ ਰਹਿਯੋ ਠਉਰ ਮਨੋ ਕਈ ਦਿਵਸ ਕੋ ਮਾਰਿਯੋ ॥੧੨੯੮॥
ता समरेस को बान हनियो रहियो ठउर मनो कई दिवस को मारियो ॥१२९८॥

इत्युक्त्वा सः धनुषः बाणान् च प्रसार्य कतिपयान् दिनान् मृतः इव समरसिंहं पातितवान् ।१२९८।

ਦੋਹਰਾ ॥
दोहरा ॥

दोहरा

ਕ੍ਰੂਰਧੁਜਾ ਰਨ ਮੈ ਹਨ੍ਯੋ ਸਮਰ ਸਿੰਘ ਕੋ ਕੋਪਿ ॥
क्रूरधुजा रन मै हन्यो समर सिंघ को कोपि ॥

क्रूर्धुजः क्रुद्धः सन् समरसिंहं युद्धक्षेत्रे मारितवान् ।

ਸਕਤਿ ਸਿੰਘ ਕੇ ਬਧਨ ਕੋ ਬਹੁਰ ਰਹਿਓ ਪਗੁ ਰੋਪਿ ॥੧੨੯੯॥
सकति सिंघ के बधन को बहुर रहिओ पगु रोपि ॥१२९९॥

एवं करुध्वजः युद्धक्षेत्रे स्वस्य क्रोधेन समरसिंहं मारितवान् अधुना सः शक्तिसिंहस्य वधार्थं स्थिरः अभवत् ।१२९९ ।

ਕ੍ਰੂਰਧੁਜ ਬਾਚ ॥
क्रूरधुज बाच ॥

करुध्वजस्य वाक्

ਕਬਿਤੁ ॥
कबितु ॥

कबिट्

ਗਿਰਿ ਸੋ ਦਿਖਾਈ ਦੇਤ ਕ੍ਰੂਰ ਧੁਜ ਆਹਵ ਮੈ ਕਹੈ ਕਬਿ ਰਾਮ ਸਤ੍ਰ ਬਧ ਕੋ ਚਹਤ ਹੈ ॥
गिरि सो दिखाई देत क्रूर धुज आहव मै कहै कबि राम सत्र बध को चहत है ॥

करुर्ध्वजः युद्धक्षेत्रे पर्वत इव दृश्यते |

ਸੁਨਿ ਰੇ ਸਕਤਿ ਸਿੰਘ ਮਾਰਿਯੋ ਜਿਉ ਸਮਰ ਸਿੰਘ ਤੈਸੇ ਹਉ ਹਨਿ ਹੋ ਤੂ ਹਮ ਸੋ ਖਹਤ ਹੈ ॥
सुनि रे सकति सिंघ मारियो जिउ समर सिंघ तैसे हउ हनि हो तू हम सो खहत है ॥

कविः रामः शत्रून् वधार्थं सज्जः इति वदति, "हे शक्तिसिंह! यथा मया समरसिंहः मारितः, तथैव त्वां वधः करिष्यामि, यतः त्वं मया सह युद्धं करोषि।"

ਐਸੇ ਕਹਿ ਗਦਾ ਗਹਿ ਬੜੇ ਬ੍ਰਿਛ ਕੇ ਸਮਾਨ ਲੀਨ ਅਸਿ ਪਾਨਿ ਅਉਰ ਸਸਤ੍ਰਨਿ ਸਹਤ ਹੈ ॥
ऐसे कहि गदा गहि बड़े ब्रिछ के समान लीन असि पानि अउर ससत्रनि सहत है ॥

एवमुक्त्वा गदां खड्गं च हस्ते गृहीत्वा शत्रुप्रहारं वृक्षवत् सहते

ਬਹੁਰੋ ਪੁਕਾਰਿ ਦੈਤ ਕਹਿਯੋ ਹੈ ਨਿਹਾਰਿ ਨ੍ਰਿਪ ਤੋ ਮੈ ਕੋਊ ਘਰੀ ਪਲ ਜੀਵਨ ਰਹਤ ਹੈ ॥੧੩੦੦॥
बहुरो पुकारि दैत कहियो है निहारि न्रिप तो मै कोऊ घरी पल जीवन रहत है ॥१३००॥

राक्षसः करुध्वजः पुनः उच्चैः वदति शक्तिसिंहं नृपं राजन्! प्राणशक्तिः इदानीं भवतः अन्तः अत्यल्पकालं यावत् अस्ति।१३००

ਦੋਹਰਾ ॥
दोहरा ॥

दोहरा

ਸਕਤਿ ਸਿੰਘ ਸੁਨਿ ਅਰਿ ਸਬਦਿ ਬੋਲਿਯੋ ਕੋਪੁ ਬਢਾਇ ॥
सकति सिंघ सुनि अरि सबदि बोलियो कोपु बढाइ ॥

