हे शराणां नानानामभिः आहूतः ! त्वं मम कार्यं अपि कर्तुं शक्नोषि।२०।
तव गृहं स्तम्भं मृग इव शत्रून् दण्डशक्ति भूत्वा हन्ति
तव तत्त्वमस्ति यत् त्वं पूर्वं शत्रून् हन्ति पश्चात् खड्गः प्रहरति।२१।
त्वं परशुः शत्रून् विदारयति पाशः बन्धनः अपि त्वं
त्वं च परं स्थायिनी यस्मै वरं दत्त्वा तं लोकराजं कृतवान्।।22।।
खड्गं खड्गं शत्रून् छिन्न इन्द्रं भक्तं मन्यसे
त्वया तस्मै देवराजस्य पदं दत्तम्।।23।।
यमधारं यमदधं च अन्ये च सर्वे नामानि योद्धानां विनाशात्,
तेषां सर्वं शक्तिं त्वया बद्ध्वा स्वयम् ॥२४॥
बांक बजर बिछुआआ प्रेमशाला च यस्य उपरि त्वं प्रसादं वर्षसि।
ते सर्वे जगतः सार्वभौमाः अभवन्।25।
सिंहः तव शस्त्राणि युद्धे खड्गवत् शत्रुनाशनम्
यस्मै त्वं प्रसादं वर्षितवान्, सः यमस्य थ पाशात् मुक्तः अभवत्।२६।
सैफसरोहिस्त्वं नाम तव शत्रुनाशकम् |
त्वं अस्माकं हृदये स्थित्वा अस्माकं कार्याणि निर्वहसि।27।
श्री नाम-मालापुराणे “प्राइमल शक्ति की स्तुति” शीर्षक प्रथम अध्याय का समाप्ति।
डिस्कसस्य नामानां वर्णनम्
दोहरा
आदौ “कवच्” इति शब्दं स्थापयित्वा अन्ते अर्-देहशब्दं योजयित्वा,
कृपानस्य अन्यानि सर्वाणि नामानि विदुः ज्ञानिनः ॥२८॥
आदौ शत्रुशब्दोच्चार्यते, अन्ते च “दुष्ट्”शब्दो भाष्यते च
एवं जगन्नाथस्य सर्वाणि नामानि हृदये गृह्णन्ति।।29।।
आदौ पृथ्वीशब्दं वदन् पालकशब्दमुच्चारयन् ।
सर्वे नाम भगवतः मनसि पूरिताः भवन्ति।30.