“कृष्णस्य पुरतः कोऽपि न जीविष्यति राजन्! वयं पलायितव्याः” इति २२१८ ।
यदा राज्ञः उपरि जनसमूहः जातः तदा सः स्वस्य (सहायकं) ज्ञात्वा शिवं प्रति गतवान्।
यदा राजा आपदावस्थां प्राप्नोत् तदा सः शिवं स्मरति स्म, शिवः अपि अनुभूतवान् यत् राजा साधवः समर्थकेन कृष्णेन सह युद्धाय आगतः इति
शस्त्राणि हस्ते गृहीत्वा युद्धाय कृष्णं प्रति जगाम |
इदानीं कथयामि यत् सः कथं घोरं युद्धं कृतवान्।2219.
कविः श्यामः कथयति, रुद्रः यदा घोररूपं गृहीत्वा नादं वादयति स्म तदा क्रुद्धः अभवत्।
यदा अत्यन्तं क्रोधेन शिवः स्वस्य युद्धक्षेत्रं फूत्कृतवान्, तदा कश्चन अपि योद्धा अत्यल्पकालं अपि तत्र स्थातुं न शक्तवान्
शत्रुः (बनासुरः) अन्ये च सहचराः बलरामेन क्रोधेन भयभीताः अभवन्।
उभयतः शत्रवः भयभीताः अभवन्, यदा शिवः कृष्णेन सह युद्धम् आरब्धवान्।2220।
श्रीकृष्णः तान् सर्वान् शिवस्य आक्रमणात् तारितवान्।
कृष्णः शिवस्य प्रहारात् आत्मानं तारितवान् शिवं लक्ष्यं कृत्वा तं क्षतम् अकरोत्
उभौ बहुविधं युद्धं कृतवन्तौ यत् सर्वे देवाः द्रष्टुं आगताः।
तौ भिन्नभिन्नरूपेण युद्धं कृतवन्तौ, तत् युद्धं द्रष्टुं देवाः तत्र आगतवन्तः अन्ते च कृष्णः गदाप्रहारेन अत्यन्तं क्रुद्धं शिवं पतनं कृतवान्।2221।
चौपाई
यदा रुद्रः श्रीकृष्णेन क्षतिग्रस्तः अभवत्
एवं यदा कृष्णः शिवं क्षतवान् भूमौ निपातयत् ।
यः अपि भयभीतः भूत्वा ततः धनुः न कर्षति स्म
सः कृष्णं स्वस्य वास्तविकरूपेण प्रभुं (ईश्वरं) ज्ञातवान्।2222.
सोर्था
श्रीकृष्णस्य बलं दृष्ट्वा शिवः क्रोधं मुक्तवान्।
कृष्णस्य शक्तिं दृष्ट्वा शिवः क्रोधं त्यक्त्वा कृष्णपादयोः पतितः।2223।
स्वय्या
एतां शिवस्य स्थितिं दृष्ट्वा राजा युद्धाय स्वयं आगतः |
बाणवृष्टिं विसृजत् सर्वैः सहस्रबाहुभिः |
आगच्छन्तीन् बाणान् कृष्णः निष्क्रियं कृत्वा मध्यमार्गे अवरुद्धवान्
धनुः हस्ते गृहीत्वा शत्रून् अतिदुष्टं क्षतम् ॥२२२४॥
श्रीकृष्णः क्रुद्धः भूत्वा सारङ्गधनुः हस्ते गृहीतवान्
क्रुद्धः सन् धनुर्बाणहस्तेषु गृहीत्वा कृष्णः सहस्रबाहुस्य अविनाशी तेजः ज्ञात्वा तेन सह घोरं युद्धं कृतवान्
कविः श्यामः कथयति, स्वस्य वीरतायाः कारणात् सः अन्ये बहवः बलवन्तः जनाः मारितवान्।
स बलेन बहूनि शक्तिशालिनः योद्धान् हत्वा द्वे विहाय सर्वान् बाहून् राज्ञः छित्त्वा विमुच्य ततः ॥२२२५॥
कविस्य भाषणम् : १.
स्वय्या
“हे सहस्रबाहु! अद्यपर्यन्तं भवद्भिः इव कृपणदशायां कोऽपि नासीत्
कथयतु मे राजन् ! किमर्थं त्वया गृहे एतावत् धनं सञ्चितम्?
हे साधवः ! रुचिपूर्वकं शृणुत, एतत्सर्वमपि परं शिवेन सह वञ्चनं यः कृतवान् सः तारितः।
“एतादृशे सन् किमर्थं प्रबलं शिवं रक्षकत्वेन धारयति?” यद्यपि शिवेन वरदानं निश्चितम्, किन्तु तदेव भवति, यत् भगवतः अनुमोदितम्।2226।
चौपाई
यदा तस्य माता वार्ताम् अशृणोत्
नृपः पराजितः श्रीकृष्णः जितः इति।
कवचं सर्वं त्यक्त्वा सा नग्नमागता
यदा राज्ञः माता पराजित इति ज्ञात्वा कृष्णः पराजितः कृष्णः विजयी च तदा कृष्णस्य पुरतः नग्नः स्थितः।2227।
ततः श्रीकृष्णः अवनयनेत्रः स्थितः |
अथ भगवता चक्षुः प्रणम्य मनसा निश्चयः कृतः यत् पुनः युद्धं न कर्तव्यम् इति
(तस्मिन् समये) राजा पलायनस्य समयं प्राप्तवान्।
अस्मिन् काले राजा पलायनस्य समयं प्राप्य युद्धक्षेत्रं त्यक्त्वा पलायितवान्।2228।
योद्धान् प्रति राज्ञः वाक्यम् ।
स्वय्या
अनेकव्रणपीडितः राजा योद्धानां मध्ये एवम् उक्तवान् |