शत्रुवचनं श्रुत्वा शक्तिसिंहः क्रुद्धः उक्तवान् ।

ਜਾਨਤ ਹੋ ਘਨ ਕ੍ਵਾਰ ਕੋ ਗਰਜਤ ਬਰਸਿ ਨ ਆਇ ॥੧੩੦੧॥
जानत हो घन क्वार को गरजत बरसि न आइ ॥१३०१॥

शत्रुवचनं श्रुत्वा शक्तिसिंहः क्रोधेन अवदत्, अहं जानामि यत् कवरमासस्य मेघाः गरजन्ति, परन्तु वर्षा न कुर्वन्ति।१३०१।

ਸਵੈਯਾ ॥
सवैया ॥

स्वय्या

ਯੌ ਸੁਨਿ ਕੈ ਤਿਹ ਬਾਤ ਨਿਸਾਚਰ ਜੀ ਅਪੁਨੇ ਅਤਿ ਕੋਪ ਭਰਿਓ ॥
यौ सुनि कै तिह बात निसाचर जी अपुने अति कोप भरिओ ॥

तस्य (शक्तिसिंहस्य) एतत् श्रुत्वा विशालकायः (कृर्धुजः) हृदये कोपपूर्णः अभवत् ।

ਅਸਿ ਲੈ ਤਿਹ ਸਾਮੁਹੇ ਆਇ ਅਰਿਯੋ ਸਕਤੇਸ ਬਲੀ ਨਹੀ ਨੈਕੁ ਡਰਿਓ ॥
असि लै तिह सामुहे आइ अरियो सकतेस बली नही नैकु डरिओ ॥

एतत् श्रुत्वा सः राक्षसः अतीव क्रुद्धः अभवत्, अस्मिन् पार्श्वे शक्तिसिंहः अपि खड्गं गृहीत्वा निर्भयः दृढतया तस्य पुरतः स्थितवान्

ਬਹੁ ਜੁਧ ਕੈ ਅੰਤਰਿ ਧਿਆਨ ਭਯੋ ਨਭਿ ਮੈ ਪ੍ਰਗਟਿਯੋ ਤੇ ਉਚਰਿਓ ॥
बहु जुध कै अंतरि धिआन भयो नभि मै प्रगटियो ते उचरिओ ॥

महायुद्धं कृत्वा सः राक्षसः अन्तर्धानं कृत्वा आकाशे प्रकटितः इति उक्तवान्।

ਅਬ ਤੋਹਿ ਸੰਘਾਰਿਤ ਹੋ ਪਲ ਮੈ ਧਨੁ ਬਾਨ ਸੰਭਾਰ ਕੈ ਪਾਨਿ ਧਰਿਓ ॥੧੩੦੨॥
अब तोहि संघारित हो पल मै धनु बान संभार कै पानि धरिओ ॥१३०२॥

हे शक्तिसिंह ! इदानीं त्वां हन्तुं गच्छामि एवं वदन् सः धनुषः बाणान् उत्थापितवान्।१३०२।

ਦੋਹਰਾ ॥
दोहरा ॥

दोहरा

ਬਾਨਨ ਕੀ ਬਰਖਾ ਕਰਤ ਨਭ ਤੇ ਉਤਰਿਯੋ ਕ੍ਰੂਰ ॥
बानन की बरखा करत नभ ते उतरियो क्रूर ॥

क्रूर्धुजः अवतीर्य गगनात् बाणवृष्टिः |

ਪੁਨਿ ਆਯੋ ਰਨ ਭੂਮਿ ਮੈ ਅਧਿਕ ਲਰਿਯੋ ਬਰ ਸੂਰ ॥੧੩੦੩॥
पुनि आयो रन भूमि मै अधिक लरियो बर सूर ॥१३०३॥

बाणवृष्टिं कृत्वा करुध्वजः आकाशात् अवतीर्य पुनः रणक्षेत्रं प्रविश्य स महाबलः घोरं युद्धं कृतवान्।1303।

ਸਵੈਯਾ ॥
सवैया ॥

स्वय्या

ਬੀਰਨ ਮਾਰ ਕੈ ਦੈਤ ਬਲੀ ਅਪਨੇ ਚਿਤ ਮੈ ਅਤਿ ਹੀ ਹਰਖਿਓ ਹੈ ॥
बीरन मार कै दैत बली अपने चित मै अति ही हरखिओ है ॥

योद्धान् हत्वा हृदि महाप्रहृष्टः ।

ਹੀ ਤਜਿ ਸੰਕ ਨਿਸੰਕ ਭਯੋ ਸਕਤੇਸ ਸੰਘਾਰਬੇ ਕੋ ਸਰਖਿਓ ਹੈ ॥
ही तजि संक निसंक भयो सकतेस संघारबे को सरखिओ है ॥

