श्री दसम् ग्रन्थः

पुटः - 718


ਤੀਰ ਖਤੰਗ ਤਤਾਰਚੋ ਸਦਾ ਕਰੋ ਮਮ ਕਾਮ ॥੨੦॥
तीर खतंग ततारचो सदा करो मम काम ॥२०॥

हे शराणां नानानामभिः आहूतः ! त्वं मम कार्यं अपि कर्तुं शक्नोषि।२०।

ਤੂਣੀਰਾਲੈ ਸਤ੍ਰ ਅਰਿ ਮ੍ਰਿਗ ਅੰਤਕ ਸਸਿਬਾਨ ॥
तूणीरालै सत्र अरि म्रिग अंतक ससिबान ॥

तव गृहं स्तम्भं मृग इव शत्रून् दण्डशक्ति भूत्वा हन्ति

ਤੁਮ ਬੈਰਣ ਪ੍ਰਥਮੈ ਹਨੋ ਬਹੁਰੋ ਬਜੈ ਕ੍ਰਿਪਾਨ ॥੨੧॥
तुम बैरण प्रथमै हनो बहुरो बजै क्रिपान ॥२१॥

तव तत्त्वमस्ति यत् त्वं पूर्वं शत्रून् हन्ति पश्चात् खड्गः प्रहरति।२१।

ਤੁਮ ਪਾਟਸ ਪਾਸੀ ਪਰਸ ਪਰਮ ਸਿਧਿ ਕੀ ਖਾਨ ॥
तुम पाटस पासी परस परम सिधि की खान ॥

त्वं परशुः शत्रून् विदारयति पाशः बन्धनः अपि त्वं

ਤੇ ਜਗ ਕੇ ਰਾਜਾ ਭਏ ਦੀਅ ਤਵ ਜਿਹ ਬਰਦਾਨ ॥੨੨॥
ते जग के राजा भए दीअ तव जिह बरदान ॥२२॥

त्वं च परं स्थायिनी यस्मै वरं दत्त्वा तं लोकराजं कृतवान्।।22।।

ਸੀਸ ਸਤ੍ਰੁ ਅਰਿ ਅਰਿਯਾਰਿ ਅਸਿ ਖੰਡੋ ਖੜਗ ਕ੍ਰਿਪਾਨ ॥
सीस सत्रु अरि अरियारि असि खंडो खड़ग क्रिपान ॥

खड्गं खड्गं शत्रून् छिन्न इन्द्रं भक्तं मन्यसे

ਸਤ੍ਰੁ ਸੁਰੇਸਰ ਤੁਮ ਕੀਯੋ ਭਗਤ ਆਪੁਨੋ ਜਾਨਿ ॥੨੩॥
सत्रु सुरेसर तुम कीयो भगत आपुनो जानि ॥२३॥

त्वया तस्मै देवराजस्य पदं दत्तम्।।23।।

ਜਮਧਰ ਜਮਦਾੜਾ ਜਬਰ ਜੋਧਾਤਕ ਜਿਹ ਨਾਇ ॥
जमधर जमदाड़ा जबर जोधातक जिह नाइ ॥

यमधारं यमदधं च अन्ये च सर्वे नामानि योद्धानां विनाशात्,

ਲੂਟ ਕੂਟ ਲੀਜਤ ਤਿਨੈ ਜੇ ਬਿਨੁ ਬਾਧੇ ਜਾਇ ॥੨੪॥
लूट कूट लीजत तिनै जे बिनु बाधे जाइ ॥२४॥

तेषां सर्वं शक्तिं त्वया बद्ध्वा स्वयम् ॥२४॥

ਬਾਕ ਬਜ੍ਰ ਬਿਛੁਓ ਬਿਸਿਖ ਬਿਰਹ ਬਾਨ ਸਭ ਰੂਪ ॥
बाक बज्र बिछुओ बिसिख बिरह बान सभ रूप ॥

बांक बजर बिछुआआ प्रेमशाला च यस्य उपरि त्वं प्रसादं वर्षसि।

ਜਿਨ ਕੋ ਤੁਮ ਕਿਰਪਾ ਕਰੀ ਭਏ ਜਗਤ ਕੇ ਭੂਪ ॥੨੫॥
जिन को तुम किरपा करी भए जगत के भूप ॥२५॥

ते सर्वे जगतः सार्वभौमाः अभवन्।25।

ਸਸਤ੍ਰੇਸਰ ਸਮਰਾਤ ਕਰਿ ਸਿਪਰਾਰਿ ਸਮਸੇਰ ॥
ससत्रेसर समरात करि सिपरारि समसेर ॥

सिंहः तव शस्त्राणि युद्धे खड्गवत् शत्रुनाशनम्

ਮੁਕਤ ਜਾਲ ਜਮ ਕੇ ਭਏ ਜਿਨੈ ਗਹ੍ਰਯੋ ਇਕ ਬੇਰ ॥੨੬॥
मुकत जाल जम के भए जिनै गह्रयो इक बेर ॥२६॥

