श्री दसम् ग्रन्थः

पुटः - 680


ਸੁੰਭ ਹੰਤੀ ਜਯੰਤੀ ਖੰਕਾਲੀ ॥
सुंभ हंती जयंती खंकाली ॥

शुम्भनाशकं हृष्यमानं उग्रदृष्टिम्, २.

ਕੰਕੜੀਆ ਰੂਪਾ ਰਕਤਾਲੀ ॥
कंकड़ीआ रूपा रकताली ॥

रक्तवर्णः, २.

ਤੋਤਲੀਆ ਜਿਹਵਾ ਸਿੰਧੁਲੀਆ ॥
तोतलीआ जिहवा सिंधुलीआ ॥

शुकजिह्वः समुद्रे सामान्यः (बरवानाल्) २.

ਹਿੰਗਲੀਆ ਮਾਤਾ ਪਿੰਗਲੀਆ ॥੫੮॥
हिंगलीआ माता पिंगलीआ ॥५८॥

हिंगलाजी माता च कृष्णाक्षिणः। ५८.

ਚੰਚਾਲੀ ਚਿਤ੍ਰਾ ਚਿਤ੍ਰਾਗੀ ॥
चंचाली चित्रा चित्रागी ॥

“सुन्दरङ्गवत् चित्रं भवतः नाटकानि च विस्तृतानि सन्ति

ਭਿੰਭਰੀਆ ਭੀਮਾ ਸਰਬਾਗੀ ॥
भिंभरीआ भीमा सरबागी ॥

त्वमेव प्रज्ञासञ्चयः महिमाकूपः |

ਬੁਧਿ ਭੂਪਾ ਕੂਪਾ ਜੁਜ੍ਵਾਲੀ ॥
बुधि भूपा कूपा जुज्वाली ॥

प्रज्ञायाः राज्ञी च अग्निकुण्डं च,

ਅਕਲੰਕਾ ਮਾਈ ਨ੍ਰਿਮਾਲੀ ॥੫੯॥
अकलंका माई न्रिमाली ॥५९॥

हे मातः ! त्वं विनयशीलः निर्दोषः।५९

ਉਛਲੈ ਲੰਕੁੜੀਆ ਛਤ੍ਰਾਲਾ ॥
उछलै लंकुड़ीआ छत्राला ॥

छत्रविक्षेप हनुमते ('लङ्करिया') (अग्रे), २.

ਭਿੰਭਰੀਆ ਭੈਰੋ ਭਉਹਾਲਾ ॥
भिंभरीआ भैरो भउहाला ॥

“हनुमान् बैरवौ च तव बलेन प्लवन्ति भ्रमन्ति च |

ਜੈ ਦਾਤਾ ਮਾਤਾ ਜੈਦਾਣੀ ॥
जै दाता माता जैदाणी ॥

हे मातः ! त्वं विजयस्य दाता असि

ਲੋਕੇਸੀ ਦੁਰਗਾ ਭਾਵਾਣੀ ॥੬੦॥
लोकेसी दुरगा भावाणी ॥६०॥

त्वं सर्वलोकानां स्वामिनी त्वं च दुर्गा, या अस्तित्वचक्रं पारयति।६०।

ਸੰਮੋਹੀ ਸਰਬੰ ਜਗਤਾਯੰ ॥
संमोही सरबं जगतायं ॥

अहो जगतः सर्वे मोहकाः !

ਨਿੰਦ੍ਰਾ ਛੁਧ੍ਰਯਾ ਪਿਪਾਸਾਯੰ ॥
निंद्रा छुध्रया पिपासायं ॥

“हे देवि ! निद्रा क्षुधा तृष्णा च सर्वं जगत् त्वया निमग्नम् |

ਜੈ ਕਾਲੰ ਰਾਤੀ ਸਕ੍ਰਾਣੀ ॥
जै कालं राती सक्राणी ॥

हे कल-रात्रि, इन्द्रशक्ति, २.

