श्री दसम् ग्रन्थः

पुटः - 521


ਭਾਖਤ ਭੇ ਨ੍ਰਿਪ ਸੋ ਭਜੀਐ ਬਚ ਹੈ ਨ ਕੋਊ ਬ੍ਰਿਜਨਾਥ ਕੇ ਆਗੇ ॥੨੨੧੮॥
भाखत भे न्रिप सो भजीऐ बच है न कोऊ ब्रिजनाथ के आगे ॥२२१८॥

“कृष्णस्य पुरतः कोऽपि न जीविष्यति राजन्! वयं पलायितव्याः” इति २२१८ ।

ਭੀਰ ਪਰੀ ਜਬ ਭੂਪਤਿ ਪੈ ਤਬ ਆਪਨੇ ਜਾਨ ਕੈ ਈਸ ਨਿਹਾਰਿਯੋ ॥
भीर परी जब भूपति पै तब आपने जान कै ईस निहारियो ॥

यदा राज्ञः उपरि जनसमूहः जातः तदा सः स्वस्य (सहायकं) ज्ञात्वा शिवं प्रति गतवान्।

ਸੰਤ ਸਹਾਇ ਕੋ ਜਾਇ ਭਿਰਿਯੋ ਬ੍ਰਿਜ ਨਾਇਕ ਸੋ ਚਿਤ ਬੀਚ ਬਿਚਾਰਿਯੋ ॥
संत सहाइ को जाइ भिरियो ब्रिज नाइक सो चित बीच बिचारियो ॥

यदा राजा आपदावस्थां प्राप्नोत् तदा सः शिवं स्मरति स्म, शिवः अपि अनुभूतवान् यत् राजा साधवः समर्थकेन कृष्णेन सह युद्धाय आगतः इति

ਆਯੁਧ ਲੈ ਅਪਨੇ ਸਭ ਹੀ ਹਰਿ ਓਰ ਸੁ ਜੁਧ ਕੇ ਕਾਜ ਸਿਧਾਰਿਯੋ ॥
आयुध लै अपने सभ ही हरि ओर सु जुध के काज सिधारियो ॥

शस्त्राणि हस्ते गृहीत्वा युद्धाय कृष्णं प्रति जगाम |

ਆਵਤ ਹੀ ਸੁ ਕਹੋ ਅਬ ਹਉ ਜਿਹ ਭਾਤਿ ਦੁਹੂ ਤਿਹ ਠਾ ਰਨ ਪਾਰਿਯੋ ॥੨੨੧੯॥
आवत ही सु कहो अब हउ जिह भाति दुहू तिह ठा रन पारियो ॥२२१९॥

इदानीं कथयामि यत् सः कथं घोरं युद्धं कृतवान्।2219.

ਰੁਦ੍ਰ ਹ੍ਵੈ ਰੁਦ੍ਰ ਜਬੈ ਰਨ ਮੈ ਕਬਿ ਸ੍ਯਾਮ ਭਨੈ ਰਿਸਿ ਨਾਦ ਬਜਾਯੋ ॥
रुद्र ह्वै रुद्र जबै रन मै कबि स्याम भनै रिसि नाद बजायो ॥

कविः श्यामः कथयति, रुद्रः यदा घोररूपं गृहीत्वा नादं वादयति स्म तदा क्रुद्धः अभवत्।

ਸੂਰ ਨ ਕਾਹੂੰ ਤੇ ਨੈਕੁ ਟਿਕਿਯੋ ਗਯੋ ਭਾਜ ਗਏ ਨ ਰਤੀ ਕੁ ਦ੍ਰਿੜਾਯੋ ॥
सूर न काहूं ते नैकु टिकियो गयो भाज गए न रती कु द्रिड़ायो ॥

यदा अत्यन्तं क्रोधेन शिवः स्वस्य युद्धक्षेत्रं फूत्कृतवान्, तदा कश्चन अपि योद्धा अत्यल्पकालं अपि तत्र स्थातुं न शक्तवान्