यस्मै त्वं प्रसादं वर्षितवान्, सः यमस्य थ पाशात् मुक्तः अभवत्।२६।

ਸੈਫ ਸਰੋਹੀ ਸਤ੍ਰੁ ਅਰਿ ਸਾਰੰਗਾਰਿ ਜਿਹ ਨਾਮ ॥
सैफ सरोही सत्रु अरि सारंगारि जिह नाम ॥

सैफसरोहिस्त्वं नाम तव शत्रुनाशकम् |

ਸਦਾ ਹਮਾਰੇ ਚਿਤਿ ਬਸੋ ਸਦਾ ਕਰੋ ਮਮ ਕਾਮ ॥੨੭॥
सदा हमारे चिति बसो सदा करो मम काम ॥२७॥

त्वं अस्माकं हृदये स्थित्वा अस्माकं कार्याणि निर्वहसि।27।

ਇਤਿ ਸ੍ਰੀ ਨਾਮ ਮਾਲਾ ਪੁਰਾਣੇ ਸ੍ਰੀ ਭਗਉਤੀ ਉਸਤਤਿ ਪ੍ਰਿਥਮ ਧਿਆਇ ਸਮਾਪਤਮ ਸਤੁ ਸੁਭਮ ਸਤੁ ॥੧॥
इति स्री नाम माला पुराणे स्री भगउती उसतति प्रिथम धिआइ समापतम सतु सुभम सतु ॥१॥

श्री नाम-मालापुराणे “प्राइमल शक्ति की स्तुति” शीर्षक प्रथम अध्याय का समाप्ति।

ਅਥ ਸ੍ਰੀ ਚਕ੍ਰ ਕੇ ਨਾਮ ॥
अथ स्री चक्र के नाम ॥

डिस्कसस्य नामानां वर्णनम्

ਦੋਹਰਾ ॥
दोहरा ॥

दोहरा

ਕਵਚ ਸਬਦ ਪ੍ਰਿਥਮੈ ਕਹੋ ਅੰਤ ਸਬਦ ਅਰਿ ਦੇਹੁ ॥
कवच सबद प्रिथमै कहो अंत सबद अरि देहु ॥

आदौ “कवच्” इति शब्दं स्थापयित्वा अन्ते अर्-देहशब्दं योजयित्वा,

ਸਭ ਹੀ ਨਾਮ ਕ੍ਰਿਪਾਨ ਕੇ ਜਾਨ ਚਤੁਰ ਜੀਅ ਲੇਹੁ ॥੨੮॥
सभ ही नाम क्रिपान के जान चतुर जीअ लेहु ॥२८॥

कृपानस्य अन्यानि सर्वाणि नामानि विदुः ज्ञानिनः ॥२८॥

ਸਤ੍ਰੁ ਸਬਦ ਪ੍ਰਿਥਮੈ ਕਹੋ ਅੰਤ ਦੁਸਟ ਪਦ ਭਾਖੁ ॥
सत्रु सबद प्रिथमै कहो अंत दुसट पद भाखु ॥

आदौ शत्रुशब्दोच्चार्यते, अन्ते च “दुष्ट्”शब्दो भाष्यते च

ਸਭੈ ਨਾਮ ਜਗੰਨਾਥ ਕੋ ਸਦਾ ਹ੍ਰਿਦੈ ਮੋ ਰਾਖੁ ॥੨੯॥
सभै नाम जगंनाथ को सदा ह्रिदै मो राखु ॥२९॥

एवं जगन्नाथस्य सर्वाणि नामानि हृदये गृह्णन्ति।।29।।

ਪ੍ਰਿਥੀ ਸਬਦ ਪ੍ਰਿਥਮੈ ਭਨੋ ਪਾਲਕ ਬਹਰਿ ਉਚਾਰ ॥
प्रिथी सबद प्रिथमै भनो पालक बहरि उचार ॥

आदौ पृथ्वीशब्दं वदन् पालकशब्दमुच्चारयन् ।

ਸਕਲ ਨਾਮੁ ਸ੍ਰਿਸਟੇਸ ਕੇ ਸਦਾ ਹ੍ਰਿਦੈ ਮੋ ਧਾਰ ॥੩੦॥
सकल नामु स्रिसटेस के सदा ह्रिदै मो धार ॥३०॥

सर्वे नाम भगवतः मनसि पूरिताः भवन्ति।30.