ਉਧਾਰੀ ਭਾਰੀ ਭਗਤਾਣੀ ॥੬੧॥
उधारी भारी भगताणी ॥६१॥

हे काल ! रात्रि इन्द्राणीदेवी भक्तानां मोक्षिणी च त्वं।।६१।।

ਜੈ ਮਾਈ ਗਾਈ ਬੇਦਾਣੀ ॥
जै माई गाई बेदाणी ॥

“हे मातः ! वेदैः भवतः विजयस्य स्तुतिः अपि गायिता अस्ति

ਅਨਛਿਜ ਅਭਿਦਾ ਅਖਿਦਾਣੀ ॥
अनछिज अभिदा अखिदाणी ॥

त्वं अविवेकी अविनाशी च असि

ਭੈ ਹਰਣੀ ਸਰਬੰ ਸੰਤਾਣੀ ॥
भै हरणी सरबं संताणी ॥

सर्वसन्तानां भयम्

ਜੈ ਦਾਤਾ ਮਾਤਾ ਕ੍ਰਿਪਾਣੀ ॥੬੨॥
जै दाता माता क्रिपाणी ॥६२॥

त्वं साधुभयहर्ता विजयदा खड्गधरः” ६२।

ਅਚਕੜਾ ਛੰਦ ॥ ਤ੍ਵਪ੍ਰਸਾਦਿ ॥
अचकड़ा छंद ॥ त्वप्रसादि ॥

अचकार स्तन्जा तव प्रसादेन

ਅੰਬਿਕਾ ਤੋਤਲਾ ਸੀਤਲਾ ਸਾਕਣੀ ॥
अंबिका तोतला सीतला साकणी ॥

“हे देवि ! अम्बिका च शीतला च मत्तोऽसि त्वं क्षुब्धः भवसि

ਸਿੰਧੁਰੀ ਸੁਪ੍ਰਭਾ ਸੁਭ੍ਰਮਾ ਡਾਕਣੀ ॥
सिंधुरी सुप्रभा सुभ्रमा डाकणी ॥

सागरवत् प्रभावशालिनी त्वं च डाकिनी |

ਸਾਵਜਾ ਸੰਭਿਰੀ ਸਿੰਧੁਲਾ ਦੁਖਹਰੀ ॥
सावजा संभिरी सिंधुला दुखहरी ॥

“संभवीमुद्रा कर्ता दुःखहर्ता च

ਸੁੰਮਿਲਾ ਸੰਭਿਲਾ ਸੁਪ੍ਰਭਾ ਦੁਧਰੀ ॥੬੩॥
सुंमिला संभिला सुप्रभा दुधरी ॥६३॥

सर्वेषु लीनः सर्वहितकरः महामहिमा सर्वनाशकः ॥६३॥

ਭਾਵਨਾ ਭੈ ਹਰੀ ਭੂਤਿਲੀ ਭੈਹਰਾ ॥
भावना भै हरी भूतिली भैहरा ॥

“सर्वस्य भावानुरूपं प्रकटयसि त्वं लोकस्य भयहरणम्

ਟਾਕਣੀ ਝਾਕਣੀ ਸਾਕਣੀ ਸਿੰਧੁਲਾ ॥
टाकणी झाकणी साकणी सिंधुला ॥

त्वं सर्वेषां चॉपरः तेषां सह सम्बद्धः, समुद्रवत् गहनः शान्तः च असि

ਦੁਧਰਾ ਦ੍ਰੁਮੁਖਾ ਦ੍ਰੁਕਟਾ ਦੁਧਰੀ ॥
दुधरा द्रुमुखा द्रुकटा दुधरी ॥

“द्विधातुः खड्गः द्विवक्त्रः दुर्गा त्वं दुर्जयः |

ਕੰਪਿਲਾ ਜੰਪਿਲਾ ਹਿੰਗੁਲਾ ਭੈਹਰੀ ॥੬੪॥
कंपिला जंपिला हिंगुला भैहरी ॥६४॥

त्वं हिङ्गलाजः सर्वभयहरः सर्वेषां च तव नाम स्मरसि।६४।

ਚਿਤ੍ਰਣੀ ਚਾਪਣੀ ਚਾਰਣੀ ਚਛਣੀ ॥
चित्रणी चापणी चारणी चछणी ॥

त्वं सिंहस्य सवारः असि; भवतः मनोहरनेत्राणि सन्ति;

ਹਿੰਗੁਲਾ ਪਿੰਗੁਲਾ ਗੰਧ੍ਰਬਾ ਜਛਣੀ ॥
हिंगुला पिंगुला गंध्रबा जछणी ॥

त्वं हिङ्गलाजः, पिंगलाजः, गन्धर्वः, यक्षः च;