ਸਤ੍ਰਨ ਕੇ ਦੁਹੂ ਸਤ੍ਰਨ ਸੰਗ ਲੈ ਰੋਖ ਹਲੀ ਸੁ ਸੋਊ ਡਰ ਪਾਯੋ ॥
सत्रन के दुहू सत्रन संग लै रोख हली सु सोऊ डर पायो ॥

शत्रुः (बनासुरः) अन्ये च सहचराः बलरामेन क्रोधेन भयभीताः अभवन्।

ਸ੍ਰੀ ਬ੍ਰਿਜਨਾਥ ਸੋ ਸ੍ਯਾਮ ਭਨੈ ਤਬ ਹੀ ਸਿਵ ਆਇ ਕੈ ਜੁਧੁ ਮਚਾਯੋ ॥੨੨੨੦॥
स्री ब्रिजनाथ सो स्याम भनै तब ही सिव आइ कै जुधु मचायो ॥२२२०॥

उभयतः शत्रवः भयभीताः अभवन्, यदा शिवः कृष्णेन सह युद्धम् आरब्धवान्।2220।

ਜੇ ਸਭ ਘਾਇ ਚਲਾਵਤ ਭਯੋ ਸਿਵ ਤੇ ਸਭ ਹੀ ਬ੍ਰਿਜਨਾਥ ਬਚਾਏ ॥
जे सभ घाइ चलावत भयो सिव ते सभ ही ब्रिजनाथ बचाए ॥

श्रीकृष्णः तान् सर्वान् शिवस्य आक्रमणात् तारितवान्।

ਤਉਨ ਸਮੈ ਸਿਵ ਕੋ ਆਪੁਨੇ ਸਭ ਸ੍ਯਾਮ ਭਨੇ ਤਕਿ ਘਾਇ ਲਗਾਏ ॥
तउन समै सिव को आपुने सभ स्याम भने तकि घाइ लगाए ॥

कृष्णः शिवस्य प्रहारात् आत्मानं तारितवान् शिवं लक्ष्यं कृत्वा तं क्षतम् अकरोत्

ਜੁਧੁ ਕੀਯੋ ਬਹੁ ਭਾਤਿ ਦੁਹੂ ਜਿਹ ਕੋ ਸਭ ਹੀ ਸੁਰ ਦੇਖਨ ਆਏ ॥
जुधु कीयो बहु भाति दुहू जिह को सभ ही सुर देखन आए ॥

उभौ बहुविधं युद्धं कृतवन्तौ यत् सर्वे देवाः द्रष्टुं आगताः।

ਅੰਤਿ ਖਿਸਾਇ ਰਿਸਾਇ ਕ੍ਰਿਪਾਨਿਧਿ ਏਕ ਗਦਾ ਹੂੰ ਸੋ ਰੁਦ੍ਰ ਗਿਰਾਏ ॥੨੨੨੧॥
अंति खिसाइ रिसाइ क्रिपानिधि एक गदा हूं सो रुद्र गिराए ॥२२२१॥

तौ भिन्नभिन्नरूपेण युद्धं कृतवन्तौ, तत् युद्धं द्रष्टुं देवाः तत्र आगतवन्तः अन्ते च कृष्णः गदाप्रहारेन अत्यन्तं क्रुद्धं शिवं पतनं कृतवान्।2221।