योद्धान् मारयन् सः शक्तिशालिनः राक्षसः अत्यन्तं प्रसन्नः अभवत्, शक्तिसिंहस्य वधार्थं च दृढमनसा अग्रे गतः

ਜਿਉ ਚਪਲਾ ਚਮਕੈ ਦਮਕੈ ਬਰਿ ਚਾਪ ਲੀਯੋ ਕਰ ਮੈ ਕਰਖਿਓ ਹੈ ॥
जिउ चपला चमकै दमकै बरि चाप लीयो कर मै करखिओ है ॥

विद्युत्प्रकाश इव तस्य हस्ते धनुः बुधः अभवत्, तस्य ध्वनिः श्रूयते स्म

ਮੇਘ ਪਰੇ ਬਰ ਬੂੰਦਨ ਜਿਉ ਸਰ ਜਾਲ ਕਰਾਲਨਿ ਤਿਉ ਬਰਖਿਓ ਹੈ ॥੧੩੦੩॥
मेघ परे बर बूंदन जिउ सर जाल करालनि तिउ बरखिओ है ॥१३०३॥

यथा मेघाद् वर्षा बिन्दवः, तथैव बाणवृष्टिः अभवत्।1304।

ਸੋਰਠਾ ॥
सोरठा ॥

सोर्था

ਪਗ ਨ ਟਰਿਓ ਬਰ ਬੀਰ ਸਕਤਿ ਸਿੰਘ ਧੁਜ ਕ੍ਰੂਰ ਤੇ ॥
पग न टरिओ बर बीर सकति सिंघ धुज क्रूर ते ॥

बलवान् शक्तिसिंहः क्रूर्धुजात् पुनः न गतः।

ਅਚਲ ਰਹਿਓ ਰਨ ਧੀਰ ਜਿਉ ਅੰਗਦ ਰਾਵਨ ਸਭਾ ॥੧੩੦੫॥
अचल रहिओ रन धीर जिउ अंगद रावन सभा ॥१३०५॥

शक्तिसिंहः करुध्वजेन सह युद्धे एकं पदमपि न प्रत्यागच्छत् तथा च अङ्गदः यथा रावणस्य प्राङ्गणे दृढतया स्थितवान्, तथैव सः अपि दृढः अभवत्।१३०५।

ਸਵੈਯਾ ॥
सवैया ॥

स्वय्या

ਭਾਜਤ ਨਾਹਿਨ ਆਹਵ ਤੇ ਸਕਤੇਸ ਮਹਾ ਬਲਵੰਤ ਸੰਭਾਰਿਓ ॥
भाजत नाहिन आहव ते सकतेस महा बलवंत संभारिओ ॥

शक्तिसिंहः रणात् न पलायितवान्, किन्तु (सः) स्वस्य बलं निर्वाहितवान्।

ਜਾਲ ਜਿਤੋ ਅਰਿ ਕੇ ਸਰ ਕੋ ਤਬ ਹੀ ਅਗਨਾਯੁਧ ਸਾਥ ਪ੍ਰਜਾਰਿਯੋ ॥
जाल जितो अरि के सर को तब ही अगनायुध साथ प्रजारियो ॥

महाबलः योद्धा शक्तिसिंहः युद्धक्षेत्रात् न पलायितवान्, शत्रुनिर्मितबाणजालं च तेन अग्निकुण्डैः अवरुद्धम्

ਪਾਨਿ ਲਯੋ ਧਨੁ ਬਾਨ ਰਿਸਾਇ ਕੈ ਕ੍ਰੂਰਧੁਜਾ ਸਿਰ ਕਾਟਿ ਉਤਾਰਿਯੋ ॥
पानि लयो धनु बान रिसाइ कै क्रूरधुजा सिर काटि उतारियो ॥

क्रोधेन धनुर्बाणमुदाहृत्य करुध्वजस्य शिरसा निपातयत्

ਐਸੇ ਹਨ੍ਯੋ ਰਿਪੁ ਜਿਉ ਮਘਵਾ ਬਲ ਕੈ ਬ੍ਰਿਤਰਾਸੁਰ ਦੈਤ ਸੰਘਾਰਿਯੋ ॥੧੩੦੬॥
ऐसे हन्यो रिपु जिउ मघवा बल कै ब्रितरासुर दैत संघारियो ॥१३०६॥

वृतासुरवधमिन्द्रेण यथा राक्षसम् ॥१३०६॥

ਦੋਹਰਾ ॥
दोहरा ॥

दोहरा

ਸਕਤਿ ਸਿੰਘ ਜਬ ਕ੍ਰੂਰਧੁਜ ਮਾਰਿਯੋ ਭੂਮਿ ਗਿਰਾਇ ॥
सकति सिंघ जब क्रूरधुज मारियो भूमि गिराइ ॥

यदा शक्तिसिंहः क्रूर्धुजं हत्वा भूमौ क्षिप्तवान् ।