ਬਰਮਣੀ ਚਰਮਣੀ ਪਰਘਣੀ ਪਾਸਣੀ ॥
बरमणी चरमणी परघणी पासणी ॥

“त्वं कवचनाशकः असि

ਖੜਗਣੀ ਗੜਗਣੀ ਸੈਥਣੀ ਸਾਪਣੀ ॥੬੫॥
खड़गणी गड़गणी सैथणी सापणी ॥६५॥

खड्गधारिणी गर्जनी देवी त्वं च नागनाग इव शूलः।।६५।।

ਭੀਮੜਾ ਸਮਦੜਾ ਹਿੰਗੁਲਾ ਕਾਰਤਕੀ ॥
भीमड़ा समदड़ा हिंगुला कारतकी ॥

“त्वं विशालशरीरेण प्रसिद्धः असि

ਸੁਪ੍ਰਭਾ ਅਛਿਦਾ ਅਧਿਰਾ ਮਾਰਤਕੀ ॥
सुप्रभा अछिदा अधिरा मारतकी ॥

त्वं हिङ्गलाजः कार्तिकेयी देवी यशस्वी अविनाशी च सर्वमृत्युमूलः |

ਗਿੰਗਲੀ ਹਿੰਗੁਲੀ ਠਿੰਗੁਲੀ ਪਿੰਗੁਲਾ ॥
गिंगली हिंगुली ठिंगुली पिंगुला ॥

“भवतः विविधानि नामानि गिंगलाज, हिंगलाज, थिंगलाज, पिंगलाज इति

ਚਿਕਣੀ ਚਰਕਟਾ ਚਰਪਟਾ ਚਾਵਡਾ ॥੬੬॥
चिकणी चरकटा चरपटा चावडा ॥६६॥

त्वं चमुण्डः कपटवेगस्य।६६।

ਅਛਿਦਾ ਅਭਿਦਾ ਅਸਿਤਾ ਅਧਰੀ ॥
अछिदा अभिदा असिता अधरी ॥

“हे देवि ! अजेयः अविवेकी अशुक्लः सर्वाधारः |

ਅਕਟਾ ਅਖੰਡਾ ਅਛਟਾ ਦੁਧਰੀ ॥
अकटा अखंडा अछटा दुधरी ॥

त्वं अचिन्त्यः सर्वतेजाः परः

ਅੰਜਨੀ ਅੰਬਿਕਾ ਅਸਤ੍ਰਣੀ ਧਾਰਣੀ ॥
अंजनी अंबिका असत्रणी धारणी ॥

“अञ्जनी च हनुमतः माता त्वं अम्बिका शस्त्रधारिणी |

ਅਭਰੰ ਅਧਰਾ ਜਗਤਿ ਉਧਾਰਣੀ ॥੬੭॥
अभरं अधरा जगति उधारणी ॥६७॥

अविनाशी त्वं सर्वाश्रयः संसारस्य मोक्षी च।।६७।।

ਅੰਜਨੀ ਗੰਜਨੀ ਸਾਕੜੀ ਸੀਤਲਾ ॥
अंजनी गंजनी साकड़ी सीतला ॥

“अञ्जनी त्वं शीतलः सर्वनाशकः

ਸਿਧਰੀ ਸੁਪ੍ਰਭਾ ਸਾਮਲਾ ਤੋਤਲਾ ॥
सिधरी सुप्रभा सामला तोतला ॥

समुद्रवत् शान्तः सदा लीनः तिष्ठसि

ਸੰਭਰੀ ਗੰਭਰੀ ਅੰਭਰੀ ਅਕਟਾ ॥
संभरी गंभरी अंभरी अकटा ॥

“सजगः शान्तः त्वं विशालः अजेयः आकाशवत्

ਦੁਸਲਾ ਦ੍ਰੁਭਿਖਾ ਦ੍ਰੁਕਟਾ ਅਮਿਟਾ ॥੬੮॥
दुसला द्रुभिखा द्रुकटा अमिटा ॥६८॥

त्वया सर्वं जगत् आवृतं त्वमेव च अविनाशी सर्वनाशकः ॥६८॥

ਭੈਰਵੀ ਭੈਹਰੀ ਭੂਚਰਾ ਭਾਨਵੀ ॥
भैरवी भैहरी भूचरा भानवी ॥

“हे देवि ! भैरवी भैरवी लोके लोके चालकः |

ਤ੍ਰਿਕੁਟਾ ਚਰਪਟਾ ਚਾਵਡਾ ਮਾਨਵੀ ॥
त्रिकुटा चरपटा चावडा मानवी ॥

त्वं त्रिकुटी योगिनी चामुण्डा मनवी व्यवहारे |

ਜੋਬਨਾ ਜੈਕਰੀ ਜੰਭਹਰੀ ਜਾਲਪਾ ॥
जोबना जैकरी जंभहरी जालपा ॥

“यौवनं त्वं राक्षसस्य जम्भहन्ता |