ਚੌਪਈ ॥
चौपई ॥

चौपाई

ਜਬ ਰੁਦ੍ਰਹਿ ਹਰਿ ਘਾਇ ਲਗਾਯੋ ॥
जब रुद्रहि हरि घाइ लगायो ॥

यदा रुद्रः श्रीकृष्णेन क्षतिग्रस्तः अभवत्

ਬਿਸੁਧੋ ਕਰਿ ਕਰਿ ਭੂਮਿ ਗਿਰਾਯੋ ॥
बिसुधो करि करि भूमि गिरायो ॥

एवं यदा कृष्णः शिवं क्षतवान् भूमौ निपातयत् ।

ਸੰਕਿਤ ਭਯੋ ਨ ਫਿਰਿ ਧਨੁ ਤਾਨਿਯੋ ॥
संकित भयो न फिरि धनु तानियो ॥

यः अपि भयभीतः भूत्वा ततः धनुः न कर्षति स्म

ਸ੍ਰੀ ਜਦੁਬੀਰ ਸਹੀ ਪ੍ਰਭੁ ਜਾਨਿਯੋ ॥੨੨੨੨॥
स्री जदुबीर सही प्रभु जानियो ॥२२२२॥

सः कृष्णं स्वस्य वास्तविकरूपेण प्रभुं (ईश्वरं) ज्ञातवान्।2222.

ਸੋਰਠਾ ॥
सोरठा ॥

सोर्था

ਰੁਦ੍ਰ ਕੋਪ ਦਯੋ ਤ੍ਯਾਗ ਜਦੁਪਤਿ ਕੋ ਬਲੁ ਹੇਰ ਕੈ ॥
रुद्र कोप दयो त्याग जदुपति को बलु हेर कै ॥

श्रीकृष्णस्य बलं दृष्ट्वा शिवः क्रोधं मुक्तवान्।

ਪਾਇਨ ਲਾਗਿਯੋ ਆਇ ਰਹਿਯੋ ਚਰਨ ਗਹਿ ਹਰ ਦੋਊ ॥੨੨੨੩॥
पाइन लागियो आइ रहियो चरन गहि हर दोऊ ॥२२२३॥

कृष्णस्य शक्तिं दृष्ट्वा शिवः क्रोधं त्यक्त्वा कृष्णपादयोः पतितः।2223।

ਸਵੈਯਾ ॥
सवैया ॥

स्वय्या

ਰੁਦ੍ਰ ਕੀ ਦੇਖਿ ਦਸਾ ਇਹ ਭਾਤਿ ਸੁ ਆਪਹਿ ਜੁਧੁ ਕੋ ਭੂਪਤਿ ਆਯੋ ॥
रुद्र की देखि दसा इह भाति सु आपहि जुधु को भूपति आयो ॥

एतां शिवस्य स्थितिं दृष्ट्वा राजा युद्धाय स्वयं आगतः |

ਸ੍ਯਾਮ ਭਨੈ ਦਸ ਸੈ ਭੁਜ ਸ੍ਯਾਮ ਕੇ ਊਪਰ ਬਾਨਨ ਓਘ ਚਲਾਯੋ ॥
स्याम भनै दस सै भुज स्याम के ऊपर बानन ओघ चलायो ॥

बाणवृष्टिं विसृजत् सर्वैः सहस्रबाहुभिः |

ਓਘ ਜੋ ਆਵਤ ਬਾਨਨ ਕੋ ਸਭ ਹੀ ਹਰਿ ਮਾਰਗ ਮੈ ਨਿਵਰਾਯੋ ॥
ओघ जो आवत बानन को सभ ही हरि मारग मै निवरायो ॥

आगच्छन्तीन् बाणान् कृष्णः निष्क्रियं कृत्वा मध्यमार्गे अवरुद्धवान्

ਸਾਰੰਗ ਆਪੁਨ ਹਾਥ ਬਿਖੈ ਧਰਿ ਕੈ ਅਰਿ ਕੋ ਬਹੁ ਘਾਇਨ ਘਾਯੋ ॥੨੨੨੪॥
सारंग आपुन हाथ बिखै धरि कै अरि को बहु घाइन घायो ॥२२२४॥

