शुम्भनाशकं हृष्यमानं उग्रदृष्टिम्, २.
रक्तवर्णः, २.
शुकजिह्वः समुद्रे सामान्यः (बरवानाल्) २.
हिंगलाजी माता च कृष्णाक्षिणः। ५८.
“सुन्दरङ्गवत् चित्रं भवतः नाटकानि च विस्तृतानि सन्ति
त्वमेव प्रज्ञासञ्चयः महिमाकूपः |
प्रज्ञायाः राज्ञी च अग्निकुण्डं च,
हे मातः ! त्वं विनयशीलः निर्दोषः।५९
छत्रविक्षेप हनुमते ('लङ्करिया') (अग्रे), २.
“हनुमान् बैरवौ च तव बलेन प्लवन्ति भ्रमन्ति च |
हे मातः ! त्वं विजयस्य दाता असि
त्वं सर्वलोकानां स्वामिनी त्वं च दुर्गा, या अस्तित्वचक्रं पारयति।६०।
अहो जगतः सर्वे मोहकाः !
“हे देवि ! निद्रा क्षुधा तृष्णा च सर्वं जगत् त्वया निमग्नम् |
हे कल-रात्रि, इन्द्रशक्ति, २.
हे काल ! रात्रि इन्द्राणीदेवी भक्तानां मोक्षिणी च त्वं।।६१।।
“हे मातः ! वेदैः भवतः विजयस्य स्तुतिः अपि गायिता अस्ति
त्वं अविवेकी अविनाशी च असि
सर्वसन्तानां भयम्
त्वं साधुभयहर्ता विजयदा खड्गधरः” ६२।
अचकार स्तन्जा तव प्रसादेन
“हे देवि ! अम्बिका च शीतला च मत्तोऽसि त्वं क्षुब्धः भवसि
सागरवत् प्रभावशालिनी त्वं च डाकिनी |
“संभवीमुद्रा कर्ता दुःखहर्ता च
सर्वेषु लीनः सर्वहितकरः महामहिमा सर्वनाशकः ॥६३॥
“सर्वस्य भावानुरूपं प्रकटयसि त्वं लोकस्य भयहरणम्
त्वं सर्वेषां चॉपरः तेषां सह सम्बद्धः, समुद्रवत् गहनः शान्तः च असि
“द्विधातुः खड्गः द्विवक्त्रः दुर्गा त्वं दुर्जयः |
त्वं हिङ्गलाजः सर्वभयहरः सर्वेषां च तव नाम स्मरसि।६४।
त्वं सिंहस्य सवारः असि; भवतः मनोहरनेत्राणि सन्ति;
त्वं हिङ्गलाजः, पिंगलाजः, गन्धर्वः, यक्षः च;
“त्वं कवचनाशकः असि
खड्गधारिणी गर्जनी देवी त्वं च नागनाग इव शूलः।।६५।।
“त्वं विशालशरीरेण प्रसिद्धः असि
त्वं हिङ्गलाजः कार्तिकेयी देवी यशस्वी अविनाशी च सर्वमृत्युमूलः |
“भवतः विविधानि नामानि गिंगलाज, हिंगलाज, थिंगलाज, पिंगलाज इति
त्वं चमुण्डः कपटवेगस्य।६६।
“हे देवि ! अजेयः अविवेकी अशुक्लः सर्वाधारः |
त्वं अचिन्त्यः सर्वतेजाः परः
“अञ्जनी च हनुमतः माता त्वं अम्बिका शस्त्रधारिणी |
अविनाशी त्वं सर्वाश्रयः संसारस्य मोक्षी च।।६७।।
“अञ्जनी त्वं शीतलः सर्वनाशकः
समुद्रवत् शान्तः सदा लीनः तिष्ठसि
“सजगः शान्तः त्वं विशालः अजेयः आकाशवत्
त्वया सर्वं जगत् आवृतं त्वमेव च अविनाशी सर्वनाशकः ॥६८॥
“हे देवि ! भैरवी भैरवी लोके लोके चालकः |
त्वं त्रिकुटी योगिनी चामुण्डा मनवी व्यवहारे |
“यौवनं त्वं राक्षसस्य जम्भहन्ता |