धनुः हस्ते गृहीत्वा शत्रून् अतिदुष्टं क्षतम् ॥२२२४॥

ਸ੍ਰੀ ਬ੍ਰਿਜ ਨਾਇਕ ਕ੍ਰੁਧਿਤ ਹੁਇ ਅਪਨੇ ਕਰ ਮੈ ਧਨ ਸਾਰੰਗ ਲੈ ਕੈ ॥
स्री ब्रिज नाइक क्रुधित हुइ अपने कर मै धन सारंग लै कै ॥

श्रीकृष्णः क्रुद्धः भूत्वा सारङ्गधनुः हस्ते गृहीतवान्

ਜੁਧੁ ਮਚਾਵਤ ਭਯੋ ਦਸ ਸੈ ਭੁਜ ਸੋ ਅਤਿ ਓਜ ਅਖੰਡ ਜਨੈ ਕੈ ॥
जुधु मचावत भयो दस सै भुज सो अति ओज अखंड जनै कै ॥

क्रुद्धः सन् धनुर्बाणहस्तेषु गृहीत्वा कृष्णः सहस्रबाहुस्य अविनाशी तेजः ज्ञात्वा तेन सह घोरं युद्धं कृतवान्

ਅਉਰ ਹਨੇ ਬਲਵੰਡ ਘਨੇ ਕਬਿ ਸ੍ਯਾਮ ਭਨੈ ਅਤਿ ਪਉਰਖ ਕੈ ਕੈ ॥
अउर हने बलवंड घने कबि स्याम भनै अति पउरख कै कै ॥

कविः श्यामः कथयति, स्वस्य वीरतायाः कारणात् सः अन्ये बहवः बलवन्तः जनाः मारितवान्।

ਛੋਰਿ ਦਯੋ ਤਿਹ ਭੂਪਤਿ ਕੋ ਰਨ ਮੈ ਤਿਹ ਕੀ ਸੁ ਭੁਜਾ ਫੁਨ ਦ੍ਵੈ ਕੈ ॥੨੨੨੫॥
छोरि दयो तिह भूपति को रन मै तिह की सु भुजा फुन द्वै कै ॥२२२५॥

स बलेन बहूनि शक्तिशालिनः योद्धान् हत्वा द्वे विहाय सर्वान् बाहून् राज्ञः छित्त्वा विमुच्य ततः ॥२२२५॥

ਕਬਿਯੋ ਬਾਚ ॥
कबियो बाच ॥

कविस्य भाषणम् : १.

ਸਵੈਯਾ ॥
सवैया ॥

स्वय्या

ਬਾਹ ਸਹੰਸ੍ਰ ਕਹੋ ਤੁਮ ਹੀ ਅਬ ਲਉ ਜਗ ਮੈ ਨਰ ਕਾਹੂ ਕੀ ਹੋਈ ॥
बाह सहंस्र कहो तुम ही अब लउ जग मै नर काहू की होई ॥

“हे सहस्रबाहु! अद्यपर्यन्तं भवद्भिः इव कृपणदशायां कोऽपि नासीत्

ਅਉਰ ਕਹੋ ਕਿਹ ਭੂਪ ਇਤੀ ਅਪਨੇ ਗ੍ਰਿਹ ਬੀਚ ਸੰਪਤਿ ਸਮੋਈ ॥
अउर कहो किह भूप इती अपने ग्रिह बीच संपति समोई ॥

कथयतु मे राजन् ! किमर्थं त्वया गृहे एतावत् धनं सञ्चितम्?

ਏਤੇ ਪੈ ਸੰਤ ਸੁਨੋ ਹਿਤ ਕੈ ਸਿਵ ਸੋ ਛਰੀਯਾ ਪੁਨਿ ਰਾਖਤ ਹੋਈ ॥
एते पै संत सुनो हित कै सिव सो छरीया पुनि राखत होई ॥

हे साधवः ! रुचिपूर्वकं शृणुत, एतत्सर्वमपि परं शिवेन सह वञ्चनं यः कृतवान् सः तारितः।

ਤਾ ਨ੍ਰਿਪ ਕੋ ਬਰੁ ਯਾ ਬਿਧਿ ਈਸ ਦਯੋ ਜਗਦੀਸ ਕੀਓ ਭਯੋ ਸੋਈ ॥੨੨੨੬॥
ता न्रिप को बरु या बिधि ईस दयो जगदीस कीओ भयो सोई ॥२२२६॥

“एतादृशे सन् किमर्थं प्रबलं शिवं रक्षकत्वेन धारयति?” यद्यपि शिवेन वरदानं निश्चितम्, किन्तु तदेव भवति, यत् भगवतः अनुमोदितम्।2226।

ਚੌਪਈ ॥
चौपई ॥

चौपाई

ਜਬ ਤਿਹ ਮਾਤਿ ਬਾਤ ਸੁਨਿ ਪਾਈ ॥
जब तिह माति बात सुनि पाई ॥

यदा तस्य माता वार्ताम् अशृणोत्

ਨ੍ਰਿਪ ਹਾਰਿਯੋ ਜੀਤਿਯੋ ਜਦੁਰਾਈ ॥
न्रिप हारियो जीतियो जदुराई ॥

नृपः पराजितः श्रीकृष्णः जितः इति।

ਸਭ ਤਜਿ ਬਸਤ੍ਰ ਨਗਨ ਹੁਇ ਆਈ ॥
सभ तजि बसत्र नगन हुइ आई ॥

कवचं सर्वं त्यक्त्वा सा नग्नमागता

ਆਇ ਸ੍ਯਾਮ ਕੋ ਦਈ ਦਿਖਾਈ ॥੨੨੨੭॥
आइ स्याम को दई दिखाई ॥२२२७॥

यदा राज्ञः माता पराजित इति ज्ञात्वा कृष्णः पराजितः कृष्णः विजयी च तदा कृष्णस्य पुरतः नग्नः स्थितः।2227।

ਤਬ ਪ੍ਰਭੁ ਦ੍ਰਿਗ ਨੀਚੇ ਹੁਇ ਰਹਿਯੋ ॥
तब प्रभु द्रिग नीचे हुइ रहियो ॥

ततः श्रीकृष्णः अवनयनेत्रः स्थितः |

ਨੈਕ ਨ ਜੂਝਬ ਚਿਤ ਮੋ ਚਹਿਯੋ ॥
नैक न जूझब चित मो चहियो ॥

अथ भगवता चक्षुः प्रणम्य मनसा निश्चयः कृतः यत् पुनः युद्धं न कर्तव्यम् इति

ਭੂਪਤਿ ਸਮੈ ਭਜਨ ਕੋ ਪਾਯੋ ॥
भूपति समै भजन को पायो ॥

(तस्मिन् समये) राजा पलायनस्य समयं प्राप्तवान्।

ਭਾਜਿ ਗਯੋ ਨਹਿ ਜੁਧ ਮਚਾਯੋ ॥੨੨੨੮॥
भाजि गयो नहि जुध मचायो ॥२२२८॥

अस्मिन् काले राजा पलायनस्य समयं प्राप्य युद्धक्षेत्रं त्यक्त्वा पलायितवान्।2228।

ਨ੍ਰਿਪ ਬਾਚ ਬੀਰਨ ਸੋ ॥
न्रिप बाच बीरन सो ॥

योद्धान् प्रति राज्ञः वाक्यम् ।

ਸਵੈਯਾ ॥
सवैया ॥

स्वय्या

ਬਿਪਤ ਹੁਇ ਬਹੁ ਘਾਇਨ ਸੋ ਨ੍ਰਿਪ ਬੀਰਨ ਮੈ ਇਹ ਭਾਤਿ ਉਚਾਰਿਯੋ ॥
बिपत हुइ बहु घाइन सो न्रिप बीरन मै इह भाति उचारियो ॥

अनेकव्रणपीडितः राजा योद्धानां मध्ये एवम् उक्